________________
shrafar at ०२५७.७ सू०१ प्रथम प्रज्ञापनाद्वारनिरूपणम्
त्तरं धम्मं विशुद्धम् - सर्वथा दोपवर्जितं पञ्चमहात्रतम् अनुत्तरम् अतिशयितोत्तरम् लोकोत्तरमित्यर्थः धर्मम् 'तिविण फासतो' त्रिविधेन - मनः प्रभृतिना स्पृशन् आचरवि, 'परिहारिय संजओ स खलु परिहारिकसंयतः स खलु पञ्चयाममनुत्तरं धर्म स्पृशन् निर्विशमानकादिभेदं तप आसेवते स परिहारसंयतो भवती स्यर्थः ३ । 'लोभाणूवेययंती' लोभाणून वेदयन् लोभलक्षणकपायाणून वेदयन् इत्यर्थः यो वर्तते 'जो खलु उवसामओ व खत्रओय' यः खलु उपशामकः चारित्रः मोहनीयस्य अथवा क्षपकः 'सो' सः 'सुहुमसंपरायो' सूक्ष्मसंपरायः 'अहखायाऊओ किंचि' यथारूपतात् किञ्चित् ऊनो न्यूनः लोभलक्षणकपायाणून वेदयन् चारित्रमोहनीयस्य कर्मण उपशामकः क्षपको वा साधुः, यथाख्यत संयतात् किञ्चिन्यूनः सूक्ष्म संपरापसंयतनामको भवतीति चतुर्थगाथार्थः ४ । 'उवसंते' इत्यादि, 'उवसंते खीणंमि व' उपशान्ते क्षीणेत्रा 'जो खलु कम्मंमि मोहणिज्जंमि' यः खलु कर्मणि मोहनीये 'छउमत्यो व जिणो वा' छद्मस्थो वा जिनो वा 'अदक्खाओ
२६७
'परिहर जो विसुद्ध' इत्यादि ।
: सर्वथा दोष वर्जित ऐसे पांच महाव्रत रूप लोकोत्तर धर्म का मन वचन काय से सेवन करता हुआ निर्विशमानक आदि के भेद से तप का आचरण करता है वह परिहार संयत है ।
. 'लोभाणू वेययंतो जो' इत्यादि ।
हुआ
जो लोभ के अणुओं का सूक्ष्म लोभकषाय का वेदन करता चारित्र मोहनीय कर्म का उपशम अथवा क्षय करता है वह सूक्ष्म संपराय संयत है यह यथाख्यातसंगत से किञ्चित् न्यून होता है। 'उपसंते खीर्णमि' इत्यादि ।
'परिहरइ जो विशुद्ध' त्यिाहि
સવથા દોષરહિત એવા પાંચ મહાવ્રત રૂપ લેાકાત્તર ધર્મનું મન, વચન અને કાયાથી સેવન કરતા થકા નિશિમાનક વિગેરે ભેદથી તપનુ આચરણ કરે છે, તે પરિહાર વિશુદ્ધ સયત કહેવાય છે,
'लोभाणू वेयर्यतो जो' इत्यादि
લેાભના અણુએનુ–સુક્ષ્મ લેાલ કષાયનુ વેન કરતા થકા ચારિત્ર મેાહનીય કર્માંના ઉપશમ અથવા ક્ષય કરે છે, તે સૂક્ષ્મસ'પરાય સયંત કહેવાય છે. આ યથાખ્યાત સયતથી કઈક ન્યૂન હાય છે.
'उवसंते स्त्रीणंमि' इत्याहि