________________
प्रन्द्रिका टीका श०२५ उ. ७ सू०३ त्रयोदश गतिद्वारनिरूपणम्
३१३
सौधर्मकल्पे समुत्पत्तिरुत्कर्षेण तु सहसारकल्पे समुत्पत्तिरिति । तत्रायमिन्द्रादित्वेन समुत्पद्येते न तु अहमिन्द्रनयेति । 'सेसा जहा नियंटे' शेषौ सूक्ष्मसंपराय - यथान्यात संयतौ यथा निर्ग्रन्थः । इमावपि कालं कृत्वा देवगति गच्छतः । तत्रापि वैमनिके समुत्पद्ये । तत्र च अजघन्यानुत्कर्षेणानुत्तरविमाने समुत्पद्येते । इमौ द्वौ अविराधनमपेक्ष्य तचेन्द्रादित्वेन नोत्पद्येते किन्तु अहमिन्द्रतयोत्येते इति ।
।
अथ सामायिक संयतादीनां स्थितिमाह 'सामाइयसंजयस्स णं भंते !" सामायिकसंयतस्य खलु मदन्त ! 'देवळोगेषु उववज्जनाणस्स' देवलोकेषु समुत्पद्यमानस्य 'केवयं कालं ठिई पन्नता' कियन्तं कालं स्थितिः प्रज्ञप्ता, देवलोके
से देवगति में जाता है । वहां पर वह जघन्य से सौधर्म स्वर्ग में देव होता है और उत्कृष्ट से सहस्रार देवलोक में देव होता है, वहां वह इन्द्रादि पने से उत्पन्न होता है किन्तु अहमिन्द्र पने से उत्पन्न नहीं होता है । 'सेसा जहा नियंटे' सूक्ष्म संपरायसंयत और यथाख्यात. संयत निर्ग्रन्थ के जैसा देवलोक में उत्पन्न होता है । अर्थात् ये दोनों भी कालगत होकर देव गति में जाते हैं और देवगति में भी ये वैमा निक देव में उत्पन्न होते हैं । वहां ये अजघन्यानुम्कृष्ट रूप से केवल अनुत्तरविमानों में ही उत्पन्न होते हैं । ये दोनों अविराधना की अपेक्षा' से वहां इन्द्रादिपने से उत्पन्न नहीं होते हैं किन्तु अहमिन्द्रपने से उत्पन्न होते हैं । 'सामाइयसंजयस्स णं भंते ! देवलोगेसु उचवज्जमाणस्स केवइयं कालं ठिई पत्ता' हे भदन्त ! देवलोक में उत्पन्न
જાય છે ત્યાં તે જધન્યથી સૌધમ સ્વર્ગમાં દેવ થાય છે. અને ઉત્કૃષ્ટથી સહસ્રાર દેવલેાકમાં દેવ થાય છે ત્યાં તે ઇન્દ્રાદિપણાથી ઉત્પન્ન થાય છે. परंतु अडेभिद्रपणाथी उत्पन्न थता नथी 'सेखा जहा नियठे' सूक्ष्मस पराय સયત અને યથાખ્યાત સયત, નિગ્રન્થા પ્રમાણે દેવલેાકમાં ઉત્પન્ન થાય છે, અર્થાત આ બન્ને પણ કાળધમ પામીને દેવગતિમા જાય છે. અને દેવગતિમાં પણ તેઓ વૈમાનિક દેવલેાકમાં ઉત્પન્ન થાય છે. અને ત્યાં તેએ અજઘન્યાન્રુત્કૃષ્ટપણાથી કેવળ અનુત્તરવિમાનામા જ ઉત્પન્ન થાય છે. એ મને અવિ રાધનાની અપેક્ષાથી ત્યાં ઇન્દ્રાદિપશુાથી ઉત્પન્ન થતા નથી પરંતુ અમિદ્રપણાથી ઉત્પન્ન થાય છે.
''माइयसंजयस्तणं भंते ! देवलोगेसु उववज्जमाणस्स केवइयां कालं ठिई पन्नता' हे भगवन हेवी मां उत्पन्न थनारा सामायिक संयतोनी स्थिति
भ० ४०