________________
હેર
भगवती
यति । यथाख्यातसंयतः पृच्छा गौतम ! पञ्च निधोदीरको वा द्विविधोदीरको वा अनुदीरको वा । पञ्च उदीयन् आयुष्क० शेषं यथा निर्ग्रन्थस्य (२३) । सामा विक्संयतः खलु भदन्त ! सामायिकसंगतत्वं जहन् किं जहाति किमुपसंपद्यते ? गौतम | सामायिक संयतत्वं जहाति छेदोपस्थापनीयसंयतत्वं वा सूक्ष्मसंपरायसंगतत्वं ना असंयमं वा संयमासंयमं वा उपसंपद्यते । छेदोपस्थापनीयः पृच्छा गौतम ! छेदोपस्थापनीयसंयतत्वं जहाति सामायिक संयदत्वं वा परिहारविशुद्धिक संयतत्वं वा सूक्ष्म संपराय संयतत्वं वा असंयमं वा संयमासंयमं वा उपसंपद्यते । परिहारविशुद्धिका पृच्छा गौतम ! परिहारविशुद्धिकसंयतत्वं जहाति छेदोपस्थापनीयसंयतत्वं वा असंयमं वा उपसंपद्यते । सुक्ष्म संपरायः पृच्छा गौतम ! सूक्ष्मसंपरायसंगतत्वं जहाति सामायिकसंयतत्वं वा छेदोपस्थापनीयसंयतत्वं वा यथाख्यातसंयतस्वं वा असंयमं वा उपसंपद्यते । यथाख्यात संयतः पृच्छा, गौतम । यथाख्यातसंयतत्वं जहाति सूक्ष्म संपरायसंगतत्वं वा असंयमं वा -सिद्धिगति वा, उपसंपद्यते (२४) सू०५ |
टीका -- एकोनविंशतितमं लेश्याद्वारमाह - 'सामाइयसंजए णं भंते सस्से 'होज्जा अलेस्से होज्जा' सामायिक संयतः खल्ल मदन्त ! कि सलेश्यो लेश्यावान् वा भवेत् यद्वा अलेश्यो - लेश्यारहितो भवेदिति लेश्पाद्वारे प्रश्न, भगवानाह - 'ntent' इत्यादि, 'गोमा' हे गौतम | 'सलेस्से होज्जा जहा कसायकुसी के ' सइयो श्यावान् भवेत् सामायिकसंयतो यथा कषायकुशीलः, सामायिक संयतः
उन्नीसवां लेश्या द्वार का कथन
टीकार्थ- 'सामाहय संजए णं भंते । किं सलेस्से होज्जा, अलेस्से होज्जा' हे भदन्त ! सामायिक संगत लेश्या वाला होता है ? अथवा विना लेश्या का होता है ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा सलेस्से 'होजा जहा कसायकुसीले' हे गौतम! सामायिक संयन लेहमावाला होता है जैसा कि कषायकुशील लेइयावाला होता है । हे भदन्त ! यदि वह श्यावाला होता है तो कितनी लेश्याओंवाला होता है ? हे गौतम !
હવે એગણીસમા લેશ્યાદિદ્વારનું કથન કરવામાં આવે છે.
टीडार्थ' - 'खामा इयस जए भंते! कि सलेस्से होज्जा, अलेस्से होज्जा' હું ભગવન્ સામાયિક સંયત લેફ્સાવાળા હાય છે ? અથવા લેશ્યાવિનાના होय छे ? या प्रश्नना उत्तरमा प्रलुश्री हे छे - 'गोयमा ! अलेस्से होज्जा, 1. जहा कायकुसीले' हे गौतम! सामायि संयत सेश्यावाणा होय हे ने
રીતે કષાયકુશીલ લેસ્યાવાળા હોય છે. તેમ હું ભગવન્ જો તે લેફ્સાવાળા હાય છે, તેા કેટલી લેસ્યાવાળા હાય છે? હે ગૌતમ ! તે કૃષ્કુલેશ્યાથી
*