________________
१५१
9
shreefont टीका श०२५ उ०६ ०८ पञ्चदशं निकर्षद्वारनिरूपणम् प्रथमपुलाकस्य स्वस्थानसन्निकर्ष' इति । 'संखेज्जइ भागमन्महिए वा' संख्येयभागाभ्यधिको वा भवेत् । यस्य पुलाकस्य कल्पनया नवसहस्रपमितम् (९०००) चरणपर्यवपरिमाणं तत् प्रथमस्य चरणपर्यत्रपरिमाणात् (१००००) संख्येयभागा-funः स्वस्थानसन्निकर्ष इति । 'संखेज्जगुणमन्महिए वा' संख्येयगुणाधिको वा भवेत्, यस्य पुळाकस्य चरणपर्यवपरिमाणं सहस्रमानम् (१०००) तदपेक्षया प्रथमस्य चरणपर्ययपरिमाणम् (१००००) संख्येयगुणाधिकमिति संख्येयगुणाfun: स्वस्थानसन्निकर्ष इति । 'असंखेज्जगुणमन्महिए वा' असंख्येयगुणाभ्यधिको वा भवेत् तथा यस्य पुलाकस्य चरणपर्यवपरिमाणं कल्पनया शतद्वयं तद पेक्षा प्रथमस्य संख्येयगुणाधिकः स्वस्थानसन्निकर्ष इति । 'अनंतगुणमभ हिए वा' अनन्तगुणाभ्यधिको वा भवेत् । तथा यस्य पुलाकस्य चरणपर्यवपरिमार्ण कल्पनया शत्रपरिमितं, तदपेक्षयाऽऽथस्य (१००००) अनन्तगुणाधिकः के जो १०००० चारित्र पर्यवरूप परिणाम हैं वे असंख्यात भाग अधिक है । 'संखेज्जइ भागमन्भहिए वा' इसका तात्पर्य ऐसा है कि जिसके ९००० प्रमित चारित्र पर्याये हैं वे प्रथम के चारित्र पर्यव परिणामों की अपेक्षा - १००० परिणामों की अपेक्षा-संख्यात भाग अधिक हैं । 'संखेज्जगुणमन्भहिए वा' इसका तात्पर्य ऐसा है जिस पुलाक के चारित्र पर्यायों का प्रमाण १००० है उसकी अपेक्षा प्रथम के चारित्र पर्यायों प्रमाण जो १०००० हैं वह संख्यातगुण अधिक है । 'अलंखेज्नगुणहिए वा 'इसका तात्पर्य ऐसा है जिस पुलाक के चारित्र पर्याव का प्रमाण २०० है इसकी अपेक्षा प्रथम के जो चारित्र पर्यायों का प्रमाण है वह असंख्यातगुणित अधिक है । 'अनंतगुणमन्महिए वा इसका तात्पर्य ऐसा है कि जिस पुलाक के चारित्र पर्यायों का प्रमाण
का
૧૦૦૦૦] દસ હજાર ચારિત્ર પવરૂપ પરિમાણુ છે, તે અસખ્યાતભ ગ पधारे छे 'सखेज्जइभागमन्महिए वा' मा प्रथनतु तात्पर्य मेवु छे है-नेने ૯૦૦૦] નવ હજાર પ્રમિત ચારિત્ર પરિમાણ છે. તે પહેલાના ચારિત્ર પવ परिलाभानी अपेक्षाथी सांध्यात लाग वधारे हे 'संखेज्जगुणमव्भहिए वा '
આ કથનનુ તાત્પર્ય એવું છે કે-જે પુલાકના ચારિત્ર પર્યાયાનું પ્રમાણ ૧૦૦૦ એક હજારનુ છે. તેના કરતાં પહેલાના ચારિત્ર પર્યાયાનું પ્રમાણુ मे १००००] इस न्नस्तु छे, ते सभ्याता वधारे हे. 'असंखेज्जगुणમણ્િ વા' આ કથનનુ તાત્પ` એવું છે કે-જે પુલાકના ચારિત્ર પર્યાયાનું પ્રમાણુ ૨જી ખસેા હેય તે અપેક્ષાથી પહેલાના ચરિત્ર પર્યાયાનું જે પ્રમાણ हे ते असभ्याता वधारे छे. 'अनंतगुणमन्भहिए वा' मा उथनतुं तात्पर्य
r