________________
भगवती सूत्रे
८४
(मविज्ञाने ) श्रवज्ञाने अवधिज्ञाने भवेत् यथोक्तज्ञानत्रयवानित्यर्थः ' एवं वउसे वि' एवं कुशोऽपि वकुशः खल्ल भदन्त ! कियज्ञानवान् भवति ? गौतम ? ज्ञानद्वयवान् वा भवति ज्ञानत्रयवान् वा भवति, यदि ज्ञानद्वयवान् भवेत् तदा मतिज्ञानश्रुतज्ञानवान् भवेत् यदि ज्ञानत्रयवान् - मतिज्ञानश्रुतज्ञानावधिज्ञानवान् भवेदिति भावः । ' एवं पडिसेनणा कुमीलेवि' एवं पुलाकवकुशवदेव प्रतिसेवनाकुशीलेऽपि ज्ञानद्वयनच्चं ज्ञानत्रयवन्तं ज्ञातव्यम् इति माना । 'कसायकुतीले णं पुच्छा' कषायकुशीलः खलु भदन्त ! कतिषु ज्ञानेषु भवेदिति पृच्छा - मनः । भगवानाह - 'गोमा' इत्यादि, 'गोमा' हे गौतम! 'दोसु वा तिगु वा चउगु ना होज्जा' द्वयो व त्रिपु वा चतुर्षु वा भवेत् - ज्ञानद्वयवान ज्ञानत्रयवान् चतुर्ज्ञानवान् वा भवेदित्यर्थः, 'दोसु होज्जपणे' द्वयोर्मग्न् 'दोसु आभिणिनोद्दियनाणे सुगनाणे होज्जा' ज्ञानद्वये वकुश साधु भी है भदन्त ! कितने ज्ञानों वाला होता है ? तो इसके उत्तर में प्रभुश्री कहते हैं- हे गौतम ! वह दो ज्ञानों वाला भी होता है और तीन ज्ञान बाला भी होता है इस विषय में समस्त कथन पुलाक के जैसा ही जानना चाहिये। 'एवं पडिलेषणासीले वि इसी प्रकार से प्रतिसेवना कुशील के सम्बन्ध में भी दो ज्ञानों के होने का कथन जानना चाहिये । 'कसायकुसीले णं पुच्छा' हे भदन्त ! कषाय कुशील साधु कितने ज्ञानों वाला होना है ? उत्तर में प्रभुश्री कहते हैं - 'गोमा ! दोसु वा तील वा चउसु वा होजा' हे गौतम ! कषाय कुनील साधु दो ज्ञान वाला भी होता है, तीन ज्ञानों वाला भो होता है और चार ज्ञानों वाला भी होता है । 'दोस्सु होज्जमाणे दोस्सु आभिनिवोहियनाणे सुवनाणे होज्जा' दो ज्ञानों वाला जब यह होता
छे, 'एत्र ं बउसे वि' मे प्रभा महुश साधु पशु हे भगवन् डेंटला ज्ञानવાળા હાય છે ? એ પ્રશ્નના ઉત્તરમા પ્રભુશ્રી કહે છે કે-હે ગૌતમ ! તે એ જ્ઞાનવાળા પણુ હોય છે, અને ત્રણ જ્ઞાનવાળા પણુ હાય છે. મા સબંધમાં संघ प्रथन चुसाउना उथन प्रभाससम्वु लेामे. 'एव पडिसेवणा कुसीले वि' ४ प्रमाये अतिसेवना दुशीसना संधसां या मे ज्ञान हावा भने युनानी हवानुं उथन समभवु. 'कलायकुसीले णं पुच्छा' હું ભગવન્ કષાય કુશીલ સાધુ કેટલા જ્ઞાનાવાળા હોય છે ? આ પ્રશ્નના उत्तरभां प्रभुश्री हे छे है- 'गोयमा ! दोसु वा तिसु वा चउसु वा होज्जा' हे ગૌતમ ! કષાય કુશીલ સાધુ એ જ્ઞાનવાળા પણ હોય છે, ત્રણ જ્ઞાનવાળા पथ हाय है, भने यार ज्ञानवाला य होय हे 'दोसु होज्जमाणे दोसु आभिणियोद्दियनाणे सुयनाणे होज्जा' न्यारे में ज्ञानवाणा होय हे, त्या