________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०७ चतुर्दा संयमद्वारनिरूपणम् १३५ ___टीका--'पुलागस्स णं भंते ! पुलाकस्य खल्लु भदन्त ! 'केवइया संजमहाणा पन्नत्ता' कियन्ति संयमस्थानानि प्रज्ञप्तानि संयमः सम्यग् यमयति-चतुर्गतिगमने भ्यो जीवं व्यावर्तयति यः स सावधयोगविरविलक्षणः संयमश्चारित्रम् तस्य स्थानानि शुद्धिपकर्षाप्रकर्षकता भेदा इति संयमस्थानानि तानि पुलाकस्य कियन्ति-कियर्स: ख्यकानि प्रज्ञप्तानीति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा! हे गौतम ! 'असंखेज्जा संजमाणा-पन्नत्ता' असंख्येयानि संयमस्थानानि कथितानि पुलाकस्य, सानि खलु संयमस्थानानि प्रत्येकस काशमदेशाग्रगुणितसर्वाकाशपरिणामपर्यायोपेतानि भवन्ति एतानि खल संयमस्थानानि पुलाकस्यामंख्येयानि भवन्ति
१४ वां संयमद्वार का कथन 'पुलागस्स णं भंते केवड्या संजमाणा पन्नत्ता' इत्यादि सू०७।
टीकार्थ-गौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-'पुलागसणभंते । केवड्या संजमट्ठाणा पन्नत्ता' हे भदन्त ! पुलाक के कितने संयमस्थान कहे गये हैं ? जीव को जो चतुर्गतियों में गमन करने से रोकता हैउनमें उसका गमन नहीं होने देता है-ऐसा सावद्ययोग से विरति रूप संयम होता है । इसी का नाम चारित्र है। इसके शुद्धि के प्रकर्ष और अप्रकर्ष को लेकर जो भेद होते हैं-वे यहां संयमस्थान कहेगये हैं । सो ऐसे संयम स्थान पुलाक साधु के कितने होते हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोंयमा ! असंखेज्जा संजमट्ठाणा पन्नत्ता' हे गौतम ! पुलाक के संयमस्थान असंख्यात कहे गये हैं। इनमें प्रत्येक संयम स्थान से सर्वाकाश प्रदेशगुणित लोकाश प्रदेशप्रमाण अन
ચૌદમા સંયમ દ્વારનું કથન 'पुलागस्स ण भंते ! केवइया संजमदाणा पन्नत्ता' त्यादि।
टी -श्रीगोतमस्वामी प्रसुश्रीन मे पूछयु छ है-'पुलागस्स गं भंते । केवइया संजमढाणा पन्नत्ता' हे सावन दान 21 संयमस्थानो કહ્યા છે? જીવને ચતુર્ગતિમાં જવાથી જે કે તેમાં તેઓનું ગમન થવા દેતા નથી. એ સાવદ્ય ચોગથી વિરતિરૂપ સંયમ હોય છે. તેનું જ નામ ચારિત્ર છે. તેની શુદ્ધિને પ્રકર્ષ અને અપ્રર્વને લઈને જે ભેદ થાય છે તે ત્યાં સંયમસ્થાન કહ્યા છે. એવા સંયમસ્થાને પુલાક સાધુઓને કેટલા હોય छ १ मा प्रश्न उत्तरमा प्रभुश्री गौतमस्वामीन -'गोयमा! असंखेज्जा संजमदाणा पन्नत्ता' गौतम साना सय थान मसभ्यात हा છે. તેમાં પ્રત્યેક સંયમસ્થાનના સર્વકાશપ્રદેશથી સર્વકાશપ્રદેશ પ્રમાણ અનંતા