________________
गायक
प्रमेयचन्द्रिका टीका २०२५ ३.६ सू०५ द्वादशं कालद्वारनिरूपणम्
'समणीमवणयवेयं परिहारपुलायमप्पमत्तं च ।
चोहसपुति आहारयं च णयकोइ संहरइ' । छाया-श्रमणीमपगतवेदं परिहारपुलाकमधमत्तं च ।
चतुर्दश पूर्विणमाहारकं च न कोऽपि संहरति। 'सेसं तं चेव' शेषं तदेव अन्यत्सर्वम् पूलाकवदेव निम्रन्थस्नातकयो द्रष्ट व्यमिति । गतं द्वादशं कालद्वारम् ।। १२ सू०५ ॥
अथ त्रयोदशं गतिद्वारमाह-तम सौधर्मादिना देवगतिरिन्द्रादय स्तभेदा स्तदायुश्च पुलाकादीनां निरूपयन्नाह-'पुलाए णं भंते' इत्यादि ।
मूलम्-पुलाए णं भंते ! कालगए समाणे किं गतिं गच्छइ गोयमा! देवगई गच्छइ देवगइं गच्छमाणे किं भवणवासीसु उववज्जेज्जा वाणमंतरेलु उपचज्जेज्जा जोइलि० वेमाणिएसु उववज्जेज्जा? गोयमा ! णो अवणवासिसु उववज्जेज्जा णो वाणमंतरेसु उववज्जेज्जा णो जोइलिएसु उववज्जेज्जा, वेमाणिएसु उववज्जेज्जा वेमाणिएसु उववज्जमाणे जहन्नेणं साहम्मे कप्पे उक्कोसेणं सहस्लारे कप्पे उववज्जेज्जा । बउलेणं एवं चेव, णवरं उक्कोसेणं अच्चुए कप्पे । पडिलेवणा कुमीले जहा बउसे, कहा गया है कारण कि वेद रहित मुनियों का संहरण नहीं होता है। सो ही कहा गया है-'समणी मवगय३' इत्यादि ।
साध्वी, वेदरहित, परिहारविशुद्धिक, पुलाकलब्धि सम्पन्न, अप्रमत्त, चौदह पूर्वके पाठी और आहारकलब्धियुक्त इनका कोई संहरण नहीं करता है। 'सेसं तं चेच' बाकी का और सब कथन निग्रंन्ध और स्नातक का पुलाक के कथन के जैसा ही जानना चाहिये ॥सू०५॥
१२ वां काल द्वार समाप्त અને સ્નાતક અવસ્થાની પ્રાપ્તિ થઈ જવાથી કહેલ છે. કારણ કે વેદવિનાના भुनियानुस२९४ हातु नथी. मे४ युछे ४-'समणीमवगयवेय' त्या
સાધવી, વેદરહિત, તથા પરિહાર વિશુદ્ધિ પુલાક લબ્ધિસંપન્ન, અપ્રમત્ત यो पूना 48ी मन साहार समाजानु सातु नथी. 'सेसं तं चेव' निथ मननात सधी माहीन मी तमाम ४थन पुराना तमाम કથન પ્રમાણે જ સમજવું એ રીતે આ બારમું કાલદ્વાર સમાપ્ત સૂઇ પા