________________
भगवती चारित्रमोहनीयकर्मक्षयोपशमस्य विचित्रत्वात् । 'एवं जाव कसायकुसीलस्स' एवं यावत् कपायकुशीलस्य असंख्येयानि संयमस्थानानि ज्ञातव्यानि अत्र यावत्पदेन घकुशपतिसेवनानुशीलयोन हणं भवतीति 'णियंठस्स णं भंते ! केवडया संनमः द्वाणा पन्नत्ता' निर्ग्रन्थस्य खलु भदन्त ! कियन्ति संघमस्थानानि प्रज्ञप्तानीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगे अजहन्नमणुको सए संजमहाणे' एकमजघन्यानुन्कृष्टं संगमस्थानम् निर्ग्रन्थस्य कपायाणामुपशमस्य क्षयस्य च अविचित्रत्वेन, तदीय शुद्धेरेकमकारकत्वात् एकत्वादेव तदजघन्योत्कृष्टं भवति, बहुविध शुद्धिश्चेव जघन्यस्योत्कृष्टस्य च भावस्य सद्भावादिति । एवं सिणान्तानन्तपर्याय-अश-होते हैं । क्यों कि चारित्र मोहनीय कर्म का क्षयो. पशम विचित्र होता है । ऐसा ही कथन 'जाच कसायकुसीलस्स' पावतू कषाय कुशील तक जानना चाहिये । यहां यावत्पद से यकुश
और प्रतिसेवना कुशील इन दो साधुओं का ग्रहण हुआ है। 'णियं. उस्स गं भंते ! केवझ्या संजमठ्ठाणा पण्णत्ता' हे भदन्त ! निन्ध साधु के संघमस्थान कितने कहे गये हैं ? उत्तर में प्रभुश्री कहते हैं'गोयमा!' हे गौतम ! 'एगे अजहण्णमणुकोसए संजमट्ठाणे' हे गौतम! निन्य साधु के जघन्य और उत्कृष्ट भेद रहित केवल एक संयम स्थान कहो गया है । क्यों कि निर्ग्रन्थ के कषायों का क्षय अथवा उपशम एक ही प्रकार का होता है इनसे उनकी शुद्धि एक ही प्रकार की होती है। इसीलिये वहां जघन्य उत्कृष्ट का भेद नहीं कहा गया है । जघन्य और उत्कृष्ट साब के सद्भाव से ही शुद्धि अनेक
તપર્યાય-અંશ હોય છે. તેમાં પુલાકના સ યમસ્થાને અસંખ્યાતગણ હોય છે. કેમકે–ચારિત્રમોહનીય કર્મને પશમ વિચિત્ર હોય છે. એવું જ ४थन 'जाव कसायकुधीलस्स' यार यश मने प्रतिसेवना मुशीत तथा કષાયકુશીલના સંબંધમાં સમજી લેવું. અહીંયાં બકુશ અને પ્રતિસેવના કુશીલ से में यावत ५४थी ४५ ४२॥या छे. 'णियंठस्स णं भंते! केवइया संजमद्राणा पण्णत्ता' 3 भगवन् निथ साधुन सयभस्थानी डेटसा हा छ ? मानना उत्तरमा प्रभुश्री गीतमस्वामीने ४ छ -गोयमा !' गीतम! 'एगे अजहण्णमणुक्कोसए संजमट्ठाणे' ! नियन्य साधुने धन्य मने टना ભેદ વિનાનું કેવળ એક સંયમસ્થાન કહેલ છે. કેમકે નિર્ચ થેને કષાયે ક્ષય અથવા ઉપશમ એક જ પ્રકાર હોય છે. તેથી તેમની શુદ્ધિ, એક જ પ્રકારની હોય છે. તેથી ત્યાં જઘન્ય અને ઉત્કૃષ્ટને ભેદ કહ્યો નથી. જઘન્ય અને ઉત્કૃષ્ટભાવના સદૂભાવથી જ અનેક પ્રકારની શુદ્ધિ હોય છે.