________________
प्रमैयचंन्द्रिका टोकाश०२५ उ.६ पू०१२-२९ कालद्वारनिरूपणम् २२७ गौतम ! पञ्चसमुद्घाताः प्रज्ञप्ताः तद्यथा-वेदनासमुद्घातो यावत् तेजः समुद्धातः, एवं प्रतिसेवनाकुशीलस्यापि । कपायकुशीलस्य पृच्छा-गौतम । पट्समुद्घाता: प्राप्ताः तद्यथा-वेदनासमुद्घातो यावत् आहारसमुद्घातः । निग्रन्थस्य खलु पृच्छा गौतम ! नास्ति एकोऽपि । स्नातकस्य पृच्छा गौतम ! एकः केवलिसमुद्घातः प्रज्ञप्तः ३१ । पुलाकः खलु भदन्त ! लोकस्य किं संख्येयभागे भवेत् १, असंख्येयभागे भवेत् र, संख्येयेषु भागेषु भवेत् ३, असंख्ये येषु भागेषु भवेत् ४, सर्व. लोके भवेत् ५, ? गौतम । नो संख्येयमागे भवेत् पसंख्येयभागे भवेत् नो संख्ये. येषु भागेषु भवेत् नो असंख्ये षु भागेषु भवेत् नो सर्वलोके भवेत् । एवं यावद निर्ग्रन्थोऽपि । स्नातकः खलु पृच्छा गौतम ! नो संख्येयभागे भवेत् असंख्येयभागे भवेत् नो संख्येयेषु भागेषु भवेत् सर्वलोके वा भवेत् ३२ ॥२०१२॥
टीका-'पुकाए णं भंते ! कालो के वच्चिरं होई पुलाका खल्छ भदन्त ! कालतः क्रियचिरं भाति, कालापेक्षया पुलाकः कियन्त कालं तिष्ठतीति मश्नः । भगवानाह--'गोषमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं अंतोमुहुर्त' जघ. न्येनान्तमहत्तं भवति पुलाका, 'उक्कोसेणं वि अंतोमुहुत्त उत्कर्षेणापि अन्तमुंहूतम् पुलाकतां मविपन्नो जीवो यावत्पर्यन्तमन्तमुहूर्त न परिसमाप्यते ताव. त्पर्यन्तं न म्रियते, तथा पुलाकत्वात् पतितोऽपि न भवतीति कृत्वा जघन्यतोऽन्तमुहूर्त्तमित्युच्यते । तथोत्कर्पतोऽपि अन्तर्मुहूर्त्तमात्रमेव भवति एतत्ममाणत्वादेत
२९ वे द्वार से लेकर ३२ वें द्वार तक का कथन 'पुलाए णं भंते' इत्यादि।
टीकार्थ-'पुलाए णं अंत! बालओ केवञ्चिरं होई' हे अदन्त ! काल की अपेक्षा से पुलाक कितने साल तक रहता है ? उत्तर में प्रभुश्री कहते हैं-'गोधमा! जहन्नेणं अंनोमुत्तं उक्कोलेण वि अंगोमुहत्तं' हे हे गौतम ! पुलाक काल की अपेक्षा जघन्य से और उत्कृष्ट से एक अन्तर्मुहर्त तक रहता है । अर्थात् जब तक एक अन्तर्मुहर्त समास
હવે ઓગણત્રીસમા દ્વારથી તેત્રીસમાં દ્વાર સુધીના દ્વારનું કથન કરपामा मा छे. 'पुलाए णं भंते !' त्यहि
-'पुलाए णं भंते ! काल ओ केवच्चिर' होइ' 8 मापन आणना અપેક્ષાથી પુલાક કેટલા કાળ સુધી રહે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमस्वामीन छ -'गोयमा ! जहन्नेणे अंतोमुहुच उक्कोसेण वि अंतो. मुहत्त' के गौतम ! Yels नी अपेक्षाये धन्यथी मने थी मे અંતમુહૂર્ત સુધી રહે છે. અર્થાત્ જ્યાં સુધીમાં એક અંતમુહૂર્ત સમાપ્ત