________________
भगवतीस्त्र संजए पुच्छा' परिहारविशुद्धिकसंयतः खलु भदन्त ! कि प्रतिसेवको भवेत् विराधको भवेत् चारित्रस्याप्रतिसेवकोऽविराधको या भवेत् चारित्रस्येति पृच्छाप्रश्नः भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'नो पडिसेवए होज्जा अपडिसेवए होज्जा' परिहारविशुद्धिव.संपतो नो प्रतिसेको भवेत् न भवेत् चारि. अस्य विराधकः किन्तु चारित्रस्यामति सेवकोऽविराधको भवेदिति । 'एवं जाव अहक्खायसंजए' एवं यावद् यथाख्यातसंयतः, एवम्-परिहारविशुद्धिकसंयतवदेव यावत् यथाख्यातसंयतश्चारित्ररय प्रतिसेवको न भवेत् किन्तु अप्रतिसेवकोऽविराधक एव भवेत् आराधक इत्यर्थः, अत्र यावत्पदेन मूक्ष्मसंपरायसंयतस्य ग्रहणं भवति सूक्ष्मसंपरासंयतोऽपि नो प्रतिसेवको भवेदपितु चारित्रस्य अमतिसेवक एव भवे. दिति भावः । इति प्रतिसेवनाद्वारम् ६ । है। 'परिहारविलुद्धि संजए पुच्छा' हे भदन्त ? परिहारविशुद्धिकसंयत क्या चारित्र का विराधक होता है ? अथवा अविराधक-आराधक होता है ? इसके उत्तर में प्रभु श्री कहते हैं-'गोयना ! नो पडिसेवए होज्जा, अपडिसेवए होज्जा हे गौतम ! परिहारविशुद्धिकसंयत चारित्र का विराधक नहीं होता है किन्तु वह अधिराधक-चारित्र का आराधक होता है । 'एवं जाव अहक्खायसंजए' इसी प्रकार से यथाख्यातसंयत भी चारित्र का विराधक नहीं होता है किन्तु अविराधक होता है। यहां यावत्पद से सूक्ष्मसंपरायसंयत का ग्रहण हुआ है। क्योंकि सूक्ष्मसंपरायसंयत भी अपने चारित्र का विराधक नहीं होता है किन्तु अविरा. धक-आराधक ही होता है। प्रतिसेवनाद्वार समाप्त ६। मे प्रत्यायानना विराध हाय छ 'परिहारविसुद्धिसंजए पुच्छा' . ભગવદ્ પરિહાર વિશુદ્ધિક સંયત શું ચારિત્રના વિરાધક હેય છે? અથવા અવિરાધક–આરાધક હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે કે'गोयमा! नों पडिसेवए होज्जा, अपडिसेवए होन्जा' गौतम ! परिहार વિશુદ્ધિક સયત ચારિત્રના વિરાધક હતા નથી પરંતુ તે અવિરાધક અર્થાત ચારિત્રના આરાધક હોય છે.
'एव जाव अहक्खायसंजए' मे प्रभारी यथायात सयत ५९ ચારિત્રના વિરાધક હેતા નથી. પરંતુ અવિરાધક હોય છે. અહિયાં યાવત્પદથી સૂક્ષમ સંપરય સંયત ગ્રહણ થયેલ છે કેમકે સૂમિ સં૫રાય સંયત પણ પિતાના ચારિત્રના વિરાધક હતા નથી, પરંતુ અવિરાધક-આરાધક જ હોય છે. એ રીતે આ પ્રતિસેવના દ્વાર કહ્યું છે. પ્રતિસેવનાદ્વાર સમાપ્ત,
-