________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ सू०२ सप्तम ज्ञानद्वारनिरूपणम्
२८५ - अथ सप्तमं ज्ञानद्वारमाह-'सामाइयसंजए णं भंते ! कइसु नाणेसु होज्जा' सामायिकसंयतः खलु भदन्त ! कतिषु ज्ञानेषु भवेत् कतिपकारकज्ञानवान् भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! दोसु वा-तिसु वा-चउसु चा नाणेसु होज्जा' द्वयोर्चा त्रिषु वा-चतुर्यु वा ज्ञानेषु भवेत् द्वित्रिचतुःप्रकारकज्ञानवान् वा भवति सामायिकसंयत इति । 'एवं जहा कसायकुसीलस्स त हेव चत्तारि नाणाई भयणाए' एवं यथा कषायकुशीलस्य तथैव चत्वारि ज्ञानानि भजनया द्वयोनियोभवन् सामायिकसंयतः, आभिनिवो. धिकज्ञाने श्रुतज्ञाने च भवेत् त्रिषु ज्ञानेच भवेत् आभिनिवोधिकज्ञानश्रुवज्ञानावधिज्ञानेषु भवेत् अथवा मति, श्रुतमनः पर्यवज्ञानेषु भवेदिति चतुषु भवन आभिनिवोधिकज्ञानश्रुतज्ञानावधिज्ञान मनापर्यवज्ञानेषु भवेदिति । 'एवं जाव
सातवां ज्ञानद्वार का कथन 'सामाझ्यसंजए णं भंते ! कासु नाणेसु होज्जा' हे भदन्त ! सामाथिकसंयत कितने ज्ञानों में होता है ? अर्थात् मामायिकसंयत के कितने ज्ञान होते हैं ? उत्तर में प्रभुश्री कहते हैं-'दोसु वा तिस वा चउसु वा नाणेसु होज्जा' हे गौतम! सामायिकसंयत के दो तीन अथवा चार ज्ञान होते हैं । 'एवं जहा कलायकुसीलस्स तहेव चत्तारि नाणाई भयणाए' इस प्रकार कषायकुशील के जैसे चारज्ञान भजना से -विकल्प से होते हैं। सामायिकसंयत यदि दो ज्ञानों वाला होगा तो मतिज्ञान श्रुनज्ञान इन दो ज्ञानोंवाला होगा, तीन ज्ञानों वाला होगा तो मतिज्ञान श्रुतज्ञान और अवधिज्ञान इन तीन ज्ञानोंवाला होगा अथवा मतिश्रुत और मनापर्यव इन तीन ज्ञानोंवाला होगा। चार ज्ञानों वाला होगा तो मतिज्ञान श्रुतज्ञान, अवधिज्ञान और मनः पर्यवज्ञान
હવે સાતમા જ્ઞાન દ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजमे णं भते ! कइसु नाणेसु होज्जा' मापन सामायि સંયત કેટલા જ્ઞાનમાં હોય છે? અર્થાત્ સામાયિક સંયતને કેટલા જ્ઞાન डाय छ १ मा प्रश्न उत्तरमा प्रमुश्री ४ छ ?-'दोसु वा तिसु वा चउस वा नाणेसु होज्जा' 8 गौतम | सामाथि संयतन मन मथ। यार ज्ञान डाय छ 'एव जहा कसायकुसीलस्म तहेव चत्तारि नाणाई भयणाए' मा शत કષાય કુશીલના કથન પ્રમાણે ચાર જ્ઞાન ભજનાથી એટલે કે-વિકલપથી ચાર જ્ઞાન હોય છે. સામાયિક સંયત જે બે જ્ઞાનવાળા હોય છે, તે મતિજ્ઞાન અને શ્રુતજ્ઞાન એ બે જ્ઞાનવાળા હોય છે. અને જે ત્રણ જ્ઞાનેવાળ હોય તે મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન આ ત્રણ જ્ઞાનવાળા હોય છે. તથા જે ચાર સાનેવાળા હોય તે મતિજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન અને મન:પર્યવ.