________________
३२०
भगवतीसूत्र अथाष्टविंशतितममाकर्पद्वारम् 'पुलागस्स णं भंते ! एमभवग्रहणीया केवइया आगरिसा पचत्ता' पुलाकस्य खलु भदन्त ! एक भवग्रहणीयाः-एकस्मिन् भवे ग्रहणयोग्याः कियन्त आकर्पाः, अर्पणम् आकर्पश्चारित्रमाशिः, तथा च चारित्रपरिणानात्मका आकर्पाः पुलाकस्यैकस्मिन् भवे कियन्तो भवन्तीति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । जहन्नेणं एको उक्कोसेणं तिनि' जघन्येन एक आकर्षों भवति एकस्मिन् सवे पुलाकस्य, उत्कर्षण तु: त्रय आकर्पा भवन्तीति । 'व उसस्स णं पुच्छा' बकुशस्य खलु भदन्त ! एक भवग्रहणीयाः क्रियन्तश्चारित्रपरिणामात्मका आकर्षा अवन्तीति प्रश्नः । भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं एको' जघन्येन एक आकर्ष:, 'उकोसेणं सत्तग्गसो' उत्कर्पण शतामशः-शतपृथक्त्वम् तदुक्तम्-'तिण्ड सहस्सपुहुत्तं सयपुहत्तं च होइ विरईए' त्रयाणां सहस्रपृथक्त्वम् दिरतेः पुन शतपृथक्त्वं
२८ आकर्पद्वार का कथल 'पुलागल भंते ! एक भवरगहणीया केवड्या धागरिला पत्ता' हे भदन्त ! पुलाक को एक भव में चारित्र परिणामालक आकर्ष कितने होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! जहन्नेणं एक्शो, उक्कोसेणं तिनि' हे गौतम ! पुलाक को एक भव में जघन्य हे एक आकर्ष होता है और उत्कृष्ट से तीन आकर्षे होते हैं। 'बल्लक्षणं पुच्छा' हे भदन्त ! वकुश को एकभव में चारिन्न परिणामारक आकर्ष कितने होते हैं ? उत्तर में प्रभुश्री कहते हैं 'गोयमा ! जहन्नेणं एको उक्कोसेणं सत्तागो' हे गौतम ! वकुश के जघन्य ले एक मानी और उत्कृष्ट से शतपृथक्त्व दो सौ से लेकर ९ लौ तक आकर्ष होते हैं । तदुक्तम् -'तिह सहस्तपुहुत्तं सयपुहुत्तं च होइ चिरईए' 'एवं पडिलेवणा
હવે અઠયાવીસમાં આકર્ષ દ્વારનું કથન કરવામાં આવે છે.
'पुलागस्य णं भंते ! एकभवग्गहणीया केवइया आगरिसा पन्नत्ता' सावन પુલાકને એક ભવમાં ચારિત્ર પરિણાસાત્મક આકર્ષ કેટલા હોય છે ? આ પ્રશ્નના उत्तरमा सुश्री 3-गोयमा ! जहन्नेण एको, उक्कोसेणं तिन्नि' गौतम ! પુલાકને એક ભવમાં જઘન્યથી એક આકર્ષક હોય છે અને ઉત્કૃષ્ટથી ત્રણ “આકર્ષ डाय छ. 'उसस्स ण पुच्छा' 3 लापन छुपने मे समा पारित परिणामा. ત્મક “આર્ષ કેટલા હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને
छ -'गोयमा ! जहन्नेण एक्को उक्कों सेणं सत्तासो' के गौतम | Hशन જઘન્યથી એક “આકર્ષ અને ઉત્કૃષ્ટથી શત પૃથકત્વ એટલે કે બસેથી લઈને नसे। सुधी 'मा' डाय छे. ४ यु छ -'तिण्हसहस्तपुहुने सय पुहुत्त च होइ विरईए' एवं पडिसेवणाकुसीले वि' शना ४थन प्रभार