________________
२७८
भगवती सूत्रे
पुलाकमकरणीये पृष्ठो देश के द्रष्टव्याः । 'सेसा जहा नियंठे शेषौ -सूक्ष्मसंपराययथाख्याता यथा निर्ग्रन्थः, नो जिनकल्पे एती भवतः, न वा स्थविरकल्पे भवतः किन्तु कल्पातीतौ भवतः निर्ग्रन्थय देवेति भावः ४ । पञ्चमं चारित्रद्वारमाश्रित्येदमुच्यते'सामाइयसंजए णं भंते ।' सामायिकसंगतः खल्ल भदन्त ! 'किं पुलाए होज्जा वउसे जाब सिणाए होज्जा' किं पुलाको भवेत् वकुशो यावत् स्नातको भवेत् यावत्पदेन प्रति सेवना कुशीळक पायकुशील निग्रन्थानां ग्रहणं भवति, तथा च हे भदन्त ! सामायिक संयतः पुलाको भवेत् वकुशो वा प्रतिसेवना कुशीलो वा, कपायकुशीलो वा निर्ग्रन्थो वा स्नातको वा भवेदिति प्रश्नः । भगवानाह - ' गोयमा' इत्यादि, गोयमा' हे गौतम! 'पुलाए बा होज्जा वउसे जाव कसायकुसीले वा होज्जा' पुलाको वा भवेत्
कल्पातीत नहीं होते हैं । इनका अर्थ पुलाक के प्रकरणवाले छट्ठे उद्देशक में देखना चाहिये । 'सेसा जहा नियंठे' सूक्ष्मसंपरायसंयत और यथाख्यातसंयत निर्ग्रन्थ के जैसे कल्पातीत ही होते हैं । ये न स्थविर कल्पवाले होते हैं और न जिन कल्पचाले होते हैं । चतुर्थद्वार समाप्त | पांचवां चारित्रद्वार
'सामाहयजए णं भंते ! किं पुलाए होज्जा, बडले जाव सिणाए होज्जा' हे भदन्त ! सामायिकसंवत क्या पुलाक होता है ? अथवा यकुश होता है ? अथवा यावत् स्नातक होता है ? उत्तर में प्रभुश्री कहते हैं - 'गोमा ! पुलाए वा होज्जा, यउसे जाव कसा कुसीले वा होज्जा, नो नियंटे होज्जा, नो सिणाए होज्जा' हे गौतम! सामायिक
હાતા નથી. આ ખાખતનું વિશેષ ક્થન પુલાના પ્રકરણવાળા છઠ્ઠા ઉદ્દેશામાં
सेवु. सेसा जहा जियठे' सूक्ष्म सांपराय संयंत मते यथाખ્યાત સંયંત નિગ્રન્થના કથન પ્રમાણે કલ્પાતીત જ હાય છે. તેઓ સ્થવિર કલ્પવાળા હાતા નથી. અને જીનકલ્પવાળા પણ હાતા નથી.
ચેાથુ કપાર સમાપ્ત ! હવે પાંચમુ’ ચારિત્રદ્વાર કહેવામાં આવે છે.
'सामाइयसंजमे णं भंते ! कि पुलाए होब्जा, बउसे जाव सिणाए होज्जा' હું ભગવન્ સામા યેક સંયત શું પુલાક હોય છે અથવા અકુશ હોય છે ? અથવા યાવત્ સ્નાતક હાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને ४ छे है- 'गोयमा ! पुलाए वा होज्जा, बढसे जाव कसायकुसीले वा होज्जा,