________________
referrer ०२५ उ.६ २०१३-३३ स्पर्शनाद्वारनिरूपणम्
२४५
स्नातका: संख्येयगुणाः, वकुशाः संख्येयगुणाः, प्रतिसेवनाकुशीलाः संख्येयगुणाः, कपायकुशीलाः संरूयेयगुणाः । तदेवं भदन्छ ! तदेवं भदन्त ! इति यावद्विहरति ।। सू० १३ ॥
इति पञ्चविंशतिशत के पष्ठोद्देशकः समाप्तः
टीका -- 'पुलाए णं भंते' पुलाकः खलु मदन्त ! 'लोगस्स किं संखेज्जइ भागं फुसइ असं खेज्जइभागं फु वई' लोकल्प किं सख्येयं भागं स्पृशति अथवा लोकस्यासंख्येयं भागं स्पृशतीति प्रश्नः, भगवानाह - ' एवं जहा ' इत्यादि, 'एवं जहा ओगाहणा भणिया दहा फुरुणा वि साणियन्ना' एवं यथा अगाहना भणिता तत्र अवगाहना- अवगाढक्षेत्रविपया अतः क्षेत्रद्वारमेत्र अवगाहनाद्वारं ज्ञेयम् तथा ३३ वें स्पर्शनाद्वार का कथन
'पुलाए णं भंते ! लोगस्स कि संखेज्जह भागं फुलइ असंखेज्जह भागं सर' इत्यादि ।
टीकार्थ- गौतमस्वामी ने प्रभुश्री से ऐला पूछा है - 'पुलाए णं भंते ! लोगस्स किं संखेज्जइभागं असंखेज्जइ भागं फुल' हे भदन्त । पुलाफ . क्या लोक के संख्यातवें भाग की स्पर्शना करता है ? अथवा असं ख्यातवें भाग की स्पर्शना करता है ? इसके उत्तर में प्रभुश्री कहते हैं ' एवं जहा ओंगाणा भणिया तहा फुरुणा वि भाषिषव्वा' हे गौतम ! जिस प्रकार से अवगाहना के सम्बन्ध में कथन किया गया है उसी प्रकार से स्पर्शना के सम्बन्ध में भी कथन जान देना चाहिये ।
अवगाढक्षेत्र विषयक अवगाहना होती है । अतः क्षेत्रद्वार ही अवगाहना द्वार है इसलिये स्पर्शना भी इसी के अनुसार कहनी चाहिये
હવે ૩૩ મા સ્પના દ્વારનું કથન કરવામાં આવે છે
'पुलाए णं भंते! लोगस्स किं संखेज्जइभागं फुसइ असखेज्जइभागं फुसइ' ६० ટીકા”—આ સૂત્રદ્વારા શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને એવુ' પૂછ્યું છે કે'पुलाएण भंते ! लोग हि संखेज्जइभागं फुसइ असंखेज्जइभागं फुसइ' डे भगवन् પુલાક લેકના સ`ખ્યાતમા ભાગની સ્પના કરે છે ? અથવા અસ ખ્યાતમા ભાગની સ્પના કરે છે? આ પ્રશ્નનના ઉત્તરમાં પ્રભુશ્રી કહે છે કે-ત્ત્વ' योगाद्दणा भणिया तहा फुसणा वि भाणियव्वा' हे गौतम! ? प्रभाव ગાહેનાના સમ્બન્ધમાં કથન કરવામાં આવ્યુ' છે, એજ પ્રમાણે સ્પનાના સંબંધમાં પણ કથન સમજવું.
અવગાઢ ક્ષેત્ર વિષયક અવગાહના હૈાય છે. જેથી ક્ષેત્રાર જ અવ શાહનાદ્વાર છે, તેથી પના પણ તે પ્રમાણેજ કહેવી જોઇએ. અને મા