________________
७६
भगवतीस्ये संयमो भवेत् यावत् नो सूक्ष्मसंपरायसंयमो भवेत् अत्र यावत्पदेन नो छदोपस्थापनीयसंयमो भवेत् नो परिहारविशुद्धिकसंयमो भवेदित्यनयोः संग्रहः, किन्तु 'अहवखायसंजमे होज्जा' यथाख्यातसंयमो भवेत् निग्रन्थः सामायिकादिसंयमो न भवति किन्तु यथाख्यातसंयम एव भवतीति । 'एवं मिणाए वि' एवं स्नातकोऽपि एवं निर्गन्यवदेव स्नातकोऽपि न सामायिकसंयमो भवति न वा छोपस्थापनीय संयमो भवति न वा परिहारविशुद्धसंययो भवति न वा मुक्षमसंपरायगंयमो भवति किन्तु यथाख्यातसंयमो भवतीति भावः इति गत पञ्चमं चारिशद्वारम् ५। पष्ठं प्रतिसेवना द्वारमाह-'पुलाए णं' इत्यादि । 'पुलाए णं भंते ! किं पडि सेवए होज्जा अपडि सेवए होज्जा' पुलाकः खल भदन्त ! कि प्रति सेवका, संज्वलन कपायोदयात् चारित्रमतिकूलस्यार्थस्य मतिसेवकः आचरण सर्ता सेवकः चारित्रनिर्गन्ध साधु सामायिक संयमवाला नहीं होता है यावत् नक्षमसां. परीय संयमवाला नहीं होता है । यहां यावत् शब्द ले बाद दोपस्थापलीय संयमवाला नहीं होता है परिहार विशुद्धियम जाला नहीं होता है। इनका ग्रहण हुआ है। किन्तु यथाख्यात सयमबाला ही होता है । 'एवं लिणाए वि' निर्ग्रन्थ के जैसे स्नातक भी न लावाधिक संयमवाला होता है न छेदोपस्थापनीय संयमवाला होता है न परिहारविशुद्धि संयम वाला होता है न सूक्ष्म सांपराय लंचमवाला होता है किन्तु यथाख्यात संयमवाला ही होता है । चारित्रद्वार समाप्त
छठा प्रतिसेवनाहारा 'पुलाए णं भंते ! किं पडिसेवए होज्जा अप्पडिसेबए होज्जा' हे भदन्त ! पुलाक साधु संज्वलन कषाय के उदय से चारित्रले प्रतिकूल णो सहमस परायसजमे होज्जा' ७ गौतम निन्य साधु सामायि: सयम વાળા હોતા નથી છેદે સ્થાપનીય સંયમવાળા હોતા નથી. પરિહાર વિશુદ્ધિક સંયમવાળા હોતા નથી. તથા સૂક્ષમ સાંપરાય સંયમવાળા હોતા નથી. પરંતુ यथा-यात सयभवाय ४ डोय छ ‘एवं सिणाण वि' नि-यना ४थन प्रमाणे સ્નાતક પણ સામાયિક સંયમવાળા હોતા નથી છેદેપસ્થાપનીય સંયમવાળા હોતા નથી. પરિહાર વિશુદ્ધિ સંયમવાળા હોતા નથી. તેમ સૂમ સાંપરાય સંયમવાળા પણ હોતા નથી. પરંતુ યથાખ્યાત સંયમવાળા જ હોય છે. ચારિત્રકાર સમાપ્ત
હવે પ્રતિસેવના દ્વારનું કથન કરવામાં આવે છે.
'पुलाए णं भंत ! कि पडिसेवए होज्जा' अप्पडिसेवए होज्जा' वन् પુલાક સાધુ સંજવલન કષાયના ઉદયથી ચારિત્રથી પ્રતિકૂળ અર્થના પ્રતિ