________________
treet टीका ०२५ उ. ६०९१ २८ आकर्षद्वार निरूपणम्
२२३
आकर्षा भवन्तीति । 'व उसस्स पुच्छा' वकुशस्य खलु भदन्त । अनेकभवग्रहणे कियन्व आकर्षा भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयजा' हे गौतम ! 'जह नेणं दोनि' जवन्येन द्वौ आकर्षो भवतः, 'उकोसेणं सहरसग्गसो' उत्कर्षेण सहस्राग्रशः सहस्रपरिणामेन सहस्त्रपृथक्त्वमित्यर्थः वक्रुतस्याष्टौ भवग्रहणानि उत्कर्षतः कथितानि एकम्पिन् भवग्रहणे चाकपणां शत्रुपृथक्यं कथितम् तत्र च यदा अष्टा स्वपि ग्रहणेषु उत्कर्षतो नत्र प्रत्येकमाकर्षशतानि तदा नवानामपि शतानाम् अष्टाभिर्गुणने सप्तसहस्त्राणि शतद्वयाधिकानि भवन्तीति । 'नियंठास णं पुच्छा'
की अपेक्षा से उत्कृष्ट रूप में होते है । 'बउसस्त पुच्छा' हे भदन्त ! कुश के अनेक भयों में कितने आकर्ष होते हैं ? उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! जहन्नेणं दोन्नि उक्को सेणं लहस्सग्गसो' हे गौतम !
कुश के अनेक भों में जघन्य से दो आकर्ष और उत्कृष्ट से दो हजार से लेकर ९ हजार तक आकर्ष होते हैं । इनका विचार इश्व इस प्रकार से है - बकुश के उत्कृष्ट से आठ नव होते हैं इन में से प्रत्येक भव में अधिक से अधिक शतपृथक्त्व आकर्ष होते है । इल प्रकार आठ भवों में उत्कृष्ट से ९-९ सौ आकर्ष हो जाते हैं । ९ सौ आकप के साथ ८ का गुणा करने से सब मिलकर 'कुल आकर्ष ७२०० होते हैं । इसी लिये यहां वकुश के उत्कृष्ट से सहस्र पृथक्त्व तक आकर्ष कहे गये हैं ।
'णियंठस्स णं पुच्छा' हे भदन्त निर्ग्रन्थ के अनेक भवों में कितने आकर्ष होते हैं । उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! जहन्नेणं दोशि 'बउसस्स पुच्छा' हे लगवन् महुशले भने! लवोभा डेंटला 'माष'' होय हे ? या प्रश्नना उत्तरभां अनुश्री छे - 'गोयमा ! जहन्नेण दोन्नि, उक्कोसेणं सहस्सग्गसो' हे गौतम! बहुमाने उत्कृष्टथी भने लवोभां धन्यधी मे “ક” અને ઉત્કૃષ્ટથી બે હજારથી લઈને નવ હજાર સુધી આકષ્ટ' હાય છે. આ કથનના સારાંશ એવા છે કે-કુશને ઉત્કૃષ્ટથી આઠ ભવ હાય છે તેમાંથી પ્રત્યેક ભવમાં વધારેમાં વધારે શતપૃથકત્વ ‘આક’ હૈાય છે. એ રીતે આઠે ભવમાં ઉત્કૃષ્ટથી ૯-૯ નવસેા નવસે ‘આકર્ષ' થઈ જાય છે . નવસે આકર્ષ''ની સાથે ૮ ને ગુણાકાર કરવાથી બધા મળીને કુલ ૭૨૦૨ સાત હજાર ખસે થાય છે. તેથી અહિયાં ખકુશને ઉત્કૃષ્ટથી ૯ નવ હજાર સુધી આકષ' કહ્યા છે. 'नियंठस्स णं पुच्छा' ह ભગવત્ નિગ્રન્થને અનેક ભવામાં કેટલા आर्ष होय छे ? या प्रश्नना उत्तरभां अनुश्री हे - 'गोयमा ! जहणणं