________________
rrenter
पायी भवेत् ! गौतम ! सकपायी भवेद् नो अकपायी भवेत् यथा कपयकुशीलः । एवं छेदोपस्था पनि कोऽपि । परिहारविशुद्धिको यथा पुलारुः । सुक्ष्म पराय संयतः पुच्छा गौतम ! सकपाची भवेत् नो अकपायी भवेत् यदि सकपायी भवेत् स खलु भन् ! कति पायेषु भवेत् ! गोतम ! एकस्मिन् संज्वलनलोभे भवेत् । यथाख्यासं यतो यथा निर्ग्रन्थः १८ ॥ ३०४ ॥
टीका - 'सामाइय संजयस्स णं संते ।' सामायिकसंयतस्य खलु भदन्त ! 'केवहया चरितवज्जना पन्नत्ता' कियन्तथारित्रपर्यत्राः मज्ञाः १ इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! अनंता चरित्तपज्जवा पन्नता' अनन्ताश्चारित्रपर्यवाः प्राप्ताः कथिताः । 'एवं जान अहक्खायसं जयस्स' एवं यावद् यथाख्यातसंयतस्य अत्र यावत्पदेन छेदोपस्थापनीयपरिहारविशुद्धिक सूक्ष्म संपरायसंपतानां चारित्रपर्यत्रा अनन्ता एव भवन्ति तथा स्वभावत्वादिति भावः 'सामाइयसंजए णं भंते !" लामायिकसंयतः खलु भदन्त ! 'सामाइयपंद्रहवां सन्निकर्ष आदि द्वार का कथन
टीकार्थ- 'सामाइय संजयस्ल णं भंते! केवहया चरितवज्जवा पन्नता' हे भदन्त | सामायिक संयत के चारित्र की पर्यायें कितनी होती हैं ? सर में प्रभुश्री कहते हैं- 'गोयमा ! अनंता चारित्तपजवा पण्णत्ता' हे गौतम ! सामायिकसंगत के चारित्र की पर्यायें अनन्त होती हैं । 'एवं जाव अहक्वायसंजयस्स' इसी प्रकार से यावत् यथाख्यात संयत की चारित्र पर्यायें अनन्त होती है । यहां यावत्पद से छेदोपस्थापनीयसंयत, परिहारविशुद्धिकसंयत और सूक्ष्मपरायसंगत का ग्रहण हुआ है। तथा च छेदोपस्थापनीय संपत से लेकर यथारूपात तक के साधुओं के चारित्र की पर्यायें अनन्त ही होती हैं । क्यों कि उनका ऐसा ही स्वभाव होता है 'सामाइयसंजर णं भंते । लामाइयसंजयस्स ટીકા-હવે પંદરમાં સન્તિક સ્થાદિ દ્વારનું કથન કરવામાં આવે છે, 'सामाइयसंजयस्थ णं भंते ! केवइया चरितवज्जवा पण्णत्ता' हे भगवन् साभायि સયતને કેટલી ચારિત્રની પર્યાય હાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી
छे - 'गोयमा । अनंता ! चरितपज्जदा पण्णत्ता' हे गौतम | सामायिष्ठ संयतने अनन्त य स्त्रिता पर्याय होय छे. ' एवं ' जाव अहखायसंजयस्स' એજ પ્રમાણે યાવત્ યથાખ્યાત સયતની ચરિત્રપ†ચે અન"ત હાય છે. અહિયાં યાવપદથી છેદેપસ્થાપનીય સયત, પરિહરવિશુદ્ધિક સયત અને સૂક્ષ્મસોંપરાય સયત ગ્રહણ કરાયા છે. તથા છેદેપસ્થાપનીય સયતથી લઈને થાપ્યાત સયત સુધીના સાધુએના ચારિત્રપયા અનત જ હાય છે, કેમકે
३२२