________________
२४७
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०१३-३४ भावहारनिरूपणम्
चतुस्त्रिंशत्तमं भावद्वारमाह-'पुलाए थे' इत्यादि, 'पुलाए णं भंते । कयरमि भावे होज्जा' पुलाकः खलु भदन्त ! कतरसिमन् भावे भवेत् इति प्रश्न:, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'खोवसमिए भावे होऽजा' क्षायोपशमिके भावे भवेत् पुलाक: हे गौतम ! मायोपशमिकमावे वर्तमानो भवेदिति । 'एवं जाव कसायकुसीले' एवं यावत् कषायकुशीलः, अत्र यावत्पदेन बकुशपतिसेवनाकुशीलयोः संग्रहो भवति तथा च पुलाकरदेव वकुशप्रतिसेवना कुशीलकपायकुशीला अपि क्षायोपशमिकभावमात्रे भवेयुरिति भावः । 'णियंठे पुच्छा' निर्यन्थः खलु भदन्त । कतरस्मिन भावे भवेदिति पृच्छा प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'उवसमिए वा भावे होज्जा खाइए वा भावे होज्जा' औपशमिके वा भावे भवेत् निर्ग्रन्थः क्षायिके वा भावे भवेदिति । 'सिणाए पुच्छा' स्नातकः खलु भदन्त ! क्तरस्मिन् भावे भवेदिति
३४ वां भावद्वार का कथन 'पुलाए णं भंते ! कयरंमि भावे होज्जा' गौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-हे भदन्त ! पुलाक किस भाव में वर्तमान होता है ? उत्तर में प्रभुश्री कहते हैं-'गोथमा ! खओषसमिए भावे होज्जा' हे गौतम | पुलाक क्षायोपशामिक भाव में वर्तमान होता है। "एवं जाय कसाय कुसीले' इसी प्रकार से कषायचशील तक के साधु क्षायोपशमिक भाव में वर्तमान होते हैं । 'णियंठे णं पुच्छा' हे भदन्त ! निर्ग्रन्थ किस भाव में वर्तमान होता है ? उत्तर में प्रभुश्री कहते हैं'गोयमा ! उपसमिए वा भावे होज्जा खाइए वा भावे होज्जा' हे गौतम ! निर्ग्रन्थ औपशमिक भाव में वर्तमान होता है अथवा क्षायिक भाव में वत्तमान होता है।
હવે ચોત્રીસમા ભાવકારનું કથન કરવામાં આવે છે.
'पुलाए णं भंते ! कयर मि भावे होज्जा' गीतमस्वामी प्रभुश्रीन એવું પૂછયું કે હે ભગવન પુલાક કયા ભાવમાં વર્તમાન હોય છે ? આ प्रश्नमा उत्तरमा प्रभुश्री गौतमत्वामीन ४९ छे 3-'गोयमा ! खओवसमिए भावे होज्जा' गीतम! घुसा क्षाया५शभिभावमा वतमान ५ छ ‘एवं जाव कसायकुसीले' मे प्रमाणे ४षायशा सुधाना साधु क्षाया५शभि४ भाभा वतमान डाय छ ‘णियठे णं पुच्छो' भगवन् निन्थ या भावभां पतमान हाय छ १ मा प्रश्नन। उत्तरमा प्रसुश्री । छे -'गोयमा । उव. समिए वा भावे होजा खाइए वा भावे होज्जा' हे गौतम! निन्थ मोय. શમિક ભાવમાં વર્તમાન હોય છે, અથવા ક્ષાયિક ભાવમાં વર્તમાન હોય છે.