________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०२ चतुर्थं कल्पहारनिरूपणम् ७१ 'एवं पडिसेवणा कुसीलेवि' एवं बकुशवदेव प्रतिसेवनाकुशीकोऽपि जिनकल्पवान् भवेत्-स्थविरकल्पवान् वा भवेत् न तु कल्पातीतः कथमपि भवेदिति भावः । 'कसायकुसीले णं भंते ! पुन्छा' कषायकुशीलः साधुः खलु भदन्त ! कि जिनकल्पो भवति-स्थविरकल्पो वा भवति-कल्पातीतो वा भवतीति पृच्छा-प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयना' हे गौतम ! 'जिणकप्पे वा होज्जा थेरकप्पे वा होज्जा' कषायकुशीलो जिनकल्पो वा भवेत् स्थनिरकल्पो वा भवेत् 'कप्पाईए वा होज्जा' कल्पातीतो वा कपायकुशीलो भवेत् कलातीतस्य छद्मस्थावस्थायां विद्यमानस्य तीर्थकरस्य सकायिकत्वादिति । 'णियंठे णं पुच्छा' निर्ग्रन्थः खलु मदन्त ! कि जिनकलयो भवेत् स्थविरकलयो वा भवेत् कलातीतो वा भवे. है । 'एवं पडिसेषणा कुसीछे वि" इसी प्रकार का कथन प्रति लेवना कुशील में भी जानना चाहिये। प्रतिले बना कुशील अक्षा तो स्थविरकल्पवाला होता है, अथवा जिनकलर वाला होता है, पर वह कल्पालीत नहीं होता। 'कसायवतीलेण अंते ! पुच्छ। हे भदन्त ! कषायजुशील साधु क्या जिन कल्पवाला होता है ! अधवा स्थविरकल्पवाला होता है ? अथवा कल्पातीत होता है ? हलके उत्तर में प्रसुश्री गौतमस्थामी से कहते हैं-'गोयमा ! जिणकप्पे वा होज्जा थेरक्षप्पे वा होज्जा, कप्पातीते वा होज्जा' हे गौतम ! कषाय कुशील साधु जिनकल्प वाला भी होता है स्थविरकल्पाला भी होता है और कल्पातीत भी होता है । छद्मस्थ अवस्था में तीर्थ कर कषाय लहित होते हैं इस अपेक्षा से कषाय कुशील लाधु कल्पातीत कहा गया है। 'णियंठेगं पुच्छा' हे 'णा कप्पातीए होज्जा' ते ४८पातात हात नथी एव पडिसेवणाकुसीले वि' આ જ પ્રમાણેનું કથન પ્રતિસેવના કુશીલના સંબંધમાં પણ સમજવુ. પ્રતિ. સેવન કુશીલ સ્થવિરલ્પવાળા હોય છે, અથવા જીન કલ્પવાળા હોય છે, ५२ ते ४ातात हात नथी कसायकुसीले ण भंते ! पुच्छा' भगवन કષાય કુશીલ સાધુ શું જીન કલ્પવાળા હોય છે? અથવા સ્થવિર કલ્પવાળા હોય છે અથવા કપાતીત હોય છે, આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે छे है-'गोयमा ! जिणकप्पे वा होज्जा थेरकप्पे वा होज्जा कपातीते वा होजा' હે ગૌતમ! કષાયકુશીલ સાધુ જીન ક૯પવાળા પણ હોય છે સ્થવિર કલ્પવાળા પણ હોય છે. અને કપાતીત પણ હોય છે. છવાસ્થ અવસ્થામાં તીર્થ કર કષાય સહિત હોય છે. તે અપેક્ષાથી કષાય કુશીલ સાધુને કલ્પાંતીત કહયા छे. 'णियठे ण पुच्छा लगवन् निथ साधु शुन४८५ पास डीय छ ?