________________
%
3D
% 3
D
भगवतीचे उत्कर्षेण देशोना पूर्वकोटिः, देशेन-अंशेन ऊना-न्यूना पूर्वकोटिः देशोन पूर्वकोटिकालपर्यन्त सुत्कर्पतोऽवस्थितपरिणामवान् भवेत् यथाख्यातसंयतः, एतच्चप्राग्वद्भावनीयम् इति(२०)। एकविंशतितम बन्धद्वारमाह-'सामाझ्यसंजएणं भंते ! कइ कम्मपगडीओ बंधई' सामायिकसंयतः खलु भदन्त ! कति कर्मपकती वघ्नाति, कियत्कर्मप्रकृतीनां वन्धनं भवति सापायिकसंयतस्येति प्रश्ना, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्तविहवंधर वा अविवंधर वा जहा बउसे' सप्तविधर्मप्रकृतेर्वन्धको भवेत् सामायिकसं यतोऽविधाया वा कर्मप्रकृतेर्वन्धको भवेत् यथा वकुशः, यथा बकुश स्तथाऽयमपि सप्तविधाया अष्टविधाया वा कर्मप्रकृतवन्धको भवति । तत्र सप्तकर्मप्रकृतीर्वघ्नन् आयुष्कर्जा सप्त कर्मप्रकृती बघ्नावि अष्टमकारक कर्म प्रकृतीवघ्नन् परिपूर्गा अष्टावपि कर्मउत्कृष्ट से कुछ कम एक पूर्वकोटि तक वह अवस्थित परिणामों वाला रहता है । यह वात पहिले कही जा चुकी है । अतः यहां पर भी वह वैसी ही समझ लेनी चाहिये बीसवां परिणामबार समाप्त ।
२१ वां बन्धद्वार का कथन । 'सामाइयसंजए णं भंते ! कह कम्मपगडीओ बंधई हे भदन्त ! सामायिक संयत कितनी कर्म प्रकृतियों का बन्धन करता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ? सत्तविहबंधए वो अठनिहबंधए वा' हे गौतम! सामायिक संयत सात प्रकार की कर्मप्रकृतियों का अथवा आठ प्रकार की कर्म प्रकृतियों का पन्ध करता है । 'जहा बउसो' जैसा कि यकुश करता है। जब यह सात प्रकार की कर्मप्रकृतियों का अन्ध करता है उस समय यह आयु कर्म को छोडकर सात कर्मप्रकृतियों का बन्ध gઘોડી' ઉત્ક્રટથી કંઈક કમ એક પૂર્વકેટિ સુધી અવસ્થિત પરિણામેવાળા રહે છે. એ વાત પહેલાં કહેલ છે. તેથી અહિયાં પણ તે પ્રમાણે સમજી લેવું.
હવે બંધદ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजए णं भंते ! कइ कम्मपगडीओ बंधई' से सावन सामायि४સયત કેટલી કર્મ પ્રકૃતિયાને બંધ કરે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે छ -'गोयमा! सत्तविहवंधए वा अविहबंधए वा' है गौतम ! सामायि સંયત સાત પ્રકારની કર્મપ્રકૃતિને અથવા આઠ કર્મ પ્રકૃતિને બંધ કરે છે, 'जहा धउसो २ शत मश सात भने म भ प्रतियोनी सन् २ છે, તેમ જ્યારે તે સાત પ્રકારની કર્મ પ્રકૃતિનો બન્ધ કરે છે, તે સમયે તે આયુકમ પ્રકૃતિને છેડીને બાકીની સાત કર્મ પ્રકૃતિને બન્ધ કરે છે. અને જ્યારે તે આઠ પ્રકારની કર્મ પ્રકૃતિને બંધ કરે છે, ત્યારે તે