Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
Catalog link: https://jainqq.org/explore/020357/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTHECA INDICA; COLLECTION OF ORIENTAL WORKS PUBLISHED UNDER THE SUPERINTENDENCE OF THE ASIATIC SOCIETY OF BENGAL, New Series, Nos. 102, 132, 143 and 164. THE GRIHYA SUTRA OF ASWALA'YANA, WITH THE COMMENTARY OF GARGYA NARAYANA, EDITED BY RAMANARAYANA VIDYARATNA, AND ANANDACHANDRA VEDANTAVAGISA. CALCUTTA: PRINTED BY C. B. LEWIS, BAPTIST MISSION PRESS. 1869. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhysuutraanni| aashvlaaynprnniitaani| gaarynaaraaynniiyvRttishitaani| rAmanArAyaNa-vidyAratnena tathA zrI Anandacandra-vedAntavAgIzana ca parizodhitAni / kalikAtArAjadhAnyAM vATiSThamipAnayantre si, vi, luisa sAhevena mudritAni / saMvat 1924 / khoH 1866 / For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijJApanam / atratyAsyAtikAkhyasamAjAdhipatInAmanujJavaiteSAM nArAyaNoyavRttisahitAnAmAzvalAyanapraNItAnAM gTahyasUtrANAM batIyAdhyAyasya navamakaNDikAparyanta-grandasya zodhanakAyaM samApya lokAntaraM gate rAmanArAyaNa-vidyArane tatmabhAdhyakSamaNDalAdanumatiM labdhA mayAvaziSTagranyabhAgaM bahuyatnena yathAmati saMzodhyaitadvanyasya mudrAkAyaM mmaapitN| kintUvidyAratnena maMzodhanA) pAThabhedapradarzanArthaJca yAnyaSTau pustakAnyAhatAni na tAni sarvANi maddhastagatAni / tenAsya maMzodhanakAle yatra sandeho jAtastadolasabhAsampAdakena mahodathena zrImatA rAjendralAlamitreNa sAI parAmmRzya tatra tanmImAMmitaM / ato'pi yadi kutracit buTiranubhUyate tenAI kSantumaI iti|| kalikAtA braahmmmaaj| zrI Anandacandra shrmnnH| For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAni pustakAnyavalambyetasmin pAThabhedaM prakAzotaM tathaitat saMzodhitaca teSAM saGketanAmnAM sphuTokaraNam / TIkApu0 ........ TIkApustakaM-atra TIkAmAnaM vrtte| yAdI pu0 ........ yAdarNa pustakaM-atra mUlaM ThIkA cAbhe vattata / mU0 pu........... mUla pustaka-yatra kevalaM mUlaM varttate / saM* pu0 ..........saMskRta pAThara hAdAnIta pustakaM | so. pu. ....... vyAsyAtikasosAiTITahAdAnIta pustakaM / so02 pu0........ tad hAdAnItaM ditIya pustakaM / vA0 pu. ........ vArAna zIta yAnIta pustakaM / mu0 pu........... mudrita pustakaM-atra sUlamAtraM vartate / For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrazvalAyanIyagRhyatracANAM rucIpacaM / prathamAdhyAye kaNDikAH 1 - 24 / sthAlIpAkA pAkAntAni karmANi / atha prathamAdhyAye prathamA kaNDikA / sUtraM / 1 gRhyavyAkhyAnapratijJAnaM / 2 pAkayajJaprakArakathanaM / 3 pAkayajJaprakArasya traividhyopadezaH / 8 etAnyapi karmmaNi nityAni zrautastulyAni yahitAnerapi syuH / 5 pAkayajJAnAmarthavAdarUpaM brAhmaNaM / iti prathame prathamA kaNDikA / atha prathame dvitIyA kaNDikA / sUtraM / 1 sAyamprAtaH pakvaddaviSya homaH T: 1 2 devayajJakathanaM / 13 svAhAkAreNa valiharaNaM / 4 valipradAnAIdevatA nirNayaH / 8 5 dikSu devatAbhyo devatA puruSebhyo valicaraNaM / For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra C www.kobatirth.org (2) madhye brAhmaNe brahmapuruSebhyo valiharaNaM / 7 madhye vizvebhyo devebhyo valiharaNaM / madhye divase divAcAribhye bhUtebhyo baniharaNaM / , rAtrI, naktacAribhyo bhUtebhyo baliharaNaM / 10 sarvvazeSe rakSobhyo valiharaNaM / 11 piTayajJe prAcInAvItI anyatra ninayAdiSu dakSiNAvItI / iti prathame ditIyA kaDikA / sUtraM / 1 vacyamANakarmmaNAM homavidhiH / 2 pavitrAbhyAmAjyasyotpavanaM / 3 pavitra lakSaNeotpavanayo nirNayaH / Acharya Shri Kailassagarsuri Gyanmandir atha prathame tRtIyA kaNDikA / 7 8 yAjya hAmeSu paristaraNaM kAryyaM vA na vA / 5 pAkayajJeSu vyAjyabhAgI kAryyI vA na vA / 6 dhanvantariyAM zUlamavaJca varjaM sarvveSu pAkayajJeSu brahmA kAryo vA na vA / anAdeze nAmadheyena homaH / 8 cyanAdeze devatA nirNayaH / PS eka varddharAdiyajJAH samAnakAlikAH / 10 pUrvoktasya pramANArthaM yajJagAyodAharaNaM / iti prathame TatIyA kaNDikA / For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha prathame caturthI kaNDikA / . suutr| 1 caulakammAdInAM kAlo vidhiiyte| 2 eke yAcAH sarvasmin kAle vivAhamicchanti / 3 yAjyahomaH / 4 RgAUtayovyAhRtyAhuta yazca / 5 ubhyaahutismuccyntveke| .. 6 eke anAdezAjatonicchanti / 7 tessaamaauutyH| iti prathame caturtho knnddikaa| atha prathame paJcamo knnddikaa| suutr| 1 vNshpriikssaa| 2 varaguNakathanaM / kanyA gunnkthnN| 4 priikssaantrN| 5 kSetrAdyasammatyizaH priikssaa| 6 piNDAnAM madizedhakathanaM / iti prathame paJcamI kaNDikA / atha prathame SaSThI kaNDikA / sUtraM / 1 brAhmAdi baradhA vivAha kathanaM / iti prathame SaSThI kaNDikA / For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) . atha prathame saptamI kaNDikA / suutr| 1 vivAhe dezadharmagrAmadharma kula dhAnAM karttavyatA / 2 janapadAdidharmamiti yahacyAmastatsarvatra samAnaM / 3 pANigrahaNavidhiH / patrakAminA aGgu chagrahaNaM / 4 duhiTakAminA aGgaligra hagAM / 5 ubhayakA minA aGgahAGkalisahita hastagrahaNaM / 6 agnyudakakumbhapradakSiNe vadhUjayamantraH / 7 apamArohaNe prAcAryajapamantraH ! 8 laajhomprkaarH| mAtrAdidilA jAnAvapati / 6 varo jAmadagnyazcet triIjAnAvapati / ___ lAjAyAM haviravadhAraNaM | 11 varakata kamavadAnaM / 12 avadAnamevaM srvtr| 13 varaka kahomamantrAH / 14 amantrakaM zUrpa yuTena vadhUkartRkaM laajaadaanN| 15 eke lAjAnopya pazcAtpariNayanti / 16 zikhAvimuJcanaM / 17 dakSiNazikhAM vimuJcati / 18 uttarazikhAM vimuJcati / 16 sptpdiigmnN| 20 ubhayoH zirasi udakumbhase canaM / 21 grAmAntaragamane antarAvasatiH / 22 dhruvArundhu tyAdi dRSTvAvAra visarjanaM / iti prathame saptamI kaNDikA / For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (5) atha prathame aTamI kaNDikA / sUtraM / 1 yAnArohaNa mantraH / 2 nAvArohaNamantraH / 3 udakAduttAraNamantraH / 4 vadhUryadi roditi tadA ratAM jayet / 5 vivAhAgni gTahItvA gantavyaM / 6 dezarakSa catuSpa yAdI japamantraH / 7 pathikA IkSakAH santi cet tAneta yA IkSeta / 8 gTahapravezamantraH / 6 upavezanadadhiprAzana hRdyaanyjnaadyH| 10 vivAhAvadhi brahmacarya dhAraNAdiH / birAtraM hAdazarAtraM vA brahmacarya dhAvaNaM / 12 sambatmaraM vA brahmacarya dhAraNaM / 13 vratAnantaraM vadhUvastradAnaM / 14 brAhma gobhyo'nadAnaM / 15 svastivAcanaM / iti prathame aSTamI kaNDikA / atha prathama navamI kaNDikA / sUtraM / 1 pANigrahaNaprati rahyAgniparicaraNaM / 2 anau naye prAyazcittaM kRtvA punaragniparigrahaNaM / 3 eke agnyu pazAntA patyA grahaNaM vadanti / 222 For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 tadagniparigrahaNaM agnihotravidhAnena bhavati / 5 homaadikaalvyaakhyaa| 6 homdrvykthnN| 7 dravyAbhAve dravyAntarakathanaM / - sAyammAtAmaH / iti prathame navamI kaNDikA / atha prathame dazamI kaNDikA / suutr| 1 pArvaNasthAloyAkaH / 2 bhojnniymH| 3 idhmaavhiNgholndhnN| 4 devtaakthnN| 5 kaamydevtaakthn| hai zUrpa muchinivapanaM / 7 zUrpamuri prokSaNaM / 8 ghavaghAtaprakSAlana nAnAzrapaNAni ! ektrshrpnnmbaa| naanaashrpnnvidhaanN| ekatra zraSaNavidhAnaM / yaajyotpvnaadiH| 13 vyAghArAjyabhAgau khiravaDomaca / 14 vyaagneyaadihomH| 15 yAjyabhAgayoryajJacakSarUpatvaM / 16 yajJapuruSasya upavezananiyamaH | 17 chaneruttara pUrvadeze homaH / For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 hvighaadeshniymH| 16 paJcAvattihomaniyamaH / 20 khisakRddhomaniyamaH / 21 khisakRddhome haviHoghaM nAsti / 22 khiykRddhaammntrH| 23 pUrNa paatrninynN| 24 puurnnpaatrninynkaalH| 25 pAka yjnytntrH| 26 dakSiNAdAnaM / iti prathame dazamI kaNDikA / atha prathame ekAdazI knnddikaa| suutr| 1 pshuklpH| 2 pazRpasparza naM / 3 pazuprokSaNaM / 8 pazunina ynN| 5 pazuninayanaM mantravaNa / upkAharaNaM / 7 shaamitrkthnN| 8 pshvnaarmbhnnN| 6 anArambha katrta kathanaM / 10 vpaahomH| 11 sthAlI paakshrpnnN| 12 pazvavadAnaM sthAlIpAkahomazca / For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 avadAnasahita homo vaa| 14 pratyekAvadAne dihiravadAnaM / 15 tUNI hRdayazUlAcaraNaM / iti prathame ekAdazI knnddikaa| atha prathama bAdazI kaNDikA / suutrN| 1 caitya yajJe khirakRtaH prAk vali haraNaM / 2 videzastha caitya po palApA dUtena vali haraNaM / 3 bhayasambhAvanAyAM dUtAya pA stradAnaM / 4 nadyantarA cet plavarUpadAnaM / 5 dhanvantarizcaityazcetpurohitAya valiharaNaM / iti prathame dvAdazI kaNDikA / atha prathame trayodazI kaNDikA / suutr| 1 paMsavanaM, anavalAbhanaJca / 2 puMsavanaM krm| 3 praznavacanaM / 4 triH praashnN| 5 chAnavalobhanaM krm| 6 nstkrnnN| 7 hRdayasparzamantraH / iti prathame trayodazI kaNDikA / For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) atha prathame caturdazI kaNDikA / sUtra 1 sImantonnayanaM karma / 2 tasya kaalnirnnyH| 3 hommntrH| 4 sImantavya hun| 5 catuvA vyUhati / 6 vINAgAdhakapreSaNaM / 7 geya gAthAkathanaM / 8 brAhmaNyo yadbru yastadAcaraNaM / 6 dkssinnaadaanN| iti prathame caturdazI kaNDikA / atha prathame paJcadazI kaNDikA / suutr| 1 jAtakarma / 2 medhAjana njpH| 3 aMza spniN| 4 naamkrnnN| 5 nAmalakSaNaM / 6 caturakSaraM vA nAma / 7 nAmni kAmanAnirNayaH / 8 puMnAmadheyAni yugmAkSarANi / For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) & strInAmadheyAni ayugmAkSarANi / 10 yena nAmnA upanItaH abhivAdayate tatkuryAt / 11 mUddhI vdhraannjpH| 12 kumAr2yA amantrakaM krm| iti prathame paJcadazI knnddikaa| atha prathame ghoDazI kaNDikA / suutr| 1 annaprAzanaM / 2 yajamAMsAnAzanaM / 3 tittirimaaNsaannaashnN| 4 dhutodanAnAzanaM / 5 annaashnmntrH| 6 kumAr2yA amantrakaM / / iti prathame SoDazI kaNDikA / atha prathame saptadazI knnddikaa| suutr| 1 caulaM karma / 2 pUrNa paatraadhaanN| 3 kumArAvasthAnaM dravyAsAda naJca / 4 kuzapiJjUlahastakumArapitravasthAnaM ! _brahmA vA kUza pizUlAni dhaaryet| For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 