________________
मैया टीका ०२५ उ.७ ०५ विंशतितम परिणामहारनि०
३४५
पुलाए' बर्द्धमानपरिणामवान् वा भवेत् यथा पुलाकः, सामायिकसंपतः कईमानपरिणामवान् वा भवेत् हीयमानपरिणामवान् वा भवेत् स्थिरपरिणामवान् वा भवेदिति । ' एवं जान परिहार विमुद्धिए' एवं यावत् परिहारविशुद्धिकः, यावत्पदेन छेदोपस्थापनीयस्य संग्रदो भवति तथा च छेदोपस्थापनीयसंयत परिहारविशुदिकसंयतो सामायिकसंयतयदेव वर्द्धमानपरिणामौ भवेताम्, हीयमानपरिनाम वा भवेताम् स्थिरपरिणामी वा भवेतामिति भावः । 'मुहमसंपराए पुच्छा' सूक्ष्मसंपरायसंयतः खलु भदन्त ! किं वर्द्धमानपरिणामो भवेत् दीयमानपरिणमो वा भवेत् अवस्थित परिणामो वा भवेदिति पृच्छा - मनः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'बड्रमाणपरिणाये वा होज्जा' वर्द्धमान( परिणामो वा भवेत् ' हीयमाणपरिणामे वा होज्जा' हीयमान परिणामो वा भवेत ''णो अवट्टियपरिणामे होज्जा' नो अवस्थितपरिणाम:- स्थिरपरिणामो भवेत् सूक्ष्ममें प्रभुश्री कहते हैं 'गोधमा ! वहुमाणपरिणामे होज्जा जहा पुलाए' 'हे गौतम ? सामायिक संयत पुलाक के जैसे बर्द्धमान परिणाम वाला भी होता है, हीयमान परिणामाला भी होता है, तथा स्थिर परिनाम वाला भी होता है । 'एवं जान परिहारविलद्विए' इसी प्रकार से छेदोपस्थापनीय और परिहार विशुद्धिक संयत भी कद्र मानपरिणामवाले भी होते हैं, हीयमानपरिणामवाले भी होते हैं और स्थिर परिणामवाले भी होते हैं ।
'खुट्टमपराए पुच्छा' हे भदन्त ? सूक्ष्मसंपराय संगत क्या बद्धमान परिणाम वाला होता है ? अथवा हीयमान परिणाम वाला होता है ? अथवा स्थिर परिणामवाला होता है ? उत्तर में प्रभुश्री कहते हैं - 'गोमा ! बडूमाणपरिणामे वा होज्जा, हीयमाणपरिणामे वा ગૌતમ । સામાયિક સયત પુલાકના કથન પ્રમાણે વમાન પરિણામવાળા પણ હાય છે, દ્વીવમાન પરિણામવાળા પણ હાય છે, તથા સ્થિર પાિમવાળા
होय है. 'एव' जात्र परिहारविसुद्धिए' से प्रभागे छेहोपस्थापनीय भने પરિહારવિશુદ્ધિકસયત પણ વધમાન પરિણામવાળા પણ હેાય છે, હીયમાન પરિણામવાળા પણ હોય છે, અને અવસ્થિત પરિણામવાળા પશુ હાય છૅ,
અથવા
'हुम संपराए पुच्छा' हे भगवन् सूक्ष्मस पराय संगत शु वर्धमान પરિણામવાળા હોય છે ? અથવા હીયમાન પરિણામવાળા હાય છે સ્થિર પણિામવાળા હાય છે? આ પ્રશ્નના ઉત્તરમા પ્રભુશ્રી ગૌતમસ્વામીને हे हे- 'गोयमा ! वड्ढमाणपरिणामे वा होज्जा, हीयमाणपरिणामे वा होज्जा • णो अवढियपरिणामे होज्जा' हे गौतम! सूक्ष्मसं पराय संयंत वर्धमान
સ॰ છુ