________________
१५०
भंगवतीचे भवेत् । उत्सर्पिणीकाले द्वितीयतृतीयचतुर्थारकेषु पुलाको जन्मापेक्षया भवति तत्र जन्मापेक्षया द्वितीयारकस्यान्ते जायते तृतीयारके तु चारित्रमवाप्नोति, तृतीयचतुर्थारकयोस्तु उत्पद्येत चारित्रं प्राप्नोति, सद्भावापेक्षया तु तृतीयचतुरिकयोरेव पुलाकस्य सत्ता भवति-तृतीयचतुर्थयोरेवारकयोरेव चारित्रमाप्तिरपि भवतीति सारांशः । 'जइ नो ओसप्पिणी नो उस्सप्पिणीकाले होज्जा कि सुसमसुसमापलिमागे होज्जा' यदि स पुलाको नो अवसर्पिणी नो उत्सर्पिणीकाले भवेत् तदा किं सुपमसुपमा प्रतिभागे भवेत् सुपमायाः प्रतिभागः-सादृश्यं विद्यते यस्मिन् काले स सुषमझुपमा प्रतिभागः तस्मिन् सुपभसुपमा प्रतिभागे-सुपमसुपमा समानकाले भवेत् । 'सुसमा पलिमागे होज्जा' सुपसाप्रतिभागे-सुपमा समानकाले भवेत् । अथवा 'सुसमदुःस्समापलिभागे होजा' सुपमदुःपमाप्रति. होता है तात्पर्य इसका यही है कि पुलाक जन्म की अपेक्षा उत्सर्पिणी काल के द्वितीय तनीय और चतुर्थ इन आरकों में होता है वह द्वितीय आरक के अन्त में उत्पन्न होता है और तृतीय आरफ में चरित्र प्राप्त करलेता है। तथा तृतीय और चतुर्थ आरक्ष में तो यह उत्पन्न होता है और वहीं पर वह चारित्र भी धारण करलेता है। सदभाव की अपेक्षा तृतीय और चतुर्थ आरक में ही इसकी सत्ता होती है और वहीं पर इसे चारित की प्राप्ति हो जाती है। __ 'जह नो ओसप्पिणी नो उस्लपिणी काले होजना' है भदन्त ! वह पुलाक साधु यदि नो अवसर्पिणी लो उपलर्पिणी काल में होता है तो किं सुसापसुसमापलि भागे होजमा सुसमालि भागे होज्जा' क्या बह सुषम लुपमा के समान काल में उत्पन्न होता है ? अथवा सुषमा
समान काल में उत्पन्न होता है ? अथवा 'सुलमदृसमापलि भागे ક-પુલાક જન્મની અપેક્ષાથી ઉત્સર્પિણી કાળના બીજા, ત્રીજા અને ચોથા આ રાઓમાં હોય છે તે બીજા આરાના અંતમાં ઉત્પન્ન થાય છે. અને ત્રીજા રામાં ચારિત્ર પ્રાપ્ત કરે છે. તથા ત્રીજા અને ચોથા આરામાં તે ઉત્પન છે. અને ત્યાં જ તે ચારિત્ર પણ ધારણ કરે છે. સદ્દભાવની અપેક્ષ થી અને ચોથા આરામાં જ તેની સત્તા હોય છે, અને ત્યાં જ તેને । प्राति ५६ तय छ 'जइ नो ओसप्पिणी नों उस्सप्पिणी काले होज्जा' हे मावन ते साड જે ને અવસર્પિણી ન ઉત્સર્પિણી કાળમાં ઉત્પન્ન થાય છે. તો “જિં मा लिभागे होज्जा सुसमापलिभागे होज्जा' शुत सुषभाना स२४॥