________________
१९८
भगवतीमत्र 'गोयमा' हे गौतम ! 'वेयणिज्जआउय-नाम-गोयाओ चत्तारि कम्मपगडीओ वेदेई' वेदनीयायुष्कनामगोत्ररूपाः चतस्रः कसैप्रकृतीर्वेदयति, स्नातकस्य तु घातिकर्म चतुष्टयानां ज्ञानावरणीयादीनां क्षीणत्वात् तद्वेदनं न भवति किन्तु वेदनीयायुष्कनामगोत्रकर्मणामघातिनामेव वेदनं भवतीति। इति द्वाविंशतितम वेदनहारम् ।
अथ त्रयोविंशतितममुदीरणाद्वारमाह-'पुलाए णं भो' इत्यादि । 'पुलाए गं भंते ! कइ कम्पपगडीओ उदीरेइ' पुलाकः खलु भदन्त ! कति कर्मपकृतीरुदीरयति, इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'आउय. वेयणिज्जवज्जागो छ कम्मपगडीओ उदीरेई' आयुकवेदनीयवर्जाः पदकर्मप्रकृतीरुदीरयति, अयमाशयः पुलाक आयुर्वेदनीयकर्म पकृती नोंदीरयति तथाविधाध्यवनामगोयाओ चत्तारि कम्मपगडीओ वेदेह' हे गौनम ! स्नातक, वेदनीय,
आयु, नाम, गोत्र इन चार कर्मप्रकृतियों का वेदन करता है । स्नातक के चार घातिया कों का ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय इन कों का सर्वथा अभाव हो जाता है इसलिये इनका वेदन उसके नहीं होता है। अघातियारूप वेदनीय आदि कर्मों का ही घेदन होता है । वेद द्वार समाप्त ।
उदीरणा द्वार का कथन 'पुलाए णं भंते ! कद कम्पगडीओ उदीरेइ' हे भदन्त ! पुलाक कितनी कर्मप्रकृतियों की उदीरणा करता है ! उत्तर में प्रभुश्री कहते हैं-'गोयमा ! आउयवेयणिज्जबज्जाओ छ कम्मपगडीओ उदीरेह' हे गौतम ! पुलाक आयु एवं वेदनीय कर्मस्कृतियों को छोडकर शेष ६ प्रकृतियों की उदीरणा करता है । तात्पर्य इसका ऐसा है कि पुलाक छ ? तना उत्तरभां प्रभुश्री ४ छ -'गोयमा ! वेयणिज्ज आउय नामगोयाओ चत्तारि कम्मपगडीओ वेदेइ' है गौतम ! स्नात, हनीय, भायु, नाम, भने
ત્ર આ ચાર કર્મ પ્રકૃતિનું વેદન કરે છે. સ્નાતકને ચાર ઘાતિયા કર્મોનું એટલે કે-જ્ઞાનાવરણ, દર્શનાવરણ કે હનીય અને અંતરાય આ કમેને સર્વથા અભાવ થઈ જાય છે. તેથી તેઓને તેનું વેદના હેતું નથી. અઘાતિયા રૂપ વેદનીય રૂપ વિગેરે, કર્મોનુ જ વેદના થાય છે. તેમ સમજવું. વેદનાદ્વાર સમાપ્ત.
હવે ઉદીરણાદ્વારનું કથન કરવામાં આવે છે.
'पुलाए णं भते ! कइ कम्मपगडीओ उदीरेइ' है मग धुमासी કમ પ્રકૃતિની ઉદીરણા કહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा ! आउयवेयणिज्जवज्जाओ छ कम्ममगडीओ उदीरेइ' गौतम ! yal આયુ અને વેદનીય કર્મ પ્રકૃતિ ને છેડીને બાકીની છ કર્મ પ્રકૃતિની