________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०६ त्रयोदशं गतिद्वारनिरूपणम् १२५ कषायकुशीलस्यापि सर्व ज्ञातव्यम् । पुलाकापेक्षया झपायकुशीलस्य यद्वैलक्षण्यं तदाह-'णवरे' इत्यादि, 'णवरं उक्को सेणं अणुत्तरविमाणेसु उववज्जेज्जा' नवरमुत्कर्षे णानुत्तरविमानेषु उत्पधेत पुलाकस्य उत्कर्पतः सहस्रारकल्पे उत्पत्तिः कथिता, कपायकुशीलस्य तु उत्कर्षतोऽनुत्तरविमानेपूत्पत्तिः कथ्यते एतावानेव उभयो भेदः, अन्यत्सर्वम् पुलाकवदेव इहापि ज्ञातव्यमिति। 'णियंठे गं भंते' निम्रन्थः खलु भदन्त ! कालगतः सन् कां गतिं गच्छति इति प्रश्नः । उत्तरमाह'एवं चेत्र' इत्यादि । 'एचंचेव' एवमेव-पुलाकवदेव-कियत्पर्यन्तं पुलाकमकरणमत्र नेतव्यं तबाह 'एव जाब' इत्यादि, ‘एवं जाब वेमाणिएसु उववज्जमाणे अजहन्नमणुकोसेणं अणुत्तरविमाणेसु उववज्जेज्जा' एवं यावद्वैमानिके पूत्पद्यमानोऽजघ जैसा कषाय कुशील के उत्पाद भी जानना चाहिये परन्तु 'णवरं उक्कोसेणं अणुत्तरविमाणेलु उववज्जेज्जा' उत्कृष्ट से इसका उत्पाद अनुत्तर विमानों में होता है यही पुलाक के उत्पाद की अपेक्षा इसके उत्पाद में अन्तर है । क्यों कि पुलाक का उत्पाद उत्कृष्ट से महस्रार देवलोक में होता है ऐसा पहिले कहा गया है । बाकी का और सब कथन पुलाक के उत्पाद के कथन के जैसा ही है । 'णियठे णं भंते !' . हे भदन्त ! निन्थ साधु कालगत होकर कहां उत्पन्न होता है ? उत्तर में प्रभुश्री कहते हैं 'एवं चेव एवं जाच माणिएसु उववज्जमाणे अज. हन्नमणुककोप्ते णं अणुत्तरविनाणेसु उवधज्जेज्जा' हे गौतम ! इस सम्बन्ध में कथन पुलाक के कथन जैसा ही जानना चाहिये अर्थात् निम्रन्थ मरकर भवनवासी, वालव्यन्तर, ज्योतिष्क इनमें उत्पन्न न होकर केवल वैमानिक देवों में ही उत्पन्न होता है वहां पर भी वह ong नये. ५२ 'णवरं उनकोसेणं अणुत्तरविमानेसु उववज्जेज्जा' टिया તેને ઉત્પાદ અનુત્તરવિમાનમાં હોય છે, એજ પુલાકના ઉત્પાદની અપે ક્ષાથી આ કશાયકુશીલના ઉત્પાદમાં અંતર છે, કેમકે–પુલાકને ઉત્પાત ઉત્કૃષ્ટથી સહસ્ત્રાર દેવલોકમાં હોય છે એ પ્રમાણે પહેલાં કહેવામાં આવ્યું છે. બાકીનું मा तमाम थन माना पहना ४थन प्रभारी छ. 'णियंठे ण भंते ! હે ભગવન નિગ્રંથ સાધુ કાળધર્મ પામીને કયાં ઉત્પન્ન થાય છે? આ પ્રશ્નના उत्तरमा प्रसुश्री ९ छ ?-एवं चेव जाव वेमाणिएसु उववज्जमाणे अजहन्नमणुक्कोंसेणं अणुत्तरविमाणेसु उववज्जेज्जा' गौतम ! ! समधमा yा. કના કથન પ્રમાણેનું કથન સમજવું. અર્થાત્ નિગ્રંથ મરને ભવનવાસી વ્યન્તર, તિષ્કમાં ઉત્પન્ન થતા નથી પરંતુ કેવળ વૈમાનિક દેવલોકમાં જ ઉત્પન થાય છે. ત્યાં પણ ને જઘન્ય અને ઉત્કૃષ્ટ વિના કેવળ અનુત્તર વિમાનમાં