________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ २०२ पष्ठं प्रतिसेवनाद्वारनिरूपणम् २४१ प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो पुलाए होज्जा' मो पुलाको भवेत् पुलाकरूपो यथाख्यातसंयतो न भवेत् 'जाव नो कसायकुसीले होज्जा' यावत् नो कपायकुशीलरूपो यथाख्यातसंयतो भवेत् यावत्पदेन बकुशमतिसेवनाकुशीलयोः संग्रहस्तथा च यथाख्यातसंयतो नो पुलाकरूपो भवेतन वा बकुशरूपो भवेत् न वा प्रतिसेवनाकुशीलरूपो भवेत् न वा कषायकुशीलरूपो भवेत किन्तु 'णियंठे वा होज्जा 'सिणाए वा होज्जा' निन्धरूपो वा भवेत् स्नातकरूपो वा भवेत् यथाख्यातसंयत इति चारित्रद्वारम् ५।।
षष्ठं मतिसेवनाद्वारमाह-'सामाइयसंजए णे इत्यादि, 'सामाइयसंजए णं भंते' सामायिकसंयतः खलु भदन्त ! 'किं पडिसेवए होजा अपडिसेवए होज्जा' किं प्रतिसेवकः-चारित्रस्य विराधको भवेत् अथवा अप्रतिसे वकश्वाविराधको त्रा कहते हैं-'गोयमा ! नो पुलाए होज्जा 'जाव नो कसायकुसीले होज्जा' हे गौतम ! यथाख्यातसंयत न पुलाकरूप होता है और न यावत् कषाय कुशीलरूप होता है। यहां यावत् शब्द से बकुश और प्रतिसेवनाकुशील इन दो पदों का संग्रह हुआ है । तथा च-यथाख्यात सयत न पुलाकरूप होता है, न बकुशरूप होता हैं, न प्रतिसेवनाकुशील रूप होता है और न कषायकुशीलरूप होता है किन्तु वह निग्रंन्धरूप होता है अथवा स्नातक रूप होताहै । चारित्रद्वार समाप्त ५।
छट्ठा प्रतिसेवना द्वार सामाइयसंजए णं भंते ।' हे भदन्त ! सामायिकसंगत 'किं पडिसेवए होज्जा, अपडिसेबर होजा' क्या प्रति सेवक होता है ? अथवा अप्रतिसेवक होता है ? प्रतिसेचफका अर्थ है चारित्र की विराधना करने वाला और अप्रतिसेवक का अर्थ है चारित्र की विराधना नहीं छ १ मा प्रश्न उत्तरमा प्रमुश्री छ -'गोयमा । नो पुलाए होजा जाव नो कसायकुसीले होज्जा' गौतम ! यथान्यात सय पुसा ३५ डाता नथी: તથા બકુશ રૂપ હતા નથી અને પ્રતિસેવના કુશીલ રૂપ હોતા નથી અને કષાય કુશીલ રૂપ પણ લેતા નથી. પરંતુ તેઓ નિગ્રંથ રૂપ જ હોય છે. અથવા સ્નાતક રૂપ હોય છે. આ રીતે આ ચરિત્રદ્વાર કહ્યું છે.
ચારિત્રકાર સમાન ૫ છે હવે છઠ્ઠા પ્રતિસેવના દ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजए णं भंते ! 8 ससन् सामायि४ सयत 'कि पडिसेवए होज्जा, अपडिसेवए होज्जा' प्रतिसेव हाय ? 3 मप्रतिसेव हाय छ? પ્રતિસેવકને અર્થ ચારિત્રની વિરાધના કરવાવાળે એ પ્રમાણે છે. અને અપ્રતિસેવકને અર્થ ચારિત્રની વિરાધન ન કરવાવાળો અર્થાત્ આરાધક એ.
भ० ३६