________________
३५८
भगवती सूत्रे
'गोयमा' इत्यादि, 'गोयना' हे गौतम! 'सामाइयसंजयत्तं जहई' सामायिकसंयतत्वं जहाति त्यजतीत्यर्थः अथ च 'छेदोवद्वावणियसंजयत्तं वा सुमसं पराय संजयत्तं वा, असं जमं वा संनमासंनमं वा उवसं ज्न' छेदोपस्थापनीयसंयत त्वं वा सूक्ष्मसंपरायसंयत्वं वा असंजमं वा संयमासंयमं (देशविरर्ति) वा उपसंपद्यते - स्वकीयं सामायिकसंपतत्वं परित्यज्य छेदोपस्थापनीयत्वादि धर्म वा असंयमत्वं संयमासंयमत्वं वा प्रप्नोतीति भावः, सामायिक संयतः सामायिक संयतत्वंत्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते चातुर्यावधीद पञ्चगामधर्मसंक्रमे पार्श्वनाथशिष्यवत् शिष्यो वा महाव्रतारोपणे, सूक्ष्म संप रायसंयतत्वं वा प्रति२४ उपसंपद् हान द्वार का कथन
'सामाइयसंजए णं भंते! सामाइयसंजयत्तं जहमाणे किं जहर ' हे भदन्त ! सामायिक संयत सामायिकसंगत अवस्था को छोडना हुआ किसका त्याग करता है ? 'किं उबसंपज्जद्द' और किसका उपादानग्रहण करता है ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! सामाइय संजयत्तं जहद्द' हे गौतम ! सामायिकसंघत सामायिकसंयत अवस्था का त्याग करता है और 'छेदोवावणियसंजयत्तं वा सुमपरायसंजयन्तं वा असंजमं वा संजमासंजमं वा उवसंपजह' छेदोपस्थापनीय संयत अवस्था का उपादान करता है, सूक्ष्मसंपरायसंगत अवस्था का उपादान करता है, असंयत अवस्था का उपादान करता है और संयतासंयत अवस्था का उपादान करता है । छेदोपस्थापनीयसंयत अवस्थाका उपादान सामायिकसंघत करता है ऐसा जो कहा गया है वह
હવે ઉપસ પદ્માન દ્વારનુ સ્થન કરવામાં આવે છે.
'सामाइयसंजए णं भंते! सामाइयसंजयत्तं जहमाणे किं जहइ' हे भगवन् સામાયિક સ’યત સામાયિકપણાને છેાડતા થકા શેના ત્યાગ કરે છે ? વિ उपसंपज्जइ' भने शेनी प्राप्ति ४२ १ मा प्रश्नना उत्तरमा अलुश्री गौतम स्वाभीने कुडे छे - 'सामाइयसंजयन्तं जहइ' हे गौतम! सामायिङ संयत, सामायिक सौंयत अवस्थामा त्याग उरे छे भने 'छेदोवद्वावणियसजयत्तं वा सुम परायस' जयत्त' वा असंजम वा संजमासंजम वा वस' पज्जइ' छेहेोપસ્થાપનીય સ‘યત અવસ્થા પ્રાપ્ત કરે છે. સૂક્ષ્મસ'પરાય સયત અવસ્થાનુ ઉપાદાન પ્રાપ્ત કરે છે, અસયત અવસ્થા પ્રાપ્ત કરે છે અને સયતા સંયંત અવસ્થાને પ્રાપ્ત કરે છે. સામાયિક સયત છેદેપસ્થાપનીય સચત અવસ્થા
પ્રાપ્ત કરે છે, તેમ જે કહેવામાં આવ્યું છે, તે પાર્શ્વનાથના શિષ્ય જેમ ચાતુર્યંમ ધમ માંથી પચયામ ધર્મોનું સંક્રમણ (પ્રાપ્તિ) કરે છે, એજ પ્રમાણે