________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ १०२ सप्तम शानद्वारनिरूपणम् २४ त्रीणिवा ज्ञानानि चत्वारि वा ज्ञानानि इत्येवं रूपा । 'सामाइयसंजयए णं भंते ! केवइयं सुयं अहिज्जेउंजा' सामायिक्षसंयतः खलु भदन्त ! कियत्संख्यकं श्रुतं. शास्त्रमधीत-कियतां शास्त्राणाषध्ययनं करोति सामायिकसंयंतः ? इति प्रश्ना, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! जहन्नेणं अट्ठपश्यणमायाभो' जघन्येन अष्टमवचनमातृः अधीयीत सामायिकसंयतः 'जहा कसायकुसीले' यथा कषायकुशीला उत्कर्षेण चतुर्दशपूर्वाणि अधीयीतेति भावः, 'एवं छेदोत्रावणि. एवि' एवम्-सामायिक संयतवदेव छेदोपस्थापनीयसंयतोऽपि जघन्यत अष्टमवर चनमापर्यन्तश्रुतस्याध्यायनं करोतीत्यर्थः । उत्कर्षेण चतुर्दशपूर्वाणि अधीयीत छद्मस्थवीतराग यथाख्यान संत्रस्त है उनके भजना से दो ज्ञान भी हो सकते हैं, तीन ज्ञान भी हो सकते हैं और चार ज्ञान भी हो सकते हैं।
'सामाइय संजए णं भंते । केवइयं सुयं अहिज्जेज्जा' हे भदन्त ! सामायिकसंयत के कितनेश्रुतका अध्ययन होता है ? अर्थात् सामायिकसंयत कितने शास्त्रों का अध्ययन करता है ? उत्तर में प्रभुश्री कहते हैं'गोयमा ! जहन्नेणं अट्ठ पक्ष्यणमाया भो' हे गौतम ! सामायिकसंयत जघन्य से तो आठ प्रवचन मातृक रूप शोख का अध्ययन करता है और उत्कृष्ट से चौदह पूर्वरूप शास्त्र का अध्ययन करता है यही बात यहां 'जहा कलायकुसीले इल दृष्टान्त से प्रकट की गई है। 'एवं छेदोषहापणिए वि' इसी प्रकार से छेदोपस्थापनीय संयत भी जघन्य से आठ प्रवचनमातका रूप शास्त्र का अध्ययन करता है। और उत्कृष्ट से चौदह पूर्व का अध्ययन करता है। 'परिहारविशुद्धियसंजए पुच्छा' हे भदन्त ! परिहारविशु.
ખ્યાત સંયત હોય છે, તેઓને ભજનાથી બે જ્ઞાન પણ હોઈ શકે છે, ત્રણ જ્ઞાન પણ હોઈ શકે છે, અને ચાર જ્ઞાન પણ હોઈ શકે છે. _ 'सामाइय संजमेणं भंते ! केवइय सुर्य अहिज्जेज्जा' हे भगवन् सामाયિક સંયતને કેટલા શ્રતનું અધ્યયન હોય છે? અર્થાત સામાયિક સંયત કેટલા શાસ્ત્રોનું અધ્યયન કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमस्पामीन ४ छ -'गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ' गौतम ! સામાયિક સંયત જઘન્યથી તે આઠ પ્રવચન માતૃકા રૂપ શાસ્ત્રોનું અધ્યયન કરે છે. અને ઉત્કૃષ્ટથી ચૌદ પૂર્વરૂપ શાસ્ત્રનું અધ્યયન કરે છે. એજ વાત मडियां 'जहा कसायकुसीले' २५॥ सूत्रपा४थी प्रगट ४रेस छे. 'एवं छेदोवद्वावणिए वि' मे प्रमाणे छे।५-थानीय सयत ५५ ४५न्यथा म13 अपयन માતૃકારૂપ શાસ્ત્રનું અધ્યયન કરે છે. અને ઉત્કૃષ્ટથી ચૌદ પૂર્વનું અધ્યયન