________________
भगवतीने सिणाए णं अंते ! कविहे पन्नत्ते' स्नारामः खलु भदन्त ! कतिविधः प्रज्ञप्त इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'पंचविहे पन्नत्ते' पञ्चविधः प्रज्ञप्तः 'तं जहा' लघथा 'अच्छपी' अच्छविः-अन्यथाः, यः कमपि न व्यथयति इति छनि योगात् छविः-शरीरम् तत् शीरं योगनिरोधेन. यस्य नास्ति सोऽच्छविक इति । अथवा अक्षपी तिच्छाया, तत्र अक्षपी-क्षपा सखेदो व्यापारः तस्याः क्षपाया अश्वित्या क्षणी तन्निषेधात् अक्षपी । अथवा घातिचतुष्टय कर्मक्ष रणानन्तरं घातनपणा पावादक्षपी इत्युच्यते अयोगि गुण
'सिणाएणं संते ! कधिहे पन्नत्ते' हे श्रदन्त ! स्नानक कितने प्रकार का कहा गया है ? इसके उत्तर में प्रशुश्री कहते है-'गोयना ! पंचविहे पन्नस' हे गौतम ! स्नातक पांच प्रकार का कहा गया है 'तं जहा' जैसे-'अच्छवी १ अलबले ३अम्मले ३ संलुद्धनाणदंगणाधरे अरहा जिणे केवली ४ अपरिस्लामी ५ 'अच्छची (शरीर रहित-काययोग रहित) अशवल २-दोषरहित विशुद्ध चारित्र युक्त अकर्मा शघातिया कर्म रदिल-३ संशुद्ध ज्ञान और दर्शन को धारण पारनेवाले अरिहंत जिन केवली और अपरिनाची-फर्मबन्ध रहित छवि नाम शरीर का है। यह शरीर योगनिरोध से जिनके नहीं है वह अच्छची है । अथवा-'अक्षपी ऐसी भी अच्छची पद की संस्कृतच्छाया होती है सखेद व्यापारका नाम क्षपा है। यह सखेव्यापार जिसके नहीं है वह अक्षपी स्नातक है । अथवा-घातिचतुष्टयकर्म की क्षपणा
सिणाएणं भंते ! कइविहे पन्नत्ते' 8 लगवन् स्नात सा प्रा२ना या छ १ मा प्रश्नना उत्तम प्रभुश्री ४ छ -'गोयमा पंचविहे पन्नत्ते, 3 गौतम स्नात। पांय ४२॥ ४७॥ छे 'तं जहा' २॥ प्रभारी छ'अच्छवी १ असरले २ अकम्मसे ३ ससुद्धनाणसणधरे अरहा जिणे केवली ४ अपरिस्सावीय' २४२७वी (शरी२ विनाना-य या २हित १ असणस-होष રહિત વિશુદ્ધ ચારિત્રવાળા ૨ અકસ્મશ- ઘાતિયા કર્મથી રહિત ૩ સંશુદ્ધ જ્ઞાન અને દર્શનને ધારણ કરવાવાળા અરિહંત જીન કેવળી ૪ અને અપરિશ્નાવી કર્મબંધ વિનાના ૫ છવી એ શરીરનું નામ છે, આ શરીર ગના નિધથી જેને હોતું નથી તે અછવી કહેવાય છે અથવા–અક્ષપી છવી પદની અક્ષરી એવી પણ સંસ્કૃત છાયા બને છે, સખેદ વ્યાપાર-પ્રવૃત્તિનું નામ કૃપા છે. આ સખેદ વ્યાપાર જેઓને હેતે નથી તે અક્ષપી સ્નાતક કહેવાય છે. અથવા ચાર ઘાતિયાકર્મને ખપાવ્યા પછી ફરીથી તેને ખપાવવાને અાવ થઈ જાય છે. તેથી પણ