________________
भगवती
२१६
कुशीलका कुशलानां संग्रहो अनति, तथा च चकुजपतिले नकुशीक कनायकुशील निर्ग्रन्था आहारका एव भवन्ति नो अनाहारका भरतीति । 'सिणाए पुच्छ' स्नातकः खलु भदन्त ! आहारको भवेत् अनाहारको वा भवेदित्ति घनः भगत नाह - 'गोया' इत्यादि, 'गोयमा' हे गौतम | 'आहार वा होज्जा अणाहारण बा होज्जा' आहारको वा भवेत् अगाहारको वा भनेका देर्निन्यपर्यन्तस्य अनाहारकारणानां विग्रहगन्यादीनामभावात् आरकत्वमेव, स्नातकस्तु defenard तृतीयचतुर्नपञ्च रवयेषु अयोगावर अनाहारक एव भवति, एतदन्यत्र पुनराहारको भवति इत्यत उक्तम्-नातक आहारको वा भवेत् अनारको वा भवेदिति२६ । गतसादाद्वारम् । अथ भारमाड- 'पुत्राए जाणिदे' ही प्रकार से मान-श, अविनाशील, कपायकुशील और निर्ग्रन्थ पे जब भी आवक ही होते हैं । अनाहारक नहीं होते हैं ।
'शिणाए पुच्छा' हे भदन्त ! स्नातक आहारक होता है अथवा अनाहारक होता है ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! आहारए वा होज्जा अनाहारए वा होज्जा' हे गौतम | स्मालक आहाकभी होता है और अनाहारक भी होता है । पुलाक से लेकर निर्ग्रन्थ तक के साधु के विग्रह मत्यादि रूप अनाहारकता के कारणों के अभाव से आहारकता ही है। पर स्नातक के केवलिमुद्धात अ स्था में तृतीयचतुर्थ और पंचम समय में तथा अयोगी अवस्था में अनाहारकना है और इसके सिवाय श्राहारकना है।
॥ आहारदार समाप्त २६ ॥
પ્રમાણે યાવ-ખકુશ, પ્રતિસેવના કુશીલ, કષાય કુશીલ અને નિગ્રન્થ આ સઘળા સાધુ પશુ આહારક જ હાય છે, અનાહારક હાતા નથી.
'सिणाए पुच्छा' हे भगवन् स्नातः साधु भाद्धारा होय छे ? हे अनाहा२४ हाय हे? या प्रश्नना उत्तरमा असुश्री उड़े छे है- 'गोयमा ! आहारए व होज्जा अपहार वा होज्जा' हे गीतंभ ! स्नातं महार होय छे, અને અનાહારક પણ હાય છે. પુલાકથી લઈને નિગ્રન્થ સુધીના સાધુને વિગ્રહગતિ વિગેરે રૂપ અનાહારકપણાના કારણેાના અસાવચી આહારકપણું જ છે. પરંતુ સ્નાતકને કેવલી' સમુદ્દાત અવસ્થામાં ત્રીજા ચેથા અને પાંચમા સમયમાં તથા અગેગી અવસ્થામાં અનાહારકપણું છે અને તેના સિવાય માહારકપણુ આવે છે. એ રીતે આ છવ્વીસમુ આહારદ્વાર કહ્યુ છે,
!! આહારદ્વાર સમાપ્ત ૨૬૫