________________
मैन्द्रका टीका श०२५ उ. ६ सू०९ सप्तदशं उपयोगद्वारनिरूपणम्
२७
सप्तदशमुपयोग द्वारमाह-उपयोगद्वारे 'पुलाए णं भंते! पुलाकः खलु भदन्त ! किं सागारोवडते होज्जा अणागारोवउत्ते होज्जा' किं साकारोपयोगवान् वा भवेत् अनाकारोपयोगवान् वा भवेदिति प्रश्नः । भगवानाद - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सागारोवउत्ते वा होज्जा अणागारोवउत्ते वा होज्जा' साकारोपयोगवान् वा भवेत् अनाकारोपयोगवान् वा भवेदिति । ' एवं जाव सिणाए' एवं यावत् स्नातकः, अत्र यावत्पदेन वकुमति सेवनाकुशीलकपायकुशील निर्ग्रन्थानां संग्रहो भवति, तथा च वकुशादारभ्य स्नातकान्ताः सर्वेऽपि साकारोपयोगवन्तो वा भवेयुः अनाकारोपयोगवन्तो वा भवेयुरिति ।
जैसा जानना चाहिये - तथा च वह मनोयोग वाला भी होता है, वचनयोगवाला भी होता है और काययोगवाला भी होता है । योगद्वार समाप्त | उपयोगद्वार का कथन
''पुलाए णं भंते । कि लागारीबउत्ते होज्जा ? अणागारोवउन्ते होज्जा'
हे भदन्त ! पुलाक क्या साकारोपयोगवाला होना है ? अथवा अनाकारोपयोगवाला होता है ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! सागारोवन्ते वा होज्जा, अणागारोवउत्ते वा होज्जा' हे 'गौतम ! पुलाक साकार उपयोगवाला भी होता है और अनाकार उपयोगवाला भी होता है । 'एवं जाब लिगाए' इसी प्रकार बकुश से लेकर स्नातक तक के समस्त साधुजन साकार उपयोगवाले भी होते हैं और अना-कार उपयोगवाले भी होते हैं । उपयोगद्वार समाप्त |
આપેલ ઉત્તરના કથન પ્રમાણે સમજવા જોઇએ. અર્થાત્ તે મનાયેાગવાળા પણ હાય છે. વચનચેગવાળા પણ હેાય છે. અને કાયયેાગવાળા પણુ હાય છે, ચૈાગદ્વારનું કથન સમાપ્ત
સત્તરમાં ઉપચાગદ્વારનું કથન
'पुलाए णं भंते । किं' सागारोवउत्ते होज्जा अणागारोवउत्ते होजा' है ભગવત્ પુલાક સાગરોયાગવાળા હાય છે ? કે અનાકારાપયેાગવાળા ડાય छे ? या प्रश्नना उत्तरमां अलुश्री गौतमस्वामीने हे हे हे- 'गोयमा ! सागरोवउत्ते वा छोज्जा अणागारोवउत्ते वा होज्जा' हे गौतम! युवा सामशपयोगवाजा पणु होय छे, भने अनार उपयोगवाजा पाय होय हे 'एव' जाव सिणाए' से प्रभा] अङ्कुशथी बहने स्नात सुधीना सघणा साधुयो सार ઉપયેાગવાળા પણુ હાય છે અને અનાકાર ઉપયેાગવાળા પશુ હોય છે. એ રીતે આ ઉપચેગદ્વાર સમાપ્ત,