________________
भगवतीसूत्रे ७४ रायसंयमो वा भवेदित्यर्थः। 'एवं परि सेवणाकुसीलेवि' एवं प्रतिसेवना कुशीलोऽपि एवम्-पुलाक बकुशवदेव मतिसेवना कुशीलोऽपि भवतीति । मतिसेवना कुशीलोऽपि सामायिफसंयमो वा भवेत् छेदोपस्थापनीयसंयमो भवेत् नो परिहारविशुद्धिकसंयमो भवेत् न वा सूक्ष्मसंपरायसंयमो भवेत् न वा यथाख्यातसंयमो वा भवेदिति भावः । 'कसायकुसीठे * पुच्छा' कपायकुशीलः खलु भदन्त ! किं सामाथिकसंयमो भवेत् छेदोषस्थापनीयसंयमा भवेत् परिहारविशुद्धिक संयमो भवेत् स्वक्ष्मसंपरायसंयमो भवेद् यथाख्यातसंयमो भवेदिति पृच्छा प्रश्नः ? भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'सामाइय संजमे वा होज्जा जाब सुहुमसंपरायसंजमे वा होज्जा' कपायकुशीलः खलु गौतम ! सामायिकसंयमो वा भवेत् यावत् सूक्ष्मसंपरायसंयमो वा भवेत् अत्र यावत्पदेन छेदोपस्था. परिहारविशुद्धिसंयनवाला सूक्ष्मतांपराय स यमवाला और यथाख्यात संगमवाला नहीं होता है। 'एवं पडिसेवणानुसीले वि' इसी प्रकार से प्रतिसेवना कुशील साधु श्री सामायिक संयमवाला होता है' अथवा छेदोपस्थापनीय संयम वाला होता हैं परिहार विशुद्धि संयनवाला, सूक्ष्म सांपराय संयम वाला और यथाख्यात संयमवाला नहीं होता है।
'कलाय कुलीले णं पुच्छ।' हे अदन्त ! कषाय कुशील साधु क्या सामायिक संयम चाला होता है ? अथवा छेदोपस्थापनीय संयमवाला होता है ? अथवा परिहार विशुद्धि संयमवाला होता है ? अथवा सूक्ष्म सांपराय संथम वाला होता है ? अथवा यथाख्यात संघम वाला होता है? इसके उत्तर में प्रसुश्री कहते हैं-'गोयना सामाइयसंजमे वा होज्जा, जाव सुखमल परायसंजसे वा होज्जा' हे गौतम! कषाय છે પસ્થાપનીય સંયમવાળા હોય છે. તેઓ પરિહાર વિશુદ્ધિ સંયમવાળા અને યથાખ્યાત સંયમવાળા હોતા નથી.
व पडिसेवणाकुसीले वि' मे प्रभारी प्रतिसेवना शीत साधु ५५ સામાયિક સંયમવાળા હોય છે. તેઓ પરિહાર વિશુદ્ધિ સંયમવાળા, કે સૂક્ષ્મ ચાંપરાય સંયમવાળા અથવા યથાખ્યાત સંયમવાળા હોતા નથી. ___'कसायकुसीले णं पुच्छा' 8 लगवन् ४ाय शाम साधु शु सामायि સંયમવાળા હોય છે અથવા પરિહાર વિશુદ્ધિ રામવાળા હોય છે અથવા સૂકમ સાંપરાય સંયમવાળા હોય છે? અથવા યથાખ્યાત સંયમવાળા હોય છે? मा प्रश्न उत्तरमा प्रभुश्री ४९ छ -'गोयमा! सामाइयजमे वा होज्जा, जाव सुहुमस परायस जमे होज्जा' गीतम! उपाय सुशीस साधु सामायिक