________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ १०३ त्रयोदशगतिद्वारनिरूपणम् ३११ मंगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'एवं अहक्खायसंनए वि जाव अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उववज्जेमा' एवं निर्ग्रन्थवदेव यथाख्यातसंयतोऽपि यावत् अजघन्यानुस्कर्षेण अजघन्यानुत्कर्षस्थित्या अनुत्तरविमाने पूत्पयते 'अत्थेगइए सिज्झइ जाव अन्तं करेइ' अस्त्येकाः तत्रगतानामपि मध्ये कश्चिदेकः सिद्धयति यावत्सर्वदुःखानामन्तं करोति वे यथागतसंयतजीवाः अनु. सरविमानेषु समुत्पद्यन्ते, तेषु एक कश्चित् संसारगति परित्यज्य सिध्यति बुद्धयते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोतीति भावः । 'सापाइपमंजए णं भवे ।' सामायिकसंयतः खलु भदन्त ! 'देवले.गेसु उवरज्जमाणे किं इंदचाए उबवज्जइपुच्छा' देवलोकेषत्पद्यमानः किमिन्द्रन्या उत्पद्यते त्रायस्त्रिंशतया या उत्पद्यते लोकपालतया वोत्पद्यते अहमिन्द्रतया का समुत्पद्यते इति पृच्छा प्रश्ना, भगनानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अविराहणं पडुच्च' अविराधनं प्रतीत्य, कहते हैं-हे गौतम ! वह मरण करके अजघन्य अनुन्कृष्ट स्थिति से अनुत्सर विमानों में उत्पन्न होता है। 'अत्थेगइए सिझंह जाव अंतं करेह' इनमें कोई एक जीव संसारगति को छोडकर सिद्ध हो जाता है, बुद्ध बन जाता है, समस्त को ले मुक्त हो जाता हैं, परिनिर्वात हो जाता हैं समस्त दुःखों का अन्त कर देता है। __ 'सामाझ्यसंजए णं भंते ! ऐचलोगेलु उच्चवज्जमाणे किं इंदलाए उवैष
जापुच्छा' हे भदन्त ! सामायिज्ञसंयत देवलोकों से उत्पन्न होता हा इन्द्र की पर्याय ले उत्पन्न होता है ? अशा सामाजिक देव की पर्याय से उत्पन्न होता है ? अथवा प्रायस्त्रिंशत् देव की पर्याध से उत्पन्न होता है ? अथवा लोकपाल की पर्याय से उत्पन्न होता है ? अथवा अहमिन्द्र की पर्याप से उत्पन्न होला है ? इसके उत्तर में प्रभुश्री કાળ કરીને અજઘન્ય અનુત્કૃષ્ટ સ્થિતિથી અનુત્તર વિમાનમાં જ ઉત્પન્ન थाय छे. अत्थेगइए सिज्झइ जाव आं करेइ' भामटा । ससार ગતિને છેડીને સિદ્ધ થઈ જાય છે બુદ્ધ થઈ જાય છે. સમસ્ત કર્મોથી રહિત થઈ જાય છે, પરિનિવૃત થઈ જાય છે. અને સમસ્ત દુ એનો અત કરે છે. ___'सामाइयसंजर णं अते ! देवलोगेसु उववज्जमाणे कि इंदत्ताए उपवज्जेज्जा पुच्छा' भगवन सामायि: मयत वसीमा पन्त थता थ। शुन्द्रनी પર્યાયથી ઉત્પન્ન થાય છે? અથવા સામાનિક દેવની પર્યાયથી ઉત્પન્ન થાય છે? અથવા ત્રાયઅિંશત દેવેની પર્યાયથી ઉત્પન્ન થાય છે અથવા લેકપાલની પર્યાયથી ઉત્પન્ન થાય છે? અથવા અહમિન્દ્રની પર્યાયથી ઉત્પન્ન થાય છે ?