________________
प्रेमैयचंन्द्रिका टीका श०२५ उ.७ सू०२ नवम लिङ्गहारनिरूपणम् ९१ भवेताम् । अतीर्थ यदि भवेताम् तदा तीर्थ करावपि प्रत्येकबुद्धावपि भवेतामिति८। नवमद्वारमाह-'सामाइयसंजए णं भंते' सामायिकसंकतः खलु भदन्त ! कि सलिंगे. होज्जा' स्वलिङ्गे-स्वस्थ-जिनशासनस्य-लिङ्गे वेपरूपे भवेत् अथवा-'अन्नलिंगे. होज्जा' अन्यलिङ्गे-अन्यस्य-तापपादेयल्लिङ्ग-वेषस्तमिन् भवेत् अथवा 'गिहिलिंगे होज्जा' गृहिलिङ्गे-गृहस्थलिङ्गे-भवेत् स्वलिङ्गवान् परलिगवान् गृहस्थलिङ्गवान् वा भवेत् सामायिकसंयतः ? इति प्रश्नः, भगवानाह-'नहा' इत्यादि, 'जहा पुलाए' यथा पुलाकः, पुलाकप्रकरणे यथा-येन प्रकारेण कथितं तथैव अत्रापि ज्ञातव्यम् तथाहि-द्रव्यलिङ्ग प्रतीत्य स्वलिङ्गे वा भवेत् अन्यलिङ्गे वा ये तीर्थ में भी होते हैं और अतीर्थ में भी होते हैं । यदि ये अतीर्थ में होते हैं तो अथवा तो ये तीर्थकर होते हैं अथवा प्रत्येक बुद्ध होते हैं।
॥अष्टम द्वार का कथन समाप्त ८॥
नौवें द्वार का कथन 'सामाझ्यसंजए णं भंते ! किं सगे होज्जा, अन्नलिंगे होज्जा है भदन्त ! सामायिक ल यतस्कलिंग में होता है, अथवा अन्यलिङ्ग में होता है ? जिन शासन का जो लिङ्ग वेष है, वह स्वलिङ्ग है तथा तापस आदि. कों का जो वेष है वह अन्यलिङ्ग है अथवा 'गिहिलिंगे होज्जा' गृहस्थलिङ्ग में होता है ? प्रश्न का आशय यही है कि सोमायिकसंयत स्वलिङ्ग वाला होता है ? अथवा परलिङ्गवाला होता है ? अथवा गृहस्थलिङ्ग वाला होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'जहा पुलाए' हे गौतम ! पुलाक के प्रकरण में जैसा कहा गया है वैसा ही यहां पर અને અતીર્થમાં પણ હોય છે, જે તે અતીર્થમાં હોય છે તે કાંતે તેઓ તીર્થકર હોય છે, અથવા પ્રત્યેક બુદ્ધ હોય છે, એ રીતે આ આઠમું દ્વાર કહ્યું છે,
આઠમુ દ્વાર સમાપ્ત છે હવે નવમ દ્વારનું કથન કરવામાં આવે છે.
सामाइयसंजए णं भंते ! कि सलिगे होज्जा अन्नलिंगे होजाइमापन સામાયિક સ યત સ્વલિંગમાં હોય છે? કે અન્ય લિંગમાં હોય છે ? જન શાસનન જે લિંગ–ષ છે, તે સ્વલિંગ કહેવાય છે, અને તાપસ વિગેરેને २ वष छ, त अन्य ति छ, मथवा 'गिहिलिगे होज्जा' गृहस्थतिमा डाय ? આ પ્રશ્નનો આશય એવો છે કે-સામાયિક સંયત સ્વલિંગવાળા હોય છે? અથવા પરલિંગવાળા હોય છે? અથવા ગૃહસ્થલિંગવાળા હોય છે ? मा प्रशन उत्तरमा प्रभुश्री ४ छ -'जहा पुलाए' 8 गौतम ! साना પ્રકરણમાં જે પ્રમાણેનું કથન કરવામાં આવ્યું છે, એજ પ્રમાણેનું કથન