________________
प्रमेयचन्द्रिका टीका श०२५ उ. ६ सू०११ २७ भवद्वारनिरूपणम्
२१७
णं भंते ! कइ भवग्गण ई होज्जा' पुलाकः खलु भदन्त ! कति भवग्रहणानि भवन्तीति कदि भवान् कृत्वा सिद्धयतीत्यर्थः, इति महणविषये प्रश्नः । भगवानाह - 'गोरमा' इत्यादि, 'गोयमा' हे गौतम ! ' जहन्नेणं एकं उक्को सेणं तिन्नि' जघन्येन एकं नवग्रहणं पुलाकस्य भवति उत्कर्षेण त्रीणि भवग्रहणानि भवन्ति, जघन्यत एकस्मिन् सत्रग्रहणे पुलाको भूत्वा कपायकुशीलत्वादिकं संयतत्वान्तरम् एकasad भवे भवान्तरेवावाप्य सिद्धियति भवान्तरमिति, तंत्र साविचारल्या परणे रात्रि द्वितीयं धनुष्यस्वमवाप्य सिध्यति उत्कृष्टत स्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्व प्राप्नोतीति भावः । ' बरसे पृच्छा' वकुशः खलु भदन्त ! कति भवग्रहणानि कला सिद्धयतीति नः । भगवानाह - 'गोयमा'
२७ भवद्वार का कथन
'पुलाए णं संते | कह भवग्गहणाई होज्जा' हे भदत ! पुलाक कितने भय को ग्रहण करने के बाद सिद्ध होता है ? इसके उत्तर में प्रभुश्री कहते हैं- 'गोयना ! जहन्नेणं एक्कं उक्कोसेणं तिनि' हे गौतम ! पुलाक जघन्य से एक भवग्रहण करने के बाद सिद्ध होता है और उत्कृष्ट से तीन भर्वो को ग्रहण करने के बाद सिद्ध होता है । अर्थात् - जघन्य से एक भय में पुलाक होकर कषायकुशील आदि रूप संयत अवस्था को एकबार अथवा अनेक बार उसी भाव में अथवा अवान्तर में प्राप्त करके सिद्ध होता है । भवान्तर में सातिचार होकर भरण होने पर द्वितीय मनुष्यrव को प्राप्त करके सिद्ध होता है और reकृष्ट से देवादिव द्वारा अन्तरित तीन भवों तक पुलाक अवस्था प्राप्त कर सिद्ध होता है ।
હવે સત્યાવીસમાં લવદ્વારનું કથન કરવામાં આવે છે.
'पुलाए णं भते । कइ भवगहणाइ होज्जा' हे भगवन् युसा टला ભવાને ગ્રહણ કર્યા પછી સિદ્ધ થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमस्वाभीने हे - 'गोयमा ! जहन्नेणं एक उक्कोसेणं तिन्नि' हे गौतम' ! પુલાક જઘન્યયી એક ભવગ્રહણુ કર્યાં પછી સિદ્ધ થાય છે. અને ઉત્કૃષ્ટથી ત્રણ ભવાને ગ્રહણ કર્યાં પછી સિદ્ધ થાય છે. અર્થાત્ જઘન્યથી એક ભવમાં પુલાક થઈને કષાય કુશીલ વિગેરે રૂપ સંત અત્રથાને એક વાર અથવા અનેકવાર એજ ભવમાં અથવા ભવાન્તરમાં પ્રાપ્ત કરીને સિદ્ધ થાય છે. ભવાન્તરમાં સાતિચાર થઈને મરણ થયા પછી ખીજા મનુષ્યભવને પ્રાપ્ત કરીને સિદ્ધ થાય છે. અને ઉત્કૃષ્ટથી દેવાદિભવેદ્વારા અન્તરિત ત્રણ ભવેા સુધી પુલાક અવસ્થા પ્રાપ્ત કરીને સિદ્ધ થાય છે,
भ० २८