________________
न
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०३ सप्तम ज्ञानद्वारनिरूपणन् ___टीका-'पुलाए णं भंते ! कइसु नाणेसु होजा' पुलाकः खलु पदन्त ! कतिषु ज्ञानेषु भवेत् हे भदन्त ! पुलाजस्य सायोः कतिज्ञानानि भवन्तीति प्रश्नः । भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दोमु वा तिसु का होज्जा' द्वयो वी त्रिपु वा भवेत् ज्ञानद्वयवान् ज्ञानत्रषवान् का भवेत् इत्यर्धे', के द्वे ज्ञाने भवतः, कानि वा त्रीणि ज्ञानानि भवन्ति पुजाकस्पा, तत्राह-दोलु होजाणे इत्यादि' 'दोसु होजमाणे' द्वयोर्भवल् 'आमिनियोटिकनाणे सुगणाणे होज्जा' आभिणित्रोधिक ज्ञाने (मतिज्ञाने) श्रुणज्ञाले च भवेत् मतिज्ञानवान् श्रुतज्ञानवान् भवेदित्यर्थः। 'तिसु होज्नमाणे' त्रिषु ज्ञानेषु भवन् 'तिसु भाभिनियोहियनाणे सुयनाणे ओहिनाणे होज्जा' त्रिपु आभिनियोधिवज्ञाने
सातवां ज्ञानहार "पुलाए ण भंते ! फाइलु नाणेसु होज्जा" इत्यादि
टीकार्थ-इलसूत्र द्वारा गौतमने सुश्री से ऐश्ता पूछा है-'पुलाए ण भंते ! कइसु नाणेस्तु होजना' हे अदात ! पुलाक साधु के कितने ज्ञान होते है ? इसके उत्तर में प्रसुश्री कहते हैं-'गोरमा ! दोसु बा, तिस्तु या, होज्जा' हे गौतम! पुलाक साधु दो ज्ञानों वाला भी होता है और तीन ज्ञानोंवाला भी होता है। 'दोउ होज्जमाणे दोस्ठ आभिणिवाहियनाणे सुयनाणे होज्जा' जब यह दो ज्ञानों झाला होता है तो आभिनियोधिक (मतिज्ञान) ज्ञानवाला और श्रुरज्ञानवाला होता है । ति होज्जमाणे तिसु आभिणियोहियनाण-सुयनाण-ओहिनाणेनु होज्जा" और जब यह तीन ज्ञानों वाला रोता है तो आभिनिवाधिक ज्ञान वाला, श्रुतज्ञानवाला और अवधिज्ञान वाला होता है। ‘एवं बाउले वि'
- સાતમા દ્વારનું કથન 'पुलाए णं भवे ! कइसु णाणेसु होज्जा' छत्यादि
ટીકાર્થ–આ સૂત્રદ્વારા શ્રી ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું છે કે'पुलाए णं भवे| कइस नाणेपु होजा' हे सगवन सा साधुने ४सा ज्ञान
य छ ? म प्रश्शना सत्तरमा भगवान् ४ छे 3-'गोयमा । दोसु वा तिस वा होजा' है गौतम ! yा साधु मे. ज्ञानवा ५५ य छ, भने त्रय ज्ञानवा ५ डाय छे. 'दोसु होजमाणे दोसु आभिणियोहियनाणे सुयणाणे होजा' न्यारे ते मे ज्ञानवाणा हाय छे, त्यारे आमिनिमाधि (भतिज्ञान) शान भने श्रुतज्ञानवाणा डाय छे. 'तिसु होज्जमाणे तिसु आमिणिबोहिय नाण, सुयनाण, ओहिनाणेसु होज्जा' भने न्यारे ते ज्ञानवाणा हाय छ, ત્યારે આભિનિધિક જ્ઞાનવાળા, શ્રતજ્ઞાનવાળા અને અવધિજ્ઞાનવાળા હોય