________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ सू०३ चतुर्दश संयमस्थानद्वारनिरूपणम् ३१७ 'गोयमा' हे गौतम ! 'एगे अजहन्नमणुकोप्सए संजमठाणे पन्नत्ते' एकमजघन्यामुस्कृष्टं संयमस्थानम् यथाख्यातस्यैकमेव संयमस्थानम् तत्कालस्य चारित्रविशुद्ध एकमकारकत्वादिति । 'एएसि णं भंते एतेषां खलु भदन्त ! 'सामाइयछेदोवठ्ठावणियपरिहारविसुद्धिय-सुहुमसंपराय महक्खायसंजयाणं संजमठाणाणं कयरे कयरेहितो जाव विसेसाहिया' सामायिकछे दोपस्थापनीयपरिहारविशुद्धिक सूक्ष्मसंपराययथाख्यातसंयतानां संस्मस्थानानां मध्ये कतरे कतरेभ्यो यावद्विशेषाधिका वा सामायिकसंयतादारभ्य यथाख्यातसंयतानां संवन्धि संयमस्थानानि तेषु संयमस्थानेषु मध्ये कस्यापेक्षया कस्याल्यत्वं तुल्यत्वं बहुतं विशेषाधिकत्वमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सवत्थोवे 'एगे अजहण्णमणुक्कोलए संजमाणे पण्णत्ते' हे गौतम ! यथाख्यात संयत के जघन्य और उत्कृष्ट के विना केवल एक ही संयमस्थान होता है। क्योंकि उसस्थान की चारित्रविशुद्धि उसकी एक प्रकार वाली ही होती है। ___'एएसिणं भंते ! लामाइय छेदोवठ्ठावणिय परिहारविमुद्वियसुहम संपरायअहक्खायसंजयाण संघमाणाणं कयरे कयरेहितो जाव विसे. साहिया' हे भदन्त ! सामायिकसयत, छेदोपस्थापनीयसंयत, परिहारविशुद्धिकसंयत, सूक्ष्मसंपराय संयत और यथाख्यात संयत इनके संयमस्थानो में कौन स्थान किनके स्थानों की अपेक्षा से अल्प है? कौन बहुत है ? कौन तुल्य है ? और कौन विशेषाधिक है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! सव्यस्थोवे अहक्खायस जयस्तं छ १ मा प्रश्न उत्तरमा प्रभुश्री ४ छे ४-'गोयमा ! एगे अजहण्णमणु. कोसए संजमाणे पन्नत्ते' 3 गौतम ! यथाण्यात सयतने धन्य भने ઉષ્ણ વિના કેવળ એકજ સંયમસ્થાન હોય છે. કેમકે તે કાળની તેની ચારિત્રવિશુદ્ધિ એક પ્રકારવાળી જ હોય છે.
'एएसि णं भंते ! सामाइयछेदोवढावणिय परिहारविसुद्धि य सुहमसंपरायअहक्खायजयाणं संजमढाणाणं कयरे कयरेहिंतो जाव विसेसाहिया' . ભગવન સામાયિક સ યત, છેદપસ્થાપનીય સંયત પરિહર વિશુદ્ધિક સંયત, સૂમસં૫રાય સંયત અને યથાખ્યાત સંયત આ બધાના સંયમ સ્થાનમાં કયું સ્થાન કેની અપેક્ષાથી ર૫૯૫ છે? કેણ કેનાથી વધારે છે? કયું સ્થાન કયા સ્થાનની બરાબર છે? અને કયું સ્થાન કોનાથી વિશેષાધિક છે? આ प्रश्न उत्तरमा प्रभुश्री गौतमस्वामीन ४९ छे ४-'गोयमा ! चव्वत्थोवे अहक्खाय.