________________
૨૨
भगवतीपत्रे प्रतिसेवनाकुशीलानां संग्रहो भवति तथा च प्रतिसेवनाकुशलानां कायकुशीलानां चान्तरं न भवतीति भाव: । 'णियंटा णं पुच्छा' निर्ग्रन्यानां खलु भदन्त ! कियत्कालमन्तरं भवतीति पृच्छा-प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'जहून्ने एक्कं समयं जघन्येन एकं मयमन्तरं भवति 'उको सेणं छम्मामा' उत्कर्षेण पण्मासान् उत्कर्षतः पण्मापयन्तमन्तरं भवतीति । 'सिणायाणं जहा उसाणं' स्नातकानां यथा वकुशानां नास्ति अन्तरं तथैव अन्तराभावो ज्ञातव्य इति ३० ।
एकत्रिंशत्तमं समुद्वातद्वारमाह- 'पुलागस्स णं भंते! कह समुग्धाया पन्नत्ता' पुलाकस्य खलु भदन्त ! कति समुद्रयाता महताः ? इति भगवानाह - फसायकुसीला' इसी प्रकार से प्रतिसेवनाकुशील और पायकुशील इनमें भी अन्तर नहीं होता है ।
'णिठाणं पुच्छा' हे भदन्त ! निधों में कितने का का अन्तर होता है ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा । जहन्ने एक्कं समयं, कोसेणं छम्मासा' हे गौतम । निर्ग्रन्थों का अन्तर जघन्य से एक समय का और उत्कृष्ट से छह मास तक को होता है।
'सिणायाणं जहा उसाणं' हे भदन्त । स्नातकों का अन्तर कितने फाल का होता है ? इस प्रश्नके उत्तर में प्रभुश्री कहते हैं कि हे गौतम स्नातकों का अन्तर कथन कुशों के अन्तर कथन जन्मा है । अर्थात् स्नातकों में अन्तर व्यवधान के कारणों के अभाव से अन्तर नहीं होता है । अन्तरद्वार का कथन समाप्त ।
३१ वें समुद्घात द्वार का कथन
'पुलागस्स णं भंते ! कह समुग्धाया पन्नत्ता' हे भदन्त । पुलाक के આજ પ્રમાણે પ્રતિસેવના કુશીલ અને કાયકુશીલમાં પણ અંતર હતું નથી, 'णिय'ठाणं पुच्छा' हे भगवन् निशन्धामां मेटला अजनु' भातर होय हे ? या प्रश्नना उत्तरमा अनुश्री छे - 'गोयमा ! जहणेणं एक समय उक्कोसेणं छम्मासा' से गौतम ! निर्थन्थानु अ ंतर धन्यथी ये सभयतु
ते उत्कृष्टथी छ भास सुधीनु होय छे. 'सिणायाणं जहां यसाणं' से लगવન્ સ્નાતકાનું અંતર કેટલા કાળનું હાય છે ? માના ઉત્તરમાં પ્રભુશ્રી કહે છે કે-હે ગૌતમ ! સ્નાતકાનું અંતર કથન પુલાકેાના અંતર કથન પ્રમાથેનુ છે. અર્થાત્ સ્નાતકામાં વ્યવધાનના કારણેાના અભાવથી અતર હ।તું નથી. એ રીતે આ અંતરદ્વાર કહ્યુ` છે.
અંતરદ્વાર સમાપ્ત
હવે ૩૧ માં સમુદ્ઘાતદ્વારનું કથન કરવામાં આવે છે
'पुलागरसणं भंते ! कइ समुग्धाया पन्नत्ता' हे लभवन् घुसामने सा