11 ) 6 kAm ninayanamantraH / 7 zira undanamantraH / 8 kuzapila nidhAnamantraH / C & teSu tAmrakSurasthApanaM / 10 kezachedanamantraH / 11 kezasthApanaM / 12 dvitIyasya tRtIyasya mantraiau / 13_ caturthasya mantraH / 14 evamuttarataH / 15 kSuradhArazodhanamantraH / 16 nApitAnuzAsanaM / 17 kezasannivezakaraNaM / 10 kumAryya amantrakaM / iti prathame saptadazI kaNDikA / atha prathame aSTAdazI kaNDikA / sUtraM I 1 godAnaM karmma 1 2 tatra kAla lanirNayaH / 3 mantre keza zabdeSu zmazruzabda kara 4 pUmazruvapanaM / 5 kSuradhArazodhane vizeSamantraH / 6 nApitAnuzAsanaM / 9 Acharya Shri Kailassagarsuri Gyanmandir cAya dAnaprArthanA | B } For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (12) 8 dkssinnaadaanN| ra saMvatsaravratAcaraNAdezaH / iti prathame aSTAdazI knnddikaa| atha prathame ekonaviMzatitamA kaNDikA / suutr| 1 upanayanaM / ayame varSe brAhmaNasya / 2 gabhIrame varSe vaa| 3 ekAdaze varSe kSatriyasya / 4 dvAdaze vaishysy| 5 AyoDazAt brAhmaNasya nAtItaH kAlaH / I yAdAviMzAt kSatriyasya, yAcaturviMzAt vaizyasya / 7 ata UI vyacIrNaprAyazcittAn nAdhyApayet / 8 smbiitcrmnirnnyH| 6 paridheyavAsI nirNayaH / 1. mekhlaadhikaarH| 19 mekhlaanirnnyH| 12 dnnddaadhikaarH| 13 daNDanirNayo daNDaparimANaJca / iti prathame ekonaviMzatitamA knnddikaa| atha prathame viMzatitamA knnddikaa| suutr| 1 sarva daNDAH sarvaghAM vA bhavati / 2 thAcAryyasya upavezananiyamaH / For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 brahmacAriNa upavezana niyamaH / 4 sAGguSThapANigrahaNaM / 5 pANigrahaNamantraH / 6 yAdityAvekSaNaM / jpmntrH| 8 prdkssinnaavrttnN| 6 hRdayasparza naM / 10 yamantrakaM samidAdhAnaM / iti prathame viMzatitamA kaNDikA / A atha prathame ekaviMzatitamA knnddikaa| 1 eke mantreNa samidAdhAnaM vadanti / 2 mukhmaarjnN| 3 tejasAmArjanaM jAnAti / 1 sAvitryupadezaprArthanA / 5 sAvitryupadezaH / 6 sAvitro vAcanaM / brahmacAriNo hRdayadeze UddAGgulisthApanaM / dUti prathame ekaviMzatitamA kaNDikA / atha prathame dAviMzatitamA knnddikaa| sUtraM 1 brahmacaryAdezaH / 2 brhmcryaadeshmntrH| 12 For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (14) 3 vedabrahmacaryakAlaniyamaH / 4 vedagrahaNAntaM vA brahmacaryaM bhavati / 5 bhikssaakaalniymH| 6 samidAdhAnakAlaniyamaH | 7 prthmbhikssaanirnnyH| bhikssaamntrH| bhekSyamAcAryAya nivedanaM / 10 pAka yajJaH / 11 mAghArAjyabhAgAnta hAmamantraH / 12 sAvitryA ditIyaM / 13 mhaanaamnyaadihomH| 14 RssibhystRtiiyN| 15 sauvisakRtaM caturthaM / 16 vedsmaaptivaacnN| 17 brahmacaryavratadhAraNaM / 18 medhaajnnN| 16 udakumbhAbhidhekavAcanaM / 20 vratAdevyAkhyAzeSaH / 21 anupetasya ragha vidhivizeSaH / 22 upetapUrvasya vidhirucyate / kRtamakRtaJca / 24 godAnamanuktaM / 25 kaalo'nuktH| 26 saavitrii| iti prathame dvAviMzatitamA kaNDikA / For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sUtraM / 1 RtvijlakSaNaM / 2 eke yuvAnaM vadanti / 3 varaNaniyamaH | 4 varaNavizeSaniyamaH / 5 sadasya kathanaM / 6 varaNavizeSaH I 7 hoTavaraNamantraH / ( 15 ) atha prathame trayoviMzatitamA kaNDikA / C brahmavaraNamantraH / & dhvakhIdi varaNamantraH / 10 hoTa pratijJA / 11 brahmapratijJA / 12 aparapratijJA japazca / 13 yAjyalakSaNaM / Acharya Shri Kailassagarsuri Gyanmandir 14 / 15 / 16 / 10/10 kAryyanirNayaH / 16 somapravAkapraznaH / kAryyavidhiH / 20 21 niSedhavidhiH / 22 cyA jyAjatihomaH / 23 anAhitAhitAgnigTahya zeSaH / iti prathame trayoviMzatitamA kaNDikA / For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) atha prathame catuviMzatitamA kaNDikA / sUtraM / 1 Rtvije mdhuuprkaahrnnN| 2 gTahAgatAya svAtakAya vivAhArthine ! 3 rAjJe upasthitAya / 4 yAcAryAdibhyaH / 5 mdhuprkkhruupnirnnyH| 6 dravyAlAbhe prtinidhiH| 7 vyAsa naadidaanniymH| 8 grAsanagrahItuH karmaH / 6 paadprkssaalnniymH| 10 vAmapAdaprakSAlanaM / 11 aryagrahaNaM ! 12 arygrhnnmntH| 13 madhuparka kSaNa mntrH| 14 madhuparkagrahaNAdimantrAH / 15 viruddharaNaM / 16 madhuparka bhojnN| 17 sarvabhakSaNaniSedhaH / 18 baptiniSedhaH / 18 vyavazimamadhuparkaprakSepaH / 20 sarvabhakSaNaM vaa| 21 yaacmnN| 22 ditIyAcamanaM / 23 yAcAntodakAya godAnaM / For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 Alambhanasattve japo'nujJA ca / 25 utsargasattve utsargazca / 26 madhuparkIGkaM bhojanaM kAmAMsaM na bhavati / kaNDikA 1- 10 I ( 17 ) iti prathame caturviMzatitamA kaNDikA / iti prathamAdhyAyasUcI samAptA // // 0 // asminnadhyAye sUtrasaGkhyA 298 // * // dvitIyAdhyAye | zravaNAkamAdi zrAyatIyakamIntAni karmANi / 1 K/------- sUtraM 1 zravaNAkakAlaniyamaH / 2 sakkala davvasthApanaM / 3 divAkAyyeM 1 8 5 vyavasthAnaniyamaH / Acharya Shri Kailassagarsuri Gyanmandir atha dvitIyAdhyAye prathamA kaNDikA / vyastamite sthAlIpAka homaH / For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 puroDAzopari homaH / 7 dhAnAJjalihomaH / D tazeSasamApanaM / 19 amAtyAya paridAnaM / 12 paridAnAntaraM / 13 bAlamantarA na vyaveyuH / sAyamprAtavIla balaharaNaM / 15 prakArAntaravaliharaNaM 14 Acharya Shri Kailassagarsuri Gyanmandir 9 sarpavaliharaNaM / 10 pradakSiNeopavezane paridAnamantrazca | ( 17 ) iti dvitIye prathamA kaNDikA / sUtraM / 1 zrAzvayujIka | 2 sthAlIpAka homaH / 3 TaghAtaka homaH / atha dvitIye dvitIyA kaNDikA / 4 cyAhitAgneH yAgrahayaNaH sthAlIpAkaH / 5 zranAhitAgnervvazeSaH / iti dvitIye dvitIyA kaNDikA / For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha dvitIye hatIyA kaNDikA / sUtraM 1 pratyavarohaNa karmakAlaH / 2 pausamAsyAM vaa| 3 paayshommntraa| 4 khirAkRnighedhaH / 5 jpmntrH| punrjymntrH| 7 amaatyprveshH| 8 jyAyAn jyAyAn vA praviti / ha mantra vido mntrjpH| 10 utyAya trirjapamantraH / / 11 tridiGamukhAnAM caturthaH japamantraH / 12 kha styaya na vaacnN| iti hitoye hatoyA knnddikaa| atha dvitIye caturthI kaNDikA / suutr| 1 attkaakrmaakaalH| 2 ekamyAM aSTamyAM vaa| 3 pUrva divase saptamyAM piTabhyo dAnaM / 4 yAda na kasarapAyasAnAM sapaNaM / 5 catuHzA rAvaparimitadhAnyaM piSTvA pU pakha pAM / For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 mantrAekaihImaH, yAvadbhiH kAmayet tAvadbhivA / 7 paradine asabhyAM aTakA, pazunA sthAlIpAke na vA / 8 anaDuho yavasamAharedA / 6 trayANAmapyasambhave abhinA kakSaM dahet / 10 pUktipakSahaya manasA dhyAnaM / 11 caturNAmekasyApyanuSThAne nAnaekA syAt / 12 devatAvikalpapradarzanaM / 13 vpaahommntrH| 14 sapta hommntraaH| 15 khiSTakRti aramahomaH / 16 khasyaya navAcanaM / iti dvitIye caturthI kaNDikA / atha dvitIya paJcamI knnddikaa| sUtraM 1 anaekyaM karma / 2 maaNsklpaadi| 3 piNDa piTa yajJakalyatva pradarzanaM / 1 piTabhyaH piNDaniparaNaM / 5 mATapitAmahIprapitAmahIbhyaH pirAni paraNaM / 6 avaTasaMkhyA nirnnyH| 7 pitrAdipiNDa sthAnaM / 8 mAtrAdipiNDasthAnaM / / * etena mAdhyAvadhaM karma vyAkhyAtaM / 1. mAdhyAvarSakarmaNi mAsi mAsi piTa bhya eva zrAddha kartavyaM / 11 annachakya navAvarAn mojayet For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21) 12 azaktI sapta paJca bIn ekaM vA / 13 vRddhikarmaNi pUrta karmaNi ca yugmAn bhojayet / 14 pRrvayu aSTamyAM kAmye ekAhiza ca ayugmaan| 15 dvipUrtaSu dakSiNAvotiH tila kArya yavadAnaJca / iti dvitIye paJcamI kaNDikA / atha dvitIye SaSThI kaNDikA / sUtraM / 1 rathArohaNAt pUrvaM tatsparza namantraH / 2 aksssprshnmntrH| 3 grArohagA kramastanmantrazca / 4 samarasa nimntrH| 5 gamana pravarttamAneSu rathaghu japamantaH / 6 dhAkaTAdyArohaNa pyayaM mantraH / 7 prakaTAdyahaspanimantaH / - nAvArohaNa mantraH / . navarathe'yaM vizeSaH 10 kuTumbApa yogidravyAharaNaM / 11 grahasamIyAgamanaM / rthaavrohnnmntrH| 13 navarathAvarohaNa mancaH / 14 jayamantaH / 15 punrjpmnycH| iti dvitIye SaSThI kaNDikA / 202 For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sUtraM / 1 vAstu parIkSA | 2 bhUmi lakSaNaM / 3 bhUmera paralakSaNaM / 4 chApara lakSaNaJca / 5 viruddhavRkSotpATanaM / 6 bhUmeranimnatAnirNayaH / 7 bhojanagRhasthAnanirNayaH / 8 tatphalakathanaM / ( 22 ) atha dvitIye saptamI kaNDikA / & 90 tatphalakathanaM / 11 tadapara sthAna nirNayaH / sabhAgRha sthAna nirNayaH / - c iti dvitIye saptamI kaNDikA / sUtraM / 1 vAstu parIkSaNakrama varNanaM / 2 khAtakhananaM satpUraNaJca / Acharya Shri Kailassagarsuri Gyanmandir atha dvitIye aSTamI kaNDikA / 3 8 panarjalaistatAraNaJca / 5 prazasta madhya magarhita nirNayaH 1 prazasta madhyama garhitavAstunirNayaH / 6 brAhmaNavAstukathanaM / 7 kSatriya vAstakathanaM / vaizya vAstukathanaM / For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 vaastukrssnnN| 10 samacatuSkoNaM dIrgha vA / 11 vAstuprokSaNaM / 12 avicchinnadhArayA prokSaNamantraH / 13 avAntarasaha prabheda nirnnyH| 14 sthUNAnAM gartaghu vizeSa vidhiH / 15 madhyamaszuNAgarne vizeSaH / 16 madhyamasthUNAgarta mntrH| iti ditIthe aSTamI kaNDikA / atha ditIthe navamI kaNDikA / suutr| 1 vNshaadhaan| 2 vNshaadhaanmntrH| 3 maNikapratiSThApanaM / 4 tanmantrAntara vidhAnaM / 5 maNi kasiJcana manaH / 6 vAstapAmatAkaraNaM / 7 tatyAkSaNaM / * avicchinnajaladhArAdAnaM / 6 sthAlIpAkapaNAdiziyavAcanaM / iti dvitIye navamI knnddikaa| For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sUtraM / 1 gRhaprapadanaM | 2 vIjavadgRha prapadanaM / 3 tatkAlanirNayaH / 1 C www.kobatirth.org 8 homakarmma ! 