________________
भगवती 'अपिराहणं पडुच्च इंदत्ताए वा उबवज्जेज्जा जाब अहमिदत्ताए चा उचवज्जेज्जा' अविराधनं प्रतीत्य इन्द्रतया चोत्पद्ये । यावत् अहमिन्द्रतया वोत्पधेत अत्र यावत्प. देन सामानिकतया उत्पधेत-त्रायस्त्रिंशत्तया उत्पधेत लोकपालतया उत्पद्येत-एतत्पर्यन्तस्य पुलाकाकरणस्य संग्रहो भवतीति । 'विराहणं पडुच्च अन्नयरेसु उववंज्जेज्जा' विराधनं प्रतीत्य अन्यतरेषु भवनपत्यादिदेवेषु उत्पद्ये तेति । "णियंठे घुम्छा' निर्गन्थः खल्ल भदन्त ! देवेपृत्पद्यमानः किमिन्द्रतया उत्पधेत सामानिकतया वोत्पद्येत त्रायस्त्रिंशतया वोत्पद्यत-लोकपालतया चोत्पधेत अहमिन्द्रतयां लोत्पधेत इति पृच्छा प्रश्नः। भगवानाह -'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! होता है ? इस प्रश्न के उत्तर में प्रसुश्री गौतमस्वामी से कहते हैं-'गोयमा! अधिराहणं पडुच्च इंदत्ताए या उववज्जेज्जा जाय अहमिंदत्ताए वा उपचज्जेज्जा' हे गौतम! पायकुशील साधु यदि अपने ज्ञानादिकों की विराधना नहीं करता है तो वह इन्द्र. रूप से उत्पन्न हो जाता है, अथवा सामानिक देवरूप से उत्पन्न हो जाता है। नायस्त्रिंशत् रूप से उत्पन्न हो जाता है । लोकपालरूप से उत्पन्न हो जाता है और अहमिन्द्ररूप ले भी उत्पन्न हो जाता है । तथा यदि वह अपने ज्ञानादिक की विराधना करता है तो इस स्थिति में वह 'अन्नयरेलु उववज्जेता' भवनपत्यादिकों में उत्पन्न हो जाता है । 'णियंठे पुच्छ।' यहां पर भी गौतमस्वामी ने प्रभुश्री से ऐसा पूछा है हे भदन्त ! देवों में उत्पन्न होता हुआ निर्ग्रन्थ गीतमस्वामीन ४ छ -'गोयमा ! अविराहणं पडुच इंदत्ताए वा उववज्जेज्जा जाव अहमिंदत्ताए वा उववजेन्जा' है गौतम ! पाय शीत साधु ने पोताना જ્ઞાનાદિની વિરાધના કરતા નથી. તો તે ઈનપણથી ઉત્પન્ન થઈ જાય છે. અથવા સામાનિક દેવપણુથી ઉત્પન્ન થઈ જાય છે. ત્રાયઅિંશત્ દેવપણાથી ઉત્પન્ન થઈ જાય છે. લોકપાલપણાથી ઉત્પન્ન થઈ જાય છે. અને અહમિંદ્રપણાથી પણ ઉત્પન્ન થઈ જાય છે. તથા જે તે પિતાના જ્ઞાનાદિની વિરાધના ४२ हे, तर ते स्थितिमा ते 'अन्नयरेसु उववज्जेज्जा' सपनपति विगेरे हव. awi S५-न लय छे. 'णियठे पुच्छा' मा सूत्रपाश्री गौतमस्वाभीमे પ્રભુશ્રીને એવું પૂછયું છે કે-હે ભગવન ડેમાં ઉત્પન્ન થનારો નિર્ગસ્થ સાધુ શું ઈન્દ્રપણાથી ઉત્પન્ન થાય છે? અથવા સામાનિક દેવપણાથી ઉત્પન્ન થાય છે? અથવા ત્રાયઅિંશત્ પણુથી ઉત્પન્ન થાય છે? અથવા લકપાલપણાથી ઉત્પન્ન થાય છે ? અથવા અહમિદ્રપણુથી ઉત્પન થાય છે? આ પ્રશ્નના