________________
भगवती भवन्ति अत्र यावत्पदेन छेदोपस्थापनीयसंयतस्य ग्रहणं भवति तया च छेदोपस्थापनीयसंयतस्यापि असाव्यातान्येच सयमस्थानानि ज्ञातव्यानि । 'मुहुमसंपरायसंज. यस पृच्छा' सुक्ष्मसंपरायसंयतस्य खल्ल भदन्त ! चियन्ति संयमस्थानानि भवन्तीति पृच्छा-प्रश्नः, भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'असंखेज्जा अंतोमुहुत्तिया संजम्हःणा पन्नत्ता' असंख्यातानि आन्तर्मुहर्तिकानि संयमस्थानानि प्रज्ञशानि अन्तर्मुहूर्ते भवानि आन्तर्मुहूर्तिकानि अन्तर्मुहूर्तपमाणएव तत्कालः तस्य च प्रतिसमयं चरणविशुद्विभावादसंख्येयानि तानि संयमस्थानानि भवन्ति सक्षमसंपरायसंपतस्य संयमस्थानानि असंख्ये पानि भवन्ति तानि चान्तमुहूर्त घमाणानि इत्यर्थः । 'अहवखायसंजयस्स पुच्छा' यथाख्यातसंयतस्य खल भदन्त ! कियन्ति संयमस्थानानि भवन्तीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि विशुद्धिक संयत के भी असंख्यात ही संयनस्थान कहे गये हैं। यहां थावत्पद से छेदोपस्थापनीय संयत का गृहण हुआ है। तथा च छेदोपस्थापनीय संयत के भी असंख्यात संयमस्थान होते हैं। 'सुहमलंपरायसं जयस्स पुच्छा' हे भदन्त सूक्षसंपराय संयत के कितने संयमस्थान होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! असंखेज्जा अंतोमुहत्तिया संजमठाणा पन्नत्ता' हे गौतम ! एक अन्त. मुहर्त के उसके असंख्यातसंयमस्थान होते है। क्योंकि यहां स्थिति एक अन्तर्मुहूत की है अतः प्रतिसमय चारित्रविशुद्धि के सद्भाव से असंख्यात संघसस्थान होते हैं और ये सब अन्तर्मुहूर्त प्रमाणवाले होते हैं । 'अहवाल संजघरस पुच्छा' हे भदन्न ! यथाख्यातसंयत के संयमस्थान कितने होते हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा! छ. मधु छ. मी यावत् ५४या छ५२थापनीय, सयत यह थयेद है, 'सुहमसंपरायसंजयस्त पुच्छा' से सावन् सभA५५ सयत 32सा सयभस्थानी डाय छे १ मा प्रश्नना उत्तरमा प्रभुश्री ४९ छ है-'गोयमा ! असंखेजा अंतोमुहुत्तिया संजमट्ठाणा पन्नत्ता' है गीतम! मे मतभुतभा તેઓને અસંખ્યાત સંયમસ્થાને હોય છે. કેમકે-અહિયાં તેમની સ્થિતિ એક અંતર્મુહૂર્વની છે. તેથી પ્રતિસમય ચારિત્ર વિશુદ્ધિના સદૂભાવથી અસંખ્યાત सयम थाना डाय छ, मने से मना मतभुत प्रभाव डाय छे. 'अहक्खाय संजयस्त्र पुच्छा' ७ मापन् यथाभ्यात सयतने सयमस्थान ४ा सय