5 cchAnumantraNaM | 6 cyAyatomantraH / 7 eke vyanyasuktamicchanti / kAgurugavInAM yayatImantraH / srucaM ( 24 ) atha dvitIye dazamI kaNDikA / / Acharya Shri Kailassagarsuri Gyanmandir iti dvitIye dazamI kaNDikA / iti dvitIyAdhyAyasUcI samAptA // // 0 // asminnadhyAye sUtramaGkhyA 122 // * * || tRtIyAdhyAye kaNDikA 1-12 / paJcayajJAdi sannAhAntAni kabhINi / zraya tRtIyAdhyAye prathamA kaNDikA / 1 paJcayajJapratijJA / 2 paJcAnAM nAmakathanaM / For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3 paJcAnAM kharUpakathanaM 1 8 aharahaH karttavyatA / www.kobatirth.org sUtraM / 1 svAdhyAyavidhiH / ( 25 ) 1 sUtraM 1 devatarpaNaM / iti tRtIye prathamA kaNDikA / atha tRtIye dvitIyA kaNDikA / 2 svAdhyAyAdhyayananiyamaH / 3 OMpUrvvI vyAhRtIH samastA brUyAt / 8 sAvitryadhyayananiyamaH / Acharya Shri Kailassagarsuri Gyanmandir iti tRtIye dvitIyA kaNDikA / sUtraM 1 svAdhyAyakramaH / 2 adhyayane daivAjjatiniyamaH / 3 adhyayane paitrAjatiniyamaH / 8 adhyayane kAlAvadhiniyamaH / atha DhatIye tRtIyA kaNDikA / iti DhatIye tRtIyA kaNDikA / atha tRtIye caturthI kaNDikA / For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (26) 2 RssitrpnnN| 3 praaciinaaviitii| 8 yAcArya tarpaNaM / 5 piTatarpaNaM dakSiNA ca / 6 tithividhAdA nivedhavacanaM nitya khAdhyAyasyaiva, na brahmayajJasya / 7 brahmayajJAnadhyAyaH / iti toye caturthI kaNDikA / atha tIye pazcamI kaNDikA / suutr| 1 adhyynpraarmbhH| 2 adhyynkaalniymH| 3 adhyayanatithiniyamaH / 4 yaajybhaagaatiH| 5 dadhisakta homH| hommntrH| 7 anye mantrAH / 8 ekomntrH| 6 apara ekomantraH / 10 devtaahomaadimaarjnN| 11 jpniymH| 12 vyAhRti sAvitrIjapAvedArambhazca / 13 utsrgvidhiH| 14 adhyayanakAla nirdeshH| For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 15 brahmacAridharmmayukto'dhiyIta / 16 brahmacAriNAmapi adhyayanaM / 17 samAvRttojAyAM gacchedityeke 1 10 prajotpattyarthaM jAyAgamanaM / 16 ityupAkaraNaM / 20 vanmAsAntASTakAdi / 21 sAvitryAditarpaNaM / 22 yAcAryyAditarpaNaM 23 etadutsarjanaM / I G www.kobatirth.org sUtraM / 1 2 puroDAzasthAne caruH / 3 kAmaprAptiphalaM / 8 naimittikahomaH | ( 27 ) 2 D iti DhatIye paJcamI kaNDikA / atha tRtIye SaSThI kaNDikA / kAmyakarmmasthAne pAkayajJaH / 5 homamantraH / 6 azubha svapnadarzane upasthAnamantraH / tatra mantrAntaraM / jRmbhaNAdA japamantraH Acharya Shri Kailassagarsuri Gyanmandir 9 agamanIyagamanAdau vyAjyahomaH / 10 tatra samidAdhAnaM vA / 11 tatra mantrajapa vA / iti tRtIye SaSTho kaNDikA / For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha hatIye saptamI knnddikaa| suutr| 1 AdityopasthAnamantraH / 2 tatra mantra cturaayN| 3 sndhyopaasnN| 4 tatra sAyaGkAle kartavyaniyamaH / 5 tatra praatrniymH| 6 tatra kAlanirNayaH / 7 kapotapAte homaja pau| 8 arthArthaM gacchan homajayo / 6 naI vastu labdhamicchan homajapA / 10 mahAntamadhvAnaM gamiSyan homajapA / iti DhatIye saptamI knnddikaa| atha hatIye aSTamI knnddikaa| suutr| 1 samAvarttanasaMskriyamANasya yAtmane chAcAryArthaJca dAnadravyanirNayaH / 2 ubhayo nadravyAlAbhe yAcAyyAyava dAnaM / 3 samidAharaNa niyamaH / / 4 kAmanAvizedhe saminirNayaH / 5 ubhyiimubhykaamH| 6 samidhadAnAdigodAnaM / For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (26) 7 mantrAn yAtmavAcakAna kuryAt / 8 mrdnniymH| . khAnAJjananiyamaH / 10 kuNDala bandhanaM / 11 anulepa nniymH| 12 samavandhanaM / 13 ttraanyniymH| 14 chatrAdAnaM / 15 vaiNavadaNDadAnaM / 16 maNyupNIya samidhAdAnaM / iti toye aTamo kaNDikA / atha tIye navamI kaNDikA / suutr| 1 updeshmntrH| 2 pratyUcaM samidhAdAnaM / 3 madhuparka puujnN| 4 anujJAte samAvartanasnAnaM / 5 vrtniymH| hai nivedhniymH| 7 nighedhniymaantrN| 8 snAtakasya mAhAtmya / iti TatIye navamI kaNDikA / 202 For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (30) atha hatIye dazamI knnddikaa| suutr| 1 gurave nAmakathanaM / 2 upavezanAnujJA / 3 uccainImakathanaM / 4 uyaaNshukthnmntrH| 5 ziSyasya upAMzuka thanamantraH / 6 bhAcAryajapamantraH / 7 japAnantaraM anumantraNaM / 8 prshNsaa| 6 pakSiNAM ghamanojJA vacaH zratvA japamantraH / 10 bhagasyAmanojJA vacaH zrutvA japamantaH / 11 bhayaprAptI jymntrH| iti batIye dazamI knnddikaa| atha tIye ekAdazI kaNDikA / suutr| 1 sarvAbhyo digbhyo bhayaprAptI japamantro homazca / 2 japamantraH sUktazeSazca / iti hatIye ekAdazI kaNDikA / For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 (31) atha tIye dvAdazI kaNDikA / sUtraM / 1 raajsnnaahnN| 2 tatra jpmntrH| 3 rAjJe kavacadAnamantraH / 4 ghntaanmntrH| 5 rAjJAja pamantraH / 6 khiiyjpmntrH| 7 izudhidAnamantraH / 8 ratha gamane japamantraH / 6 azvAnumantraNaM / 10 ighUnavekSyamAnajapamantraH / 11 talanahya maanraajjpmntrH| 12 sAra yamAne jaghamantraH / 13 rAjekSaNa mntrH| 14 sauprnnmntrH| 15 anukrameNa yathagamanaM / 16 yuddhapradapA niymH| 17 dundubhivAdanamantraH / 18 vANatyAgamantraH / 16 yuddhamAne rAjani purohitjpmntrH| 20 tatra punrmntrH| iti hatIye dvAdazI kaNDikA / iti TatIyAdhyAyasUcI samAptA // // 0 // asminnadhyAye sUtrasaGkhyA 120 // // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (32) catuthAdhyAye kaNDikA 1-8 / AhitAgneH pIr3AprazamanAdi mantAtIyajapAntAni karmANi / atha caturthAdhyAye prathamA kaNDikA / sUtraM / 1 vyAdhipIr3itasyAhitAgneH karttavyaM / 2 grAmakAmatve pramANaM / 3 grAme vAstavyatve pramANaM / 4 agadaH sAmAdibhiriSThA grAmaM pravizat / 5 aniSTvA vA grAmaM praviSot / mtasyAhitAmezcitAbhamikhananaM / khAtasya nimmeocniymH| 8 khAtasya aayaamniymH| 6 khAtasya vistRtiniyamaH / 10 khAtasya adhoniyamaH / 11 pamapAnadezanirUpaNaM / 12 tat sthAnaM vahulauSadhikaM bhavet / 13 kaNTaki rakSAAhAsanaM / 14 dahana lakSaNApamAnasya vizeSa vidhiH / 15 pretasya ke zAdivapanaM / 6F For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 16 vahirAjyAdi saMsthAnaM / 17 pRSadAjyakathanaM / sUtraM / 1 2 www.kobatirth.org C ( 33 ) iti caturthe prathamA kaNDikA / atha caturthe dvitIyA kaNDikA / agniyajJapAtrAdyAnayanaM ! pretAnayana niyamaH / 3 zakaTAdinA pretAnayanamityeke / 4 8 cvanustaraNI pazukathanaM / tatra pazuvizeSaH / 5 6 jApa zuvarNaniyamaH / 7 kRSNAM pazu mityeke / pazoH savyavADabandhanaM kRtvA vyAnayanaM / 11 cyAhavanIyAdhAnaM / 12 gAIpatyAdhAnaM / 13 dakSiNAgnyAdhAnaM / 6 tadanu zramAtyAnAmAgamanaM / 10 karttuH karttavyaniyamaH / Acharya Shri Kailassagarsuri Gyanmandir 14 citAgnicayanaM / 15 citAyAM pretasambezanaM / 16 pretapatnIsambezanaM / 17 kSatriyapretasya dhanuH sambezanaM / 18 patnyutyApanaM / For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) 16 kttujpmntrH| 20 dhanurapana ynmntrH| 21 punaH kattu jyH| 22 dhnuHkssepH| iti caturtha dvitIyA kaNDikA / atha caturthe hatIyA kaNDikA / suutr| 1 paatryojnN| 2 jukaanynN| 3 upbhtaanynN| 4 agnihotrahavanAdi yAna yanaM / 5 sthAnavizeghe dravyavizeSAdhAna | 6 nAzikAyAM suvaadhaan| 7 ekaJcat savaM bhitvA nAzikAiye yojanaM / 8 karNa dravyavipoSAdhAnaM / - ekaJcet bhitvA iti pUrvavat / 10 udare dravyavipaghAdhAnaM / 11 udare samavattadhAnAyojanaM / 12 upasthe drvyvipossaadhaan| 13 UrujavAyoyavizevAdhAnaM / 14 pAdadaye dravyavizeSAdhAnaM / 15 ekaJcet chitvA iti pUrvavat / For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (35) 16 dhAsecana pAtre eghadAjyapUraNaM / 17 upayogadravyAdhAnaM / 18 yAyudhAyojanaM / 18 pretasya ziromukhAcchAdanamantraH / 2. pretayANA rakkAdhAnaM / 21 hRdaye hRdayAdhAnaM / 22 preta pANI piNDAdhAnamityeke / 23 vRkkAbhAve piNDAdhAnamityeke / 24 * praNItApraNayanAnumantraNaM / 25 dakSiNAnau AjyAhuti homaH / 26 pretasyorasi paJcamAhutimantaH / iti caturtha hatIyA kaNDikA / atha caturthe caturthI knnddikaa| sUtraM / 1 yugpdmiprcaalnN| 2 anuchitasya karmaNaH phala vijnyaapnN| 3 prakArAntarasya phalavijJApanaM / 4 anya prakArasya phalavijJApanaM / 5 yugapatprAptI phala vijJApanaM / 6 dahanamantraH / 7 dhnprsaa| 8 yAtivAhikArIramAsthAya dhUmena saha khargalAva gamanaM / 6 kartajapamantraH eSThato'nIkSitvA sarveSAM gamanaJca / 0 2E For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. sakRtsnAtvA pretAya jalAJjaliM datvAnyAni vAsAMsi paridhAya ___ yAnakSatradarzanAt tatrAvasthAnaM / 11 dhAditya maNDalaM vA dRSTvA grahaM pravizet / 12 praveza pUrvA prniymH| 13 rahamAgatya yAmAdInupaspRzanti / tasmin dine annaM na paceran / krItAdyannena varttaran / cirAtramakSArala vaNaM / 17 dAdarAtraM dAnAdhyayanavaja mahAgurammate / 18 sapiNDe dshaaii| 16 upaneTaguro yasa piNDe'pi dazAhaM dAdazAhaM vA / ' , adattAsa strI mrate dazAha / 21 ekadezAdhyApakeSu trirAtraM / 22 asapiNDajJAtA trirAtra / 23 dattAsu strISu triraatr| 24 yadantajAte trirAtraM / 25 asampUrNa garbha viraatr| 26 sahAdhyAyighu mategha ekAhaM / 27 samAnagrAmIye zretriye ekaahN| dati caturtha caturthI kaNDikA / atha caturthe paJcamI knnddikaa| suutrN| 1 asthisaca ynN| For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sUtraM / 1 zAntikam / 2 yagniharaNaM / 2 strIpuruSabhedena kumbhaniyamaH / 3 prokSaNamantraH / 4 saJcayane pUrvvIpara niyamaH / 5 saJcayanAnantaraM vyavadhAna niyamaH / dda pAMsuprakSepaH / prakSepAnantaraM uttarAjapamantraH / kapAlena saJcayanAghArakumbhApidhAnaM / www.kobatirth.org 8 ( 37 ) iti caturthe paJcamI kaNDikA / 3 catuSpathe vAmiparigamanaM / 4 agnyanavekSaNAdikuza pilAntaM / 5 agnijananaM / 6 agnidIpanaM / agnisiJcanaM / kAnar3acaNya mAyArohaNaM / 8 paridhiparizvAnaM / zratha caturthe SaSThI kaNDikA / Acharya Shri Kailassagarsuri Gyanmandir 10 cADaticatuSTayamantraH / 11 cakSuSI kA jhoran / 12 karttRrIkSaNaM / 13 azmAbhimarzanaM / 2 E 2 For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 parikramaNa japaH / 15 viSTakRdAdisamApanaM / 16 yatheopavezanaM / 17 yA udayAdakhapanta vyAsate / 18 homasamApanaM / www.kobatirth.org 5 6 sanadAnaM / punarjaladAnaM / Q (38) iti caturthe SaSThI kaNDikA / atha caturthe saptamI kA er3akA | suu| 1 zrAddhAdhikAraH / 2 brAhmaNaniyamaH / 3 brAhmaNasaMkhyAkathanaM / 8 piNDa piTayaje uktAH piNDaniparAdayaH zrAddhe'pi jJeyAH / brAhmaNAya jaladAnaM / C pAtre tilAvapanaM / Acharya Shri Kailassagarsuri Gyanmandir pitryaM karmma pradakSiNaM kAryyamiti 1 ha 10 arghyadAnaM / 11 arghyadAnAt pUrvaM jaladAnaM / 12 apAM nivedanaM / 13 ardhyAnumantraNaM / 14 arghya Ayo yasmin pAtre ekIkRtAH tat prathamapAtraM nAddharet / iti caturthe saptamI kaNDikA / For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 39 ) atha caturthe aSTamI kaNDikA / sUtraM / 1 gandhAdidAnaM / 2 agnau karaNAnuyA / 3 pratyanajJA / 8 agnau karaNahAmaH / 5 pANidhveva vA homaH / 6 deva 7 bhojana pAtre 'nnadAnavidhAnaM / vyagnimukhapANimukhatvaM pramAyAM / jatazeSAnnadAnaM / 6 bhojanapAtre adhikAnnadAnaM / Acharya Shri Kailassagarsuri Gyanmandir 10 bhojanAt TapteSu pAThamantraH / 11 piNDArthamannamuddhRtya zeSanivedanaM / 12 anAcAnteSu piNDaniparayaM / 13 vyacAnteSu tadityeke / 14 brAhmaNAnujJAnaM / 15 vastu khadheti pratyanujJAnaM / iti caturthe zraSTamI kaNDikA / sUtraM / 1 kAtha zUlagavaH / 2 tasya kAlAdiniyamaH / atha caturthe navamI kaNDikA / For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (40) 3 pshuniruupnnN| 4 pazu lkssnnN| 5 kRSNavindayukta pazurityeke / 6 yAlAhavAMzcet kAmaM kRSNaM grhiiyaat| 7 pshvbhidhekH| 8 zira Arabhya pucchadezaparyanta / 6 pshuutsrgH| 10 pazo vaddhiparyantaM pAlanaM / 11 tatra deshniymH| 12 yatrastho grAmaM na pazyati tatra deshe| 13 tatra kaalniymH| 2 yUpanikhananaM tatra pazubanandhaJca / 15 prokSaNAdipazukalyena samAnaM / 16 vapAhomaH 17 homamantraH dAdazanAmakaH / 18 ghaTa nAmako vA mantaH / ekanAmako vA mantraH / vali hrnnN| 21 digptsthaanN| 22 sarva rudra yjnyemvevN| 23 sthAnIyAkavIhInAM phalIkaraNaM / 24 zAMvatya mate vizeSaH / 25 bajAvadAnasamaye zoNitaninayanaM / 26 saMjJapanadeze bhUmau nipatitaM rudhiraM sabhya uddizati / 27 sarvANi rudrasya nAmadheyAni / For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (41) 28 savA asyeva senaaH| 28 sANyut kRzAnyasyaiva / 3. yajamAnaM priinnaati| 31 asya karmaNo bruvANaM rudro na hinasti / 32 asya hutoSaM na prAnIyAt / 33 yasya dravyANi grAmaM nAhareyaH / 64 nAtrAgantavyamiti pulAdIn pratiSedhayet / 35 niyamena hutazeSaM prAnIyAt / 36 zUlagavasya phalazravaNaM / 37 zUlaga veneSTvA anyaM pazumutsRjet / 38 anutsRo naiva syAt / 36 zUlagavanAma kena pazukarmaNA rahito na bhavet / 4. prAntAtIyaM japana grahapravezaH / 41 pazUpatApe goche yajanaM / 42 sthAlIpArka nidhAya sarvaDataM kuryAt / 13 pratidhUmaM gavAnayanaM / 88 zantAtIyaM japana pazUnAM madhyamiyAt / 45 samAptijJApanArtha yaacaaryynmskaarH| iti caturtha navamI knnddikaa| iti caturthAdhyAyasUcI samAptA // // 0 // asminnadhyAye sUtrasaGkhyA 182 // * // iti caturthAdhyAyaH samAptaH // For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) pariziSTabhAgalacIprArambhaH / atha prathamo'dhyAyaH / kaNDikA 1-26 sandhyopAsanAdi jAtaka mAntAni krmaanni| a ona knnddikaa-suutr| 1 prishiyprtijnyaanaadi| 2 snyopaasnmaacmnaadi| 3 maarjnN| 4 paapshodhnN| 5 gaaytrii| 6 devtaadhyaanaadi| aacmnmnvaadi| 8 mantrAgAvidaivatacchandAMsi / 6 saanvidhiH| 10 madhyandine khAnavidhAnaM / mntrsnaanN| 12 vaishvdevH| 13 khstivaacnaadi| 14 home sthaNDilAdi / 15 sakasuvAdisammArgaH / 16 brahmaNaH paJca karma / 17 paavnnsthaaliipaakH| For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (43) 18 nityamApAsanaM / 19 punarAdhAnaM / 20 anekabhAryasya anibhAginIniyamaH / 21 knyaavrnnN| 22 upnynaadi| 23 bnyonyaavloknN| 24 AkSatAropaNAdi / 25 RtumtiikRtyaadi| 26 jaatkaadi| iti prthmo'dhyaayH| atha dvitiiyo'dhyaayH| kaNDikA 1-18 grahayajJAdi zrAbhyudayikA ntAni kmaanni| knnddikaa-suutrN| 1 grhyjnyaadi| 2 grahayajJasambhArAdi / 3 arcnaanggaani| 4 arcnvidhiH| 5 yAvAhanamantrAH grhaannaamdhidevtaa| 2 F For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (44) * sAhuNyada vasAvAhanaM / 8 agnyupdhaanaadi| 6 yjmaanaabhidhekH| 10 homvidhaanaadi| bhojnvidhiH| 12 shynaadividhiH| 19 atha shraaddhaani| 14 braahmnnniymH| 15 gandhAdidAnAdipiNDapiTaya jJAnta karma / 16 agnau karaNAdikarma / 17 piNDadAnAdizrAddhazeSasamApanAntakarma / agnidgdhaapinndddaanaadi| 16 athAbhyudayike vizeSaH / iti dvitIyo'dhyAyaH / atha tRtiiyo'dhyaayH| kaNDikA 1-18 pitmedhAdi vRSotmAntAni kmaanni| kaNDikA-sUtra / 1 atha piTa medhaH / 2 anidaanniymH| 3 amikaa[smaapn| 4 atha krturudkvidhiH| 5 atha pinnddkriyaa| For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6 atha navazrAddhAni / 7 Atha saJcayanaM / C atha dazAkRtyaM / e_ athaikoddiSTaM / 10 ekoddiSTavidhiH / 19 kAtha sapiNDIkaraNaM / 12 athAmazrAddhaM / 13 athAtIta saMkAraH / 14 atha pAlAzavidhiH / 15 atha nArAyaNa valiH / 16 vyatha nAgavaliH / 10 atha purANameko hiTaM / 18 kAtha vRSotsargaH / kaNDikA-sUtraM / 1 atha pUtIni / www.kobatirth.org iti tRtIyo'dhyAyaH / r vahirmmaNDalAdi / kAtha pratimAdravyANi / ( 45 ) atha caturtho'dhyAyaH / kaNDikA 1-22 pUrttakarmAdi zragnikAryyantAni karmANi / 3 8 prAsAdapratiSThAdi / 5 tadanuSThAnAdi / 2F 2 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) 6 abhisthaapnaadi| 7 devaabhidhekaadi| , - zAntipratiSThAdi / & ghatha vApyAdividhiH / 10 yathArAmAdividhiH / 11 homavizeSaH / 12 prAcI dizamancAvarttate / / 13 dakSiNAM dizamanvAvarttate / 14 pratIcoM dizamanvAvarttate / 15 udIcI dizamanvAvarttate / 16 pRthiviimnvaavrttte| 17 antrikssmnvaavrttte| divsmnvaavrtte| 16 raatrimnvaavrttte| 20 prmvaavrttte| 21 savA dishenvaavrtte| 22 agnikaaryyphlN| iti cturtho'dhyaayH| . iti pariziyabhAgasUcI smaaptaa| For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / vaMzAvabhimTazati kuThiSTavat ( 47 ) akArAdivarNakrameNAzvalAyanIyaggRhyasUtrapratIkAnAM sUcIprArambhaH / kAkSatadhAnAH yakSatasaktUnAM yakSArAjavaNAzinA gadaH seomena kAgamanIyAM gatvA www.kobatirth.org gna bAyUMSi kAmaye khAdeti sAyaM kAmaM parisamUhya cAgninA vA agnimIDe SyagnimakhA vai devAH nivelAyAmamiM na hotA saH nirindraH prajApatiH vyamihotradevatAbhyaH zradhyAyaH / kaNDikA / 8 40 Acharya Shri Kailassagarsuri Gyanmandir 2 1 4 8 8 15. ha For Private and Personal Use Only B (5 8 5. 6 23 3 - sUtraM / 8 10 4 ha 8 ` Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (48) pratIkAni / adhyAyaH / knnddikaa| sUtraM / agulIreva aGguSThopakaniSThikAbhyAM ajA vaikavaNIM ataUI trirAtra antntrnaa atoradojapati atha RSayaH pravarcinaH vyatha kAmyAnAM sthAne yatha khalu yatra kaca atha khalaccAvacAH atha dadhisakUna atha pazukalpaH atha pArvaNasthAlIpAkaH atha vyAdhitasya atha zUlagavaH atha zvobhUte'yakA atha sAyaMprAtaH siddhasya atha khastya yanaM yatha khAdhyAyamadhIyIta atha sAdhyAvidhiH athAmimapasamAdhAya yathAmimupasamAdhAya athAnI juhoti yathAcamanIyena For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (49) pratIkAni / adhyAyaH / knnddikaa| suucN| athAcamanIyena athAtaH paJca yajJAH athAtaH pAvaNe athAtodhyAyopAkara athAtovAstu parIkSA athAnavekSaM pratyAvrajya athAparAjitAyAM yathA parAjitAyAM athApijJAyate athApyaca udAharanti athAvadAnAnAM yathAsminnapa athAsyai maNDalAgAra athAsyai yugmena yathAsyai zikhe athaitAni pAtrANi yathaitAndizamanIn athaitAnyupa yathaitavAstu athainaM sArayamAnaM athainaJchamayati athainamantabaMdIna athainamanvIkSeta athainAn prokSati For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (50) adhyAyaH / knnddikaa| sUtraM / prtiikaani| athainAmaparAjitAyAM athainAmucchriya athodaDAkRtya athopavizanti yatra athopetapUrvasya adantajAte adhike prazastaM adhijyaM kRtvA adhyeSyamANaH anaachinaa anAsya nAtaH aninditAyAM aniruktaM pari aniSTvA vA anudezyabhi anulepanena pANI anustaraNoM dhanUstaraNyAvapAM anUgharamavivadiyA antarmRtyundadhatAM annaM brAhmaNebhyaH anamanne anyahA kauTumba anvaccha pretaM For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyaayH| kaNDikA / sUtraM / 0 m h 0 h 0 m h 0 0 `r `r h h 0 h pratIkAni / anvaJco'mAtyAH apaH pradAya apaH pradAya aparAsu strIbhyaH aparijAte ca apariNIya zUrpa puTena apareNAni aparadhurannachakyaM apAmaJjalI campUrva thapya naDuhaH acchinnAyau aprattAsu ca strISu apratyAkhyAyinaM abhaya naH prAjA amin bhaajaa abhipravarttamAne abhipravarttamAneSu abhimate'numate vA abhivAdanIyacca abhyanujJAyAM abhyudiyAccedaM amAtyAnantata amAtyebhyaH m h 0 0 ` s m 0 0 h " m m 0 ` m w 0 0 / 2G For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khatraM / pratIkAni / adhyaayH| khikaa| amAputrodRSat amumai svAheti ayugmAni ayugmAnitareSu ayujo vA aryamanaM nu devaM araGgarovAvadIti araNImUH alakSaNe kumbha alaGkRtya kanyA alaGkataM kumAra dhavakIryottarAM avattaJca avadAnavI saha avachAyarA dhavahatAn viSphalIchatAn avicchinnayA avicchinnayA ca aviplutaH syAt atyAdhitazcet amanastejosi apamanvatIrIyate amavatIrIyate aramIbhighUn For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / aSTame varSe brAhmaNAM vyaSTau piNDAn hatvA sanda pUrNa ne byastamite pAMzupUrNaM yastamite brahma vyastamite syAlIpAkaM stu khadheti vA asmAkamuttamaM ahaM vasajAtAnAM hariva bhogaH hInasya nIca yA gAvIyameke cAnteSveke T yAcAntodakAya AcAryyaH samanvA AcAryazvazura AcAryyIn RSIn vyAjamannAdya zrAjyabhAgau hatvA Atmani mantrAn cyAtvAhArSamantare cyAdityamIkSayeta cyAdityamAna saM cyAdityasya vA dRzyamAne 202 IT " www.kobatirth.org ( 53 ) adhyAya: / kaNDikA / 18 5 1 4 4 8 1 3 3 Acharya Shri Kailassagarsuri Gyanmandir 4 D 22 24 12 23 For Private and Personal Use Only y 24 22 24 ' 16 T 12 20 11 8 sunaM / 12 8 10 4 15 13 U 11 14 13 23 11 8 22 2 8 9 16 11 Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ) * * * * * * * * * pratIkAni / adhyAyaH / knnddikaa| sUtraM / dhAdityomadhvaryuH aar`aar'ighun yAdrImannAdyakAmaH ApUryamAnapakSe Aja tya vAgyataH Amantairindra bAyataM caturasa bAyatIH yAsAmUdhaH AyuSyamiti bhArataiva kumArya aAtaiva kumArya Arataiva kumArya Ataiva paryami dhArataiva hRdaya AzaMsanta enaM khAzvayujyAmAzva DAghoDaNAt brAhmaNasya / kAsate'kha panta yAsaMcanavanti AhavanIyazcet chAhitAnizcet itarapANyaGguSThAntareNa ityanu patapUrvasya 1 22 / ityevaMvid yajamAnaM , * * * * * * * * * * * * For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAyaH / knnddikaa| sUtraM / N pratIkAni / idaM vatsyAmaH idhmAvahiMghoca indrAyendrapuruSebhyaH imaM jIvebhyaH paridhiM imA nArIravidhavAH ime jIvA vijhataiH iSTavAnyanutsRjet iha priyaM prajayA uktaM grahaprapadanaM ukta ghale uktAni vaitAnikAni uccairUI nAmnaH uttarataH patnoM uttaratAne uttaratAgneH pAmitrasya uttarato'gneohi uttarapazcime uttarapurastAdAvanIyasya uttaramAgneyaM uttarayA dhenuH uttarayA pAsUn uttarAM vAca yeta uttarAmuttarayA uttarArddhAtmauvirAkRtaM . . . . . . . For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (56) sUtraM / m_' - wr. 9 pratIkAni / adhyAyaH / knnddikaa| uttareNotakramayet uttestanAmIti udagayana yA pUryamAnapakSe udare pAtroM udita Aditye udIratAmavara udRtya ghRtAta upaniSadi garbha uparateghu zabdeSu upari samidhaM upazvAsaya upasthe zamyAM ubhayImabhayakAma .. ubhayo sannidhAya urasi dhruvAM jAstu ke keza pakSayoH UrddhamarddharAtrAt Rtena sthUNAM RtvijovaNIte RtvijoTatvA RSabha mA RSibhyastRtIyaM eka klItakena ekavahirAdyAjya 22 * : * _ -- . . For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prtiikaani| adhyaayH| kaNDikA / sUtraM / ekasyAM vA ekAdaza pazA ekAdaze kSatriya ekAhaM brahma ekaikasyAvadAnasya etadutsarjanaM etayAnyAnyapi etasmin kAle etasminnevAgmA etA eva taddevatAH etAM dakSiNAmukhAH etAbhyazcaiva etena godAnaM etena mAdhyA ratena vApanAdi etenAgne brahmaNA evaM trIna evaM prAtaH evamalisRSTasya evamanAhitAgniH evamitare yathA evamuttaratastriH eghameraketi eghAvadAnadharmAH For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / eSo'vabhRthaH codanaM kRsaraM OM pUrvvI vyAtI OM pUrvvI vyAhRtI pyopya oSadhivanaspativat dhInAM prAdurbhAve kaNTakitIriNaH karATakitIriNastu kaniSTha prathamAH kapotakhedagAraM karNayo prAzitra karNayeorUpanidhAya katIraM yajamAnaH karttIle T haaha kalazAtmaktUnAM kalmASamityeke kalyANeSu dezavRkSa kalyANaH saha kasya brahmacAryyasi kAmaM kRSNamA loha kAmantu brIhiyava kAmamanAdye www.kobatirth.org (58) zradhyAyaH / 1 2 3 3 4 4 3 4 4 8 1 8 1 4 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only kaNDikA / 8 5 7 5. 4 15 11 (25 C 27 20 ha 5) mUtraM / 24 8 3 12 15 3 MN 13 pU 12 ` N & 19 6 ha 7 3 Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (56) pratIkAni / adhyAyaH / knnddikaa| sUtraM / m m s mr mr m s h m s m ` kAmyA itarAH kAlaca kiM pivasi kiM kumAraM jAtaM purA kulamagre parIkSeta kuSumbhakastada kRtAkRtaM keza kRtAkRtamAjya hAmeSu kRSNAmeke kezAbde tu kezazmazrulerama keza zmazruloma krototpannena vA kSiptayoneriti kSIrodakena kSuratejonimajet tutvA jummitvA kSetra prakarSayet kSetrasyAnuvAtaM kSetrAccedubhayataH gaNAnAsAmu paticheta gartavavakAzI gIrame vA gAM 2H m h s ` m - New s h m h h m `w For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / gAH pratiSThamAnAH gAIpatyazcet gurave prakhakSyamANaH guruNAbhimTatA gurau cAsapiNDe gomithunaM dakSiNA grahaNAntaM vA grAmakAmA kAmayaH ghoSavadAdyantarantasthaM tadanaM tejaH catasRSu catasRSu catuHzarAvasya caturakSaraM vA caturthe garbhamAse caturbhiH sruktaH caturvvI candramA meM brahmA candramAste brahmA 2 caravaH caritavrataH sUryyIvide caritabratAya medhA caityayajJe prAk chitvA caika japitvAgniTe www.kobatirth.org ( 60 ) zradhyAyaH / kaNDikA / 10 4 8 3 8 4 1 4 4 8 4 Acharya Shri Kailassagarsuri Gyanmandir 1 For Private and Personal Use Only 6 8 18 22 1 15 16 PS 8 15. 14 al ha 14 33 23 6 18 22 12 3 23 sUtraM / 5. i 18 8 5 4 20 * 6 21 ` 18 15 10 Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAyaH / knnddikaa| sUtraM / 1 pratIkAni / japehA jAnumAtraM gattai jAyopayotyeke / jImUtasyeva bhavati jIvaM rudantIti jAto cAsapiNDe jyAyAn jyAyAn vA taM catuSpathenyupya taM varddhayet taccha yorANI tacchamIzAkhayA tatsaviturvaNImahe tatma hasasItaM tathAjyabhAgI tathotsarga tadA cAryAya tadeSAbhiyajJagAthA tad yadanau juhoti nadodivoduhitaraH tandahyamAnamanumantra yate tandopayamAnA tasmAt puruSasya tasmin varhirAstIyaM tasya darza pUrNamAsAbhyAM 2 II 2 an ani mudar For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / tasya purastAt tasya vAsasA pANibhyAM tasyAgnihotreNa tasyAdhyaMsA tasyai tasyai devatAyai tasyaitAni vratAni tuSNImAghArI tRtIye varSe caulaM TaptAna jJAtvA tejasA vAtmAnaM tasyaiva mAMsasya tAM haike vaizvadevIM tAH pratigrAhayiSyan tAnetAn yajJAn tAneva kAmyAn tAmutthApayet tAsAM gRhItvA navanItaM tAsAM pAyayitvA tuSAn phalIkaraNAn teSAM daNDAH teSAM purastAt teghAM mekhalAH www.kobatirth.org tejasA samayamTaNamayeSu taittiraM brahmavarccasa ( 62 ) adhyAya: / kaNDikA / 11 21 8 8 8 1 1 8 1 8 Acharya Shri Kailassagarsuri Gyanmandir 1 For Private and Personal Use Only p 20 10 ha 5 8 d N 17 11 & 10 ` 21 16 4 16 16 sUtraM / 6 * 8 ha 6 5 12 12 8 my 4 23 13 1 3 12 3 Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratIkAni / adhyaayH| knnddikaa| sUtraM / trayaH pAkayajJAH virAtramakSAralavaNa trirAtramitareSu triImadanAnAM tvamayaMmA bhavasi dakSiNapazcime dakSiNapUrva uddhRtAntaH dakSiNapUrvAbhyAM dakSiNAnizcet dakSiNApravaNaM dakSiNApravaNe dakSiNe keza pakSa dakSiNe pAca dakSiNe haste dadhanyatra sarpiH dadhani madhvAnIya dadhimadhudhRtamizraM dIna diguNabhumAn dazAhaM sapiNDeSu durvijJeyAni devatAzcApAMzu devatAstaryayati devayajJobhUtayajJaH devasya tvA savituH For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyaayH| knnddikaa| sUtraM / pratIkAni / devAnAM pratiche hAdazarAtraM vA hAdazavANi dAno vaizya dvigulpha vahiH yakSaraM pratiSThAkAmaH dhanuhastAt dhanuzca kSatriyAya dhanvantariyajJe dhruvamarundhatoM dhruvamAnte pari dhruvAmunte dhruvA naktaccAribhya iti navarathena yazakhina navAvarAn bhojayeta na vRkSamArohet na Tapti gacchet na tvevAnaekA na naktaM svAyAt namaH zaunakAya na mAMsamaznIyuH na sarva nahAyazu bhavatIti nAtra havIMSi pratyabhidhA For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyaayH| knnddikaa| sUtraM / prtiikaani| nAtra sauviSkRta nAnutsavaH syAt nApitaM zighyAt nAma cAsmai dadyuH nAmAMsAmadhuparkaH nAvyA cet nAsikayoH nAsya grAmamAhareyuH nAsya prAznIyAt nAsya bruvANaM nityAnugTahItaM nivezanaM punaH nivezanamalakRtya niyogAttu prAnIyAt naike kAJcana naitasthAM rAyAM nainamantarA vyaveyuH nainAnupanayet nADaret prathama nyastamAvijyaM paJcamImurasi paJcamyA hastena paJcamyeSudhiM pazukalpena pazRM MWWW.00 8.1mms. mona nxn Intro For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAyaH / knnddikaa| suutr| 6 666 pratIkAni / pazUnAmupatAye pazcAcchAmitrasya pazcAtkArayiSyamANaH pazcAtkArayiSyamANasya pazcAdaneH khastaraH pazcAdamezadazmAnaM pariNIya pariNIya pavitrAbhyAmAjya sya pAkayajJAnAmetat pANigrahaNAdi gTahya pAcyA palAzena vA pAdo prakSAlApayota yAdayoH zUrpa pAlAzo brAhmaNasya piGgalo'navAn piNDapiTa yajJe pigaDevyAkhyAtaM piNDI caike pIThacakreNa pItaM vaizyasya purastAt pratyaG purodayAdani pUrvAsu piTabhyaH pUrvaMdyuH piTabhyaH 6 Nasons Non un 6-mm << F For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *ww N N so : (67) pratIkAni / adhyAyaH / kaNDikA / sUcaM / eghAtakamanalinA paurNamAsyAM prakIryAnamupavIya prakSAlitayAdodhya prazvodagvA pracchidya pracchidya pracchinatti yenAvapat prajAvajjIvatputrAbhyAM pratipuruSaM pilaH pratibhayaM cet pratyabhighArya pratyabhyanujJA kriyatA prattAsu ca strISu pradakSiNaM parItya pradakSiNamanimudakummaca pradakSiNamupacAraH pradhArayantu madhunaH pravAsAde tya prayANa upapadyamAne prasaGyAya haike prasavyena prasRchA ghanamantra yeta prAmukhastiSThan prAcInAvItI 21 * rawn nr r or mor or o as a sm or a n = 20 mm s For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / prAjApatyaM tat prAjApatyasya prANApAnayeoH prAduSkara homakala prApyAgAra masAnaM prApyaivaM bhUmibhAgaM preSyati yugapat prokSaNAdisamAna bajjalaiauSadhikaM bannaM bhavati vuddhimate kanyAM buddhirUpazIla lakSaNa brahmacAyyaMsi brahmaNe brahmapuruSebhyaH brahmA ca dhanvantari brahmANameva prathamaM vaitAni brahmA brAhmaNAn bhojayitvA brAhmaNAn bhojayet brAhmaNAn zrutazIla brAhmaNAyodaG brAhmaNyacca vRddhA brAhmaNyAzca vRddhAyAH bhavAn bhikSAM www.kobatirth.org ( 68 ) adhyAya: / kaNDikA / 3 8 8 8 8 Acharya Shri Kailassagarsuri Gyanmandir 8 For Private and Personal Use Only B 13 ha 8 7 5 5 ge K X 23 WWW 30 8 G 24 14 no 22 sRtraM // 18 no 4 5 13 15 12 ! M MY N 5 16 16 16 21 Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAyaH / knnddikaa| sUtraM / pratIkAni / bhitvA caika bhitvA caika bhogaM carmaNA madhuparkamAkriyamANaM madhyamasNAyAH madhyamAra kAyAM madhyAt pUrvAddhAcca madhyAt pUrbAdvAt madhye'gArasya madhye havIM vi mantravidomanvAn manlena haike mayi medhAM mayi mamA vacaH maha bhUtaM mAtA rudrANAM mAtuH pitA dakSiNataH mAno agre mArgazIyoM mAveti ced brUyuH mAsi mAsi caivaM muJcAmi tvA haviSA mekhalAmAvadhya mauJjI brAhmaNasya 212 For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (70) pratIkAni / adhyAyaH / knnddikaa| sUtraM / m m m m m m m h s h h yamarahItasya yajJopavItI yajJiyAyAndizi yat tu samAnaM yatra vANAH yatra sarvata dhApaH yatra sarvata yApaH yatra sarvata ApaH yatrainaM pUjayiSyantaH yatrodakama va hadbhavati yathAkuladhammai yathAnyAyamitare yathAvakAzamitare yathAzakti vAcayIta yadasya karmaNo'tyarI yadi tUpazAmyet yadi nAdhIyAt yadi nAnA apayet yadi pANivAcAnteSu yadi vAsAMsi yadRcA'dhIte yadRcA'dhIte payasaH yadyat kiccAta yadyubhayo vindeta h m h s r hh m bh s h h For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (71) adhyaayH| kaNDikA / sUtraM / 24 - pratIkAni yA vai videzasthaM yadhu vai samApya yasmin kuza vIriNa yasyA dizovibhIyAta yAvAnu hAjakaH yugapat prAptI parAM yugmAni tveva yugmAn vRddhipUrtagha yuvatayaH ethak yuvAnastasyAM yavA suvAsA yUna RtvijaH yena dhAtA rahaspateH yAme rAjan rakSobhya iti rathamArokSyannAnA razmIn saMmdhet rAkSe ca rudrAya mahAdevAya rudrAya khAhati vA rudrAsvA ebhena romAnte hastaM lohitaM kSatriyasya lohAyasaJca 022 - >> 1 For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / vaMzamAdhIyamAnaM vaMzAntareSu vadhvaJjalA upastIryya vANIbhyAM vayamadyendrasya vayamutvA patha vayasAmamanojJA varddhirAjyaJcAnu varhiSi pUrNapAtraM bAmadevyamakSa vArSikamityetat vAse vAse www.kobatirth.org vijJAyate cakSuSI vijJAyate tasya vitastya'vrvvak vidyAnte guru virAjo dohaH vivAhAnimagrataH vivAhAmimupasamAdhAya vizvebhyo devebhyaH viTara yAdyaM vIjavatAgTahAn vINAgAthinau veNurasi vAnaspatyaH ( 72 ) zradhyAyaH / kaNDikA / 8 Acharya Shri Kailassagarsuri Gyanmandir 8 For Private and Personal Use Only 6 (5 U n 2) ha 8 6 64 T ` o 4 0 14 D sUtraM / m U 14 6 43 23 2 15 8 16 5 ha 7 2 " 15 Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyaayH| knnddikaa| sUtraM / pratIkAni / vaidyaM caritravantaM ekA uddhRtya ekApacAraH ghabhAdakSiNA vyAdhitasyAturasya vyAmamAtraM tiryak brIhiyavamatIbhiH brIhiyavamatIbhiH brIhiyavamatIbhiH zantAtIyaM japana zantAtIyaM japan mAnnobhavantu bhAradi vasante zAmitra eSaH . zirasta AbhasattaH zItoSNAbhiradbhiH zundhi ziromukhaM pUTa tAni haboMdhi zauvisakRtaM caturthaM zmazrUNIhAndati zrAvaNyAM pairNamAsyAM zreSThaM svasya yUthasya ghaTviAttarIH ghaNmAsAnadhIyota For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (74) adhyaayH| knnddikaa| mUtra / prtiikaani| ghache mAsyanna ghoDaze varSe sa evambidA dahyamAnaH sa eSa zUlagavA saMgrAme samupohe saMvatsaraM vaike saMzivyAdA saMsadamapayAyAt saMsthite bhUmibhAgaM saMhAya atodevAH saMhAya sAryANi sajUrRtubhiH saJcaya namUddhaM satyaM yazAH zrI sadasya saptadazaM saTU vAsu saptamyAzvAn samanvArabdhe hutvA samavattadhAnaJca samavasave samAnagrAmIya ca samAnova samApyoM prAka samAvRttaH For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / samidhA vA samidhaM tvAharet samidhamevApi zraddadhAnaH samuccayameke samopya vA sampannamiti pRSTvA sampUSannaMdhvane iti sampUSanviduSA sambatsaramAdizet sa yAvanmanyeta sarpadevajanebhyaH sarmiLa madhvalAbhe sarvaM vA kAla ke sarvvatobhayAt sarvvarudra yajJeSu savvIM yathAGga sarvvIH senAH sarvvaNi havA kA mya sarvvAni sarvvI dizeonupa sarvvAn vA ye a sarvvabhyo bhUtebhyaH sarvve vA sarvvaSAM 2K www.kobatirth.org (75 ) adhyAya: / kaNDikA / sUtraM / 10 8 2 8 8 ka 8 Acharya Shri Kailassagarsuri Gyanmandir 8 For Private and Personal Use Only G 7 18 Umr 3 1 24 24 8 11 ha 3 ha & 6 12 23 2 20 5. 5 PS 11 PS 5) 6 8 14 6 22 24 28 27 26 15 8 1 Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (76) adhyAyaH / knnddikaa| sUtraM / prtiikaani| sarvamantraizcaturthe / savya upabhRtaM savyaM jAnvAcya savyaM zUdrAya savitA te hastaM savye vAha vahA sa samidhamAdhAya sAyaM prAtarbhikSeta sAvitrImanvAha sAviyA ditIyaM sAyaMprAtaH samidha sAyamuttarA parA sAhetyatha sikatAttaraM brAhmaNa sya sutrAmANaM pRthivoM sumantu jaimini susaccitaM saJcitya sReM dattamabhukaM sodake prazasta mAI soma pravAkaM pari sAmAnA rAjA sauviSTakRtyachamI khadhA piTabhya iti khadhite mainaM For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / khapnamamanojaM kha caturthI stutiM ga strIbhyazca surA sthAlIpArka sthirogAva snAtakAyopa smRtannindA ca itAme pAnA chavirucchiSTaM harAya mRDAya sarvvIya jatA agnI iyamAnAH hatvA madhumanthavarjaM hemanta zizira yoH hotArameva hai| myaJca mAMsavarja hRdayadeze'syarddha hRdaye hRdayaM 2 K2 www.kobatirth.org ( 33 ) adhyAya: / kaNDikA / 3 6 2 8 2 Acharya Shri Kailassagarsuri Gyanmandir 8 For Private and Personal Use Only 12 10 yu 15 6 24 ha 24 ha m 4 23 & 21 3 sUtraM / 6 5 12 7 R 24 26 17 1 21 Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (78) akArAdivarNakrameNAzvalAyanagRhyapariziSTa sUtrapratIkAnAM sUcIprArambhaH / pratIkAni / adhyaayH| sUtraM / 2 or m m d or s s agnikAryamAsaptarAtraM atha kanyAvaraNaM atha kattI kumbhamayAM patha kartuMrudakavidhiH atha karma saMkalaya atha gokarNavata kRtena yatha grahANAmadhidevatA atha grahayajJaH yatha camasaM pratyaka atha jAtakarma atha dazame'hani atha devatAdhyAnaM yatha navazrAddhAni atha nAgavaliH atha nArAyaNavaliH atha nityamopAsanaM yatha pArvaNasthAlI or as n or m m m or or For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / vyatha pAlAzavidhiH atha piNDa kriyA atha piNDA tha pitRmedhaH atha punarAdhAnaM vyatha purANamekoddiSTaM atha pUrtIni atha pratimAdravyANi cpratha brahmAsti cet kAtha brAhmaNAn yatha bhojanavidhiH atha madhyandine yAyaH atha madhyandine tIrthaM atha yajamAnAbhiSekaH yatharttumatyAH vyatha vahirmmaNDalAt yatha vApyAdividhiH atha vRSeotsargaH cyatha vaizvadevaH yatha vobhUte atha zvobhUte nityaM kAtha zrAddhAni vyatha saJcayanaM cyatha sandhyAmupAsIta www.kobatirth.org (79) zradhyAyaH / 8 8 2 2 8 8 3 1 8 8 3 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only sUtraM / 14 5 10 1 19 17 16 10 11 10 I 25 18 12 7 8 13 7 2 Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyaayH| suutr| in mns ar or n prtiikaani| atha sapiNDIkaraNa atha sapiNDIkRtAya atha sAdguNya devatA atha sthAlIpAkAt atha snAnavidhiH atha khastivAcanaM atha havirahIna atha homaH atha hoNyandharma athAmimupasamAdhAya athAcamya darbhapANiH athAcAryaH adhAcAryaH prANAn athAcArya svAdi athAneruttarataH athAtItasaMskAraH athAbhyudayike athArcanamAcAryaH athArcanAGgAni athAnayArAdrIkSata athAnayonirIkSaNaM athAnekabhAryyasya athArAmeSvapyevaM athAvA hanamantrAH ors or so so so mwNN r or or on For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pratIkAni / kAthAzaktasya cathAsya mantrANAM kAthAsya sambhArAH yathAstamite sAyaM athaikoddiyaM yathaikoddiSTavidhiH yathopanayanaM katI aa snAtaH devAsca davAsurAzca pitApitAmahaH sa udIcIM dizaM sa dakSiNAM dizaM sa divamanvAvarttate sa paramanvAvarttate sa pRthivImanvAvarttate www.kobatirth.org sa pratIcIM dizaM sa prAcIM dizaM sa rAtrimanvAvarttate sa sarvvI dizonvAvarttate sontarikSamanvAvarttate ( 81 ) adhyAyaH / 3 3 4 8 8 8 8 8 8 4 8 4 4 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only sUtraM // 11 m 2 12 ha 10 22 11 15 15 13 10 sang * 16 14 12 18 21 17 Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIgaNezAya nmH| AzvalAyanIye gRhyasUtre prthmo'dhyaayH| AzvalAyanamAcArya praNipatya jagadgurum / devasvAmiprasAdena kriyate vRttirodRshii|| uktAni vaitAnikAni gRhyANi vkssyaamH||1|| vaitaanikaanyuktaani| ataH paraM gTahyANi vkssyaamH| vitAnonInAM vistAra' / tatra bhavAni vaitaanikaani| bahanisAdhyAni krmaanniityrthH| gttinimitto'gnirshyH| tatra bhavAni kIpi lakSaNayA gTahyANItyucyante / grahazabdo bhAyaryAyAM zAlAyAJca vrtte| tathA 'sa gTaho grahamAgataH' ityatra hi pUrvI gTahazabdo For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1.1.2] bhaaryaavcnH| uttarastu zAlAvacanaH / yeSAM bhAryA saMyogAdutpannA - imAni karmaNi pravartante teSAmayaM gTahazabdo bhAryAvacanaH / yeSAntu dAyavibhAgakAle'gnirutpadyate teSAM zAlAvacana: / 'bhAryAdiragnidIyAdivI tasmin gTahyANi' iti gautamaH / uktAnukIrtanaM smbndhkrnnaarthN| sambandhakaraNe prayojanaM kathaM mAcyaH paribhASA: prApnuyuriti / kathaM vA na prApnuyuH zAstrAntaratvAt / kathaM zAstrAntaratvaM / svatrasamAptAvAcAryanamaskArAt / zAstrAntara evAcAryanamaskAra upapadyate / dUdaM pratijJAsUtram // 1 // cayaH pAkayajJAH // 2 // pAkayajJAstrayastrividhA ityarthaH / kutaH / hutAH prajatA: brahmaNDitAH dUtyekasmin bahuvacananirdezAt / yadi hi trividhatvaM na syAt ekavacanena nirdezaM kuryAt / tasmAtrividhatvamiti / pAkayajJA zralpayajJAH / prazastayajJA vA / dRSTazvobhayatra pAkazabdaH / ' yo'smat pAkataraH' ityatrAlpatve pAkazabdaH / 'taM pAkena manasA'pazyaM' iti 'yo mA pAkena manasA' iti ca prazaMsAyAM / tena zrajyahomeSvapi pAkayajJatantraM siddhaM bhavati / yadi hi pAkazabdaH paktI varteta AjyahomeSu tantraM na syAt / iSyate ca / tasmAnna tatra vartate / prazastayajJA ityuktam / kathaM prazastatvaM / ucyate / yasmAdeteSu saMskArA ucyante / taizca brAhmaNyamavApyate / ke punaste saMskArAH / garbhAdhAnAdayaH / tasmAt sarveSAM pAkayajJatvamiti yaduktaM tat samyak // 2 // kathaM trividhatvamityata Aha / For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 1. 4] grAhya suutre| hutA anau hUyamAnA anagA prahutA brAhmaNabhAjane brahmaNi hutAH // 3 // agnau hayamAnAH 'haviSyasya juhuyAda'[gTa 0 1 / 2 / 1] ityevamAdayo hutaaH| anagnau kriyamANA: 'atha baliharaNam' [gTa 0 1 / 2 / 3] ityevamAdayaH prtaaH| brAhmaNabhojanaM yatrAsti brAhmaNAn bhojayitveti te brahmaNihatAH / agnAviti vacanamanagnau huyamAnasya sarpabaleH prahutatvArtha / mo'pi hi juhotizabdacoditaH / hutAdisaMjJAvidhAnaM kRtsnopadezArtha / zabdatazcArthatazca mRgatIrthasaMjJAvat / athavA traividhyopadezArtha / pAkayajJAnAmetat tantramiti vakSyati / *atra traiviyopadeze sati tat pAkayajJagrahaNamapArthakaM / tatsamAnajAtoyAnAmeva hutAnAM pAkayajJAnAM tantraM yathA syAdityevamarthaM traividhyopdeshH| prahutaM brahmaNihatAnAM mAbhUt tntrmiti| tena sarpabalyAdAvavadAnadharmo nivRttaH, brAhmaNabhojane ca nirvApAdi nivRttam // 3 // athApyaca udAharanti yaH samidhA ya AhutI yA vedeneti // 4 // adhikapAdagrahaNamRco'dhikasya acamya grahaNA), na bacasya / tRtIyasyAmapyarthavirodhAt / bahuvacanantu agorudhAya. pAte agne. yaH samidheti jhucAvabhipretyopapannaM / RcAmudAharaNaM kthN| etAnyapi karmANi nityAni taiistulyAni AhitAgnerapi syurityevamarthaM // 4 // * trividhAnAJca pAka yajJatve sati tatra iti kA pu0 pAThaH / B2 For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanoye samidhamevApi zraddadhAna zrAdadhanmanyeta yaja idamiti namastasmai. ya AhutyA yo vedeneti vidyayaivApyasti prItistadetatpazyannUSiruvAca. agorudhAya gaviSedhukSA yadasmyaM vcH| etAtvAdIyo madhunazca vocateti. vaca eva ma idaM etAca madhunazca svAdIyo'sti prItiH svAdIyo'svityeva tadAha. A te ana RcA havirhadA taSTaM bharAmasi / te te bhavantakSaNa RSabhAso vazA uteti. eta evama ukSANazca RSabhAzca vazAzca bhavanti. ya imaM svAdhyAyamadhIyata iti yo namasA svadhvara iti namaskAreNa vai khalvapi na vai devA namaskAramati yajJo vai nama iti hi brAhmaNaM bhavati // 5 // // 1 // samidhamevApi zraddadhAna aAdadhanmanyeta ityArabhya yajo vai nama ityantaM brAhmaNaM bhavati / tatra samidhetyasya tAtparyakathanaM brAhmaNaM / mamidhamevApIti / samidhamevApi zraddadhAna Adadhadyaja idaM devatamiti manyeteva / kutH| namastasmai / atra nmHshbdenaanmucyte| nighaNTaSu namaHzabdo'namAmasu paThitaH / samidapi tasmai daivatAya namo bhavati annaM bhvti| prItiheturbhavatItyarthaH / zraddadhAna ityanena zraddhAyuktasyaiva pAkayaje'dhikAra iti jJApyate / ya AhutItyasya vivaraNaM braahmnnN| ya zrAhutyeti / tatra 'supAM su lug' [pA // 1 // 36 // ] ityAdinA tRtIyakavacanasya pUrvasavarNadezaH / yo vedenetyasya tAtparyakathanaM brAhmaNaM / yo ve For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.1.5] graahysuutre| deneti / vidyyaivetyaadi| vidyayApi prItirdaivatasyAstyevetyarthaH / dravyatyAgAbhAve'pi vedasyAdhyayanamAtreNApi prItirastotyabhiprAyaH / vidyayA prItirastotyetat draDhayituM tasminnartha mantrAntaratvaM sAkSitvena atidrshyti| tadetadityAdi / tadetadartharUpaM pazyan *RSimantradRSTA uvaac| agorudhaayetyaadi| asmin sUtre stotAraH pratyakSIkRtAH / evmbhuutaayendraay he sakhAyo vaco voct| ghRtAt khAdIyo madhunazceti kRtveti| vaca evetyanena tu tAtparyakathanapareNa brAhmaNena devatAH pratyakSIkRtAH stuuynte| he indra idaM me mama vaca eva ghRtAcca madhunazca vaadiiyH| amiddhatvAt svAdIyastvasya prArthaneyamiti drshyti| khAdIyo'svityAdinA / svAdoyo'stvityevAmI mAkSitvena RSirAhetyarthaH / ato'sti priitiH| evamadhyayanaM rasAt svaadutrmityukt| mAMsAdapi khAdutaramiti mantrAntaraM darzayati / zrA te agna ityAdi / asya mantrasya tAtparyakathanaM braahmnnN| eta evetyAdi / he agne eta eva me mtsmbndhinH| ata eva te tava ukSANazcaSabhAzca vazAzca bhvnti| bhvntvityrthH| bhavantIti liDartha lett| [pA 3 / 4] vikaraNasipratyayADAgamekAralopAstu vyavasthitavikalpavAnna bhavanti / ke matsambandhina iti cet / ye imaM svAdhyAyamadhIyata iti| asya mantrasya tAtparya ukSAdimAmena tava yAvatI prItistAvato tava vidyayApi bhvtvityrthH| uttarArddharcatAtparyakathanaM braahmnnN| yo namasA svadhvara iti nmskaarennetyaadi| namaskAreNApi yo'gnima * RSirapya vAcati kA0 pu0 paatthH| + sUtre ityatra mantra iti kA0 pu. paatthH| For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAzvalAyanoye [1. 2. 1] yati so'pi svadhvaraH zobhanayajJaH / tasyedarvanto rahayantaH' ityAdi pAkayajJAnAmarthavAdaH / namaskAreNApi khalu prItirasti / kutH| na vai devA namaskAramati / atirtikrmnne| devA hi namaskAra nAtikAmanti / tamapyAhriyanta ityarthaH / kimiti nAtikAmanti / yajJo vai nmH| namaskAro'pi yajJa ityrthH| iti hi brAhmaNaM bhvti| itizabdo nirdissttpraamrshii| samidhamevetyAdi evamantaM brAhmaNaM bhavatItyarthaH // 5 // iti prathame prathamA kaNDikA / / . // atha sAyaMprAtaHsiddhasya haviSyasya jahayAt // 1 // athazabdo vizeSa prkriyaarthH| atha rahyANyucyanta iti / atra mAyamprAtaHzabdI lakSaNayA ahorAtravacanau / kuta ett| smRtidrshnaat| 'mAyamprAtarazanAnyabhipUjayet' iti| azanaJca madhyAnhe vihitN| 'pUrvAhne devAnAM madhyandine manuSyANa aparAhne pitRRNAM' iti| vaizvadevAnantaraM AtithyAdevidhAnAcca / siddhaM pkkN| siddhasyeti dadhaH payasazca mAbhUt / iviSyasyeti *caNakakoTravAdInAM maabhuut| kathamahaviSyasya praapnuyaat| annsNskaartvaat| ubhayamapi tarhi nArabhyaM / darzanAdeva siddhasya haviyyasya ca bhaviSyati / * varakakoda ityAdi kA0 pu. pAThaH / + kathaM vA havi. iti kA. pu. samIcInaH paatthH| For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 2.2] sahya suutre| yathA caturazcaturo muTIn nirvapatItyukta iviSyameva pratIyate miLU ca tdbhvti| anArabhyamANe dossH| anAdiSTadravyatvAdAjyaM prmjyet| zrAjyazeSeNa vA'na ni hRdaye iti bruvan jJApayati yatra dravyaM nAdizyate tatrAjyena homa iti| tasmAttannittyarthaM middhagrahaNamArabhyaM taIi haviyyagrahaNamapArthakaM / nanvannamaskAratvAdahavithyasyApi syAt / apUrvArthatvAca na syaat| taIi tantranivRttvartha havigrahaNaM / kathaM haviyyasya homa eva syAt na tntrmiti| nanu uttaratra vidhAnAnna tantraM prApnotIti ca zaGkA na kaaryaa| tarhi vivAhe'pi tanvanivRttiprasaGgAt / tatra cevyate tntrN| homamanvAnAha // 1 // agnihotradevatAbhyaH somAya vanaspataye 'gnISomAbhyAmindrAgnibhyAM dyAvApRthivIbhyAM dhanvantaraya indrAya vizvebhyo devebhyo brahmaNe // 2 // agnihotradevatAbhya iti vidhAyako na mntrH| tthaa'rthprtoteH| agnihotrazabdo'yaM dravye karmaNi ca vrtte| tatrAgnihotradevatAbhya iti kiM dravyadevatA grahyante uta karmadevatA iti saMzayaH / kA: punarravyadevatAH / 'rudrAdyA raudragavimat' ityAdyAH zrutAvunAstA na sambhavanti / bhnimaatrtvaat| tena karmadevatA grAhyante / evaJcedagnirsahapatirityevamAdyA api prApnuvantoti zaGkA na kaaryaa| taasaamnitytvaat| kaastiii| agniH sUryaH prajApatizcobhayatra / zrutau cAsya smygupdeshH| 'tasya vA etasyAgnihotrasya' For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAzvalAyanIya [1. 2. 4] ityaadi| somAya vanaspataya *ityeko mantraH / vanaspatergaNatvena dRsstttvaat| 'agnirTahapatiH seomo vanaspatiH' iti| smaacaarshcaivmev| ityuko devyjnyH|| 2 // svAhetyatha baliharaNam // 3 // apreSitayAgatvAdeva svAhAkAre siddhe svAhAkAravacanaM jnyaapnaarth| etajJApyate / anyatra baliharaNe svAhAkAro na bhavatIti / tena caityabalo namaskAro bhvti| athazabda aanntyaarthH| itarathA karmAntaratvAt kAlAntare vA baliharaNaM syAt / brahmayajJasveSAM pUrvI vA syaat| uttaro vaa| manuSya yajJaratuttara ev| 'vaiznadevaM kRtvA atithimAkAkSed' itivacanAt // 3 // etAbhyazcaiva devatAbhyo'ya oSadhivanaspatibhyo gRhAya gRhadevatAbhyo vaastudevtaabhyH|| 4 // etAbhyaH prAgutAbhyo devatAbhyazcakArAdacyamANadevatAbhyazca / baliharaNaM kaary| evakAraH ponrvaacikH| bhUmI prAmasthAM pati kroti| brahmaNe svAheti hutvA'ntarAlamukkA'gya ityaadibhirjuhaati| gTahadevatAbhya iti mantraH na vidhaaykH| tathA vAstudevatAbhya iti c| yadi hi vidhAyakaH syAt ubhayavacanamapArthakaM syaat| gTahameva hi vAsvityucyate // 4 // * ityekAhutiriti kA. pu0 pAThaH / For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 2.6] ehyasUtre / indrAyendrapuruSebhyo yamAya yamapuruSebhyo varuNAya varuNapuruSebhyaH somAya somapuruSebhya iti prtidishaam||5|| diggahaNena catamro dizo graante| yatraiva pradhAnadevatAstatraiva puruSairbhavitavyamiti kRtvA pradhAnAnAmuttarataH puruSebhyo baliM haret // 5 // brahmaNe brahmapuruSebhya iti madhye // 6 // digdevatAnAM madhye pUrvoke antarAle // 6 // vizvebhyo devebhyaH // 7 // madhya eva // 7 // sarvebhyo bhUtebhyo divAcAribhya iti divA // 8 // madhya eva / divAgrahaNaM jJApanArtha kriyate / tena vaizvadevasya prAtarArambhaNaM bhvti| itarathA sAyamprAtarUpadezAt sAyamupakramaH svAt agnihotrvt| tcaanittN| ato divAgrahaNaM / tenAgnaye khAiti sAyaM juhuyAdityatra sAyamupakramaH // 8 // naktaJcAribhya iti naktam // 6 // divAcAribhya ityasya sthAne nata cAribhya iti nataM bhavati // 6 // For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org lAyanIye Acharya Shri Kailassagarsuri Gyanmandir rakSobhya ityuttarataH // 10 // [1.2.11] sarvAsAmuttarataH // 10 // svadhA pitRbhya iti prAcInAvItI zeSaM dakSiNA ninayet // 11 // // 2 // 'yajJopavItazauca ca' [shr09|1|10] iti yatra prAcInAvItitvaM nivotitvaM vA''cAryeNa na vihitaM tatra yajJopavItitvaM prAptaM / zrataH prAcInAvItitvaM vidhIyate / ninayediti vacanaM kriyAntarajJApanArthaM / tena baliharaNamidaM na bhavati / kimevaM sidhyati svAhAkAro na bhavati / nanu svadhAkAraH pradAnArthaH svAhAkAraJca pradAnArtha ityubhayeorekakA - ryakAritvena samAnajAtIyatvAt svadhAkArastasya bAdhako bhavati / naitadevaM / *samAnArthayoH samuccayo dRzyate / yathA somAya pitRmate khadhA nama iti svadhAnamaskArayoH tadadacApyAzaGkA syAt / kA punariyaM kriyA / piDhayajJaH / evaM ca kRtvA pitRyajJArthaM brAhmaNabhojanamanvahaM na karttavyamiti siddhaM / zeSagrahaNamAnantayarthaM / asatyasmin kriyAntaratvAtkAlAntare vA syAt / evamuktaM vaishvdevN| yasmin kasmiMzvi vaizvadevaM kAryaM na gRhya eveti niyamaH / kutaH / prAnidhAnAdivAhAgneH / yadi hi tatrAbhipretamabhaviSyat tameva pUrvaM brUyAt / pANinA ca vaizvadevaM kArya na pAtrAntareNa zakyatvAt // iti prathame dvitIyA kaNDikA // 0 // * samAnArthayoH sthAne pradAnArthayoriti so0 kA0 pu0 pAThaH / For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 3. 1] gtthysuutre| atha khalu yatra kva ca hoSyantsyAdiSumAtrAvaraM sarvataH sthaNDilamupalipyollikhya SallekhA udagAyatAM pazcAtyAgAyate nAnAntayAstisro madhye tadabhyukSyAgniM pratiSThApyAnvAdhAya parisamUhya paristIrya purastAdakSiNataH pazcAduttarata ityudakasaMsthantUSNIM paryukSaNam // 1 // athazabdo'dhikArArthaH / ita uttaraM yAni vakSyante teSAmevAyaM homavidhirbhavatIti / tena vaizvadevaH kacagrahaNena prANyamANo hoyyadharmo na bhavati / khlushbdo'paarthkH| mitAkSarezcanarthaka iti vacanAt / yatra-kaca-grahaNamaharahaH kriyaantrvidhyaashngkaanivRtty)| yatra kva ca hoyyanasyAditi homamanUdya dharmavidhiH / tarhi yatreTavAstu kvaca-grahaNamanarthakaM / na. tantrapratiSedhaviSaye'pyaupAsanAgniparicaraNe etatsUtravihitaparisamUhanaparistaraNaparyukSaNanAM prApyartha kvc-grhnnN| lekhAdayo na santIti vkssyaamH| dUSumAtrA mAtrA yasya sthaNDilasya tdissumaatr| ekasya mAtrAzabdasya lopH| ussttrmukhvt| tacca tadavaraJca dRssumaanaavrN| avaraM nikRSTamityarthaH / sarvataH sarvAsu dikssu| catasRSvityarthaH / catasRSvapi dikSu dUSumAcapramANaM tato'dhikaM vA caturasraM sthaNDilaM gomayenopalipya SaT lekhA ullikhet / SaD-grahaNaM kathaM / SaTsvapi lekhAsu agneH sthApanaM yathA syAditi kenacidyajJiyena zakalena sthaNDilamadhye udagdIghIM prAdezamAtrAM nyUnAM vA lekhAmagni pratiSThApanadezasya pshcaalikhet| For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 12 yAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1. 3. 2] nAtyasaMsargArthaM / tasyA antayonInA asaMsRSTe prAgAyate lekhe likhet| tatastistro madhye saMsRSTAH prAgAyatAH lekhAH likhet / zakalaM tatraiva nidhAya / sthaNDilamabhyucya zakalaM nirasyApa upaspRzyAbhyAtmamagniM pratiSThApyAnvAdadhAti / tato'tidezaprAptaM barhiSa dUmasya ca sannahanaM karoti / zranvAdhAnaM nAma kamIGgatvena iyeostisRNAM samidhAM abhyAdhAnaM / tataH parisamUhya parisamUhanaM nAmA'gneH samantAt parimArjanaM / taccAgnihocavat / tataH paristIrya / purastAddakSiNata: pazcAduttarata ityevaM / udaksaMsthavacanaM ekaikasyAM dizyudaksaMsthatAprApyarthaM / athavA dUtyudaksaMsthamiti pRthagyogaH / nipAtAnAmanekArthatvAditizabda evamprakAre / evaMvidhaM yatkarma sarvadiksambaddhaM parisamUhanaparyukSaNazirastrirundanAdikaM tadaparAjitAyAM dibhyArabhyodaksaMsthaM kaarymityrthH| tatastUSNIM paryukSaNaM karoti / tUSNIM grahaNaM mantravarjamanye dharma agnihotradRSTA bhavantItyevamarthaM / tristrirekaikaM punaH punarudakamAdAyAdAyAnte ca karmaNAM paryutam / ubhayatra ca parisamUhanapUrvakatvamityatra punaH parisamUhanavidhAnaM madhye paristaraNasiddhyartham / etasmin kAle uttarato'gnerapaH praNayati camasena kAMsyena mRNmayena vA / uttaratra ninayanadarzanAt // 9 // pavicAbhyAmAjyasyAtpavanam // 2 // kAryamiti zeSaH / atha kiMlakSaNe pavitre kathaM vA utpavanaM kAryamityetadvayaM nirNetumAha // 2 // For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ehysuutr| [1. 3. 3] mRhysuutre| apracchinnAgrAvanantargabhI prAdezamAtrau kuzA nAnAtayArthahItvAGguSThApakaniSThikAbhyAmuttAnAbhyAM pANibhyAM savituSTvA prasava utyunAmyacchidraNa pavitreNa vasAH sUryasya razmibhiriti prAgutpunAti sakRnmantreNa histUSNIm // 3 // prazabdaH sUkSmacchinnAgrayoranivRttyarthaH / na vidyate antarmadhye garmI yayostI tathokI / prAdezamAtrI kuzau / evaMlakSaNayuko kuzA pvitrsNjnyo| naanetysmaatheN| pavitre antayoramaMspRSTe aGguThopakaniSThikAbhyAmuttAnAbhyAM pANibhyAM rahItvA prAgutpunAti sakRnmantreNa dvistuussnniiN| prAgitipAThaH kaaryH| prAGiti pulliGgapAThe tu kartuH prAGmukhatvaM syAt / tacca pribhaassaasiddhN| nanu karmaNazcApi prAtvaM tata eva siddhN| satyaM / tattu zAstrAntaradRSTaM punraahaarnivRttyrthN| tena jJAyate zAstrAntaradRSTAnAmavirodhinAM pAtrAsAdanAdInAmicchAtaH kriyeti| itthaM hi zAstrAntare dRssttN| paristaraNakAle uttaratA'gne kAMzciddarbhAnAstIrya brahmavatma karmasu dakSiNato'gnerapi kAMzcidInAstIrya tato'gniM paryukSya udagagne Su inda nyaJci pAtrANi prayunakti ubhAbhyAM paannibhyaaN| ayaM paatraasaadnkrmH| 'prokSaNapAtramatha svayuktaM pAtramapAM praNayanAya viziSTam / bhAjanamAjyahavigrahaNAthai vidhAmatho parimAdaya dIn' // iti| AjyahomeSu darvomatsu tu karmavayaM kramaH / For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 14 [1. 3. 3] sthAlIJcaroH prokSaNabhAjanaJca darvovo sAdaya darvime / pAcaM praNItArthamathAjyapAtramimaM krameNa kramavit kuzezca // tateA'pracchinnAgrAtrityukralakSaNe pavitre gTahItvA prokSaNapAce nidhAyApa zrasicya tAbhyAM trirutpUya uttAnAni pAtrANi kRtvA visrasyemaM sarvANi pAtrANi prokSati / tataH praNItA - pAtraM pratyaganenidhAya tasmiMste pavitre antarddhAyAdbhiH pUrayitvA gandhAdi prakSipya pANibhyAM pAtraM nAsikAntamuddhRtyottarato'gniM darbheSu nidhAya darbhaiH pracchAdyAsAdayediti / zrAcAryasya tu pUrNapAtraM kAryaM / anyasya tu krnne'bhyudyH| akaraNe na pratyavAya ityAzayaH / itthaM cAnyazAstre dRssttN| pUrNapAtra nidhAnAnantaraM tatrasthe pavitre gTahItvAjyasthAlyAM nidhAyAjyamAmicyodagaGgArAnapohya teSvadhizrityAjyamavajvalayet / dve darbhAgre pracchidya prakSAlyAjye pratyasya punacalatA tenaivAlmukena ciH pariharet yenAvajvalanaM kRtaM / tataH zanaiH udagudAsyAGgArAnatisRjya tatrasthamevAjyamutpUya pavitre tvadbhiH procyA nau vinikSipediti / AcAryasyotpavanaM nityam / anyatyAkSikaM / pUrvavadityAkUtaM srukssruvasaMmArjanamapyanyazAstre dRSTaM / tasyApIcchAtaH kriyA / anayoH sammArga ucyate / dakSiNena hastenAbhI gTahItvA savyena kAMzcidabhInAdAya sahaivAgnau pratApya juhaM nidhAya dakSiNena pANinA sruvasya vilaM darbhAgrairvilAdArabhya prAgapavargaM triH saMmRjyAdhastAda greNaivAgramabhyAtmantriH saMmArSTi / tato darbhANAM mUlena daNDasyAdhastAt vilapRSThAdArabhya yAvadupariSTAdvilaM tAvatriH maMmArSTi / athA'dbhiH procya sruvaM niSTapyAjyasthAcyAM nidhAyodakspRSTaireva Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIye For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 3. 4] gRhysuutre| darbherjuhUM caivameva samArTi / tato dInabhiH prakSAlyAnAvanupraharet / evaM sNmaargH| viSTakRdante cenasanahanAnAmagnau prAsanaM dRSTam / anyadapi yadasmacchAstrA'viruddhaM parazAstre dRSTantadapIcchAtaH kAryamiti jJApayituM prAgutpunAtoti punarAhArapratiSedhaH kRtaH / kiJca utpanAti trirityeva vAcyaM laaghvaarth| tathA mati sarvatraiva kamAvRttAvityanena sanmantreNa vistUSNIM iti siddhyati / evaM siddhe idaM vacanaM gTahye karmAvRttau mantrAvRttirbhaviSyatItyevamartha / pUrvayogaH kimarthaH / asyAdhikArArtha dUti cet / tahiM prAgutAnAtyAjyamityatraiva vAcyam / atha pavitrasaMjJArthaH tarhi kuzau pavitre ityatraiva vAcyam / ucyte| pUrveNamantrakamutyavanaM vidhIyate / anena tu smntrkN| tatra vaitAnike amantrakaM gTahye karmaNi samantrakamityevaM vinivezaH // 3 // kRtAkRtamAjyahomeSu paristaraNam // 4 // kRtireva kRtN| kRtaJca akRtaJca yasya tat tathokaM / Ajyameva yatra haviH sa prAjyahomaH / anyathAjyagrahaNamya vaiyyarthaM syAt / sarvatra hyAghArAdayaH sanyeva / zrAjyahomeSu paristaraNaM kArya vA na vetyarthaH / ayaM ca paristaraNavikalpo yatrAgrahaNamasti yathA 'zrAjyAhutIrjuhuyAt' iti tatraiva bhavati na punaranAdiSTAjya homeSu / yadyanAdiSTahomevapyayaM vikalpaH syAt tatrAjyagrahaNamapArthakaM syAt // 4 // For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAzvalAyanIye tathAjyabhAgI pAkayajJeSu // 5 // tatheti kRtaakRtaavityrthH| pAkayajJeSu sarveSvAjyabhAgI kA vA nvetyrthH| pAkayajJagrahaNamAjyahomAdhikAranivRttyartham // 5 // brahmA ca dhanvantariyajJazUlagavavarja // 6 // tatheti vrtte| pAkayajJeSviti c| brahmA ca sarveSu pAkayajJeSu kRtAkRto bhvti| dhanvantariyajJaM zUlagavaM ca varjayitvA / atha tayornityo bhavati uta naiva bhavati / tiyo bhavatatIti bramaH / kutaH / tayorupadezAt / 'brahmANamagniM cAntarA vai vaidyaM caritravantaM brahmANamupavezya' iti c| tarhi tasmAdeva nityo'stu kimaneneti ca zaGkA na kaaryaa| asmin vikalpa pratiSedhe'sati upadezasya pakSe kRtArthatvAt / tayorapi brahmA caulavat kRtAkRtaH syAt / brahmAsti cet praNotApraNayanAt pUrva samastapANyaGguSTho bhUtvA'greNAgniM parItya dakSiNataH kuzeSu 'nirastaH parAvasuH' iti tRNaM pratyagdakSiNAnirasya 'dadamahasI vamoH sadane modAmi' iti mntrnnepvishet| tato hahaspatibrahmA brahmasadana AziSyate 'vRhaspate yajJaM gopAya' ityantaM brahmajapaM japet / tato 'brahmanapaH praNevyAmi' iti katA'tisRSTo 'bhUrbhuvaH khaIhaspatiprasUtaH' iti japitvA 'OM praNaya' ityatisRjet / kecidatimarjanaM pratyatisarjanaJca necchnti| kaunte *prAyazcittAni saMsthAjapaM ca kuryAt / sarvadA yajJamanA bhavedudamukhazca // 6 // * sarvaprAyazcittAnoti so0 kA0 pu0 pAThaH / For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 3.6] ehysuutre| amuSyai svAheti juhuyAt // 7 // kacinnAmadheyena homa uktaH / 'sAvizyai brahmaNe' ityAdi / kacinmantreNa homa uktaH / 'agne naya supathA rAye asmAn' iti catasRbhiriti / yatra tu nobhayathA tatra tu nAmadheyena kathaM homaH syAt ityetat sUtraM / prAjApatyasya sthAlIpAkasya hutvA kAmyAzcarava ityAdau // 7 // agnirindraH prajApatirvizvedevA brhmtynaadeshe||8|| yatra homasthAnAdezaH karmaNazcAdezasta tretA devatA hotavyAH / kutra / jaatkrmaadau| tahi rathArohaNe'pi syaat| evaM taIi anyathA vyAkhyAsyAmaH / yatra homazcAdyate na mantraH caulakarmAdau 'neke kAJcana' [gtt01|4|6] pakSe tatAbhyo devatAbhyo juhoti| mantrAnAdeza itoyameva vyAkhyA sAdhvI / mantra prakaraNatvAt / tena jAtakAdau na homo'sti| anye tu pUrvAtadoSaparihAreNa varNayanti / yatra parazAstre homacodyate svazAstre tu karmamAtra tatraitA devatA bhavantIti / kv| jAtakarmAdau // 8 // *ekabarhirAdyAjyasviSTakRtaH syustulyakAlAH // 6 // ekabahirAdiryaSAM pAkayajJAnAM te tthoktaaH| tulyakAlA ekakAlAH / ekasmin kAle yadyaneke pAkayajJAH kAryatvena prAptAH tadA te samAnatantrAH kAryA ityrthH| kimudaahrnnN| yadA parvaNi rAtrI kAma utpadyate tadA kAmyapArvaNayorekakAlatvaM / yadA * ekabahiribhAjyetyAdipAThaH sarvatra parantu TIkAsammataH / For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 yAzvalAyanIye [1. 1. 1] vA''grayaNA''zvayujI karmaNI zrAzrayujyAM kriyate tadA tayeorekakA - latvaM / barhirAdigrahaNasya tantropalakSaNArthatAM spaSTayituM yajJagAthAbhudAharati // 8 // Acharya Shri Kailassagarsuri Gyanmandir tadeSAbhiyajJagAthA gIyate / pAkayajJAn samAsAdya ekAjyAnekabarhiSaH / ekasviSTakRtaH kuryAnnAnApi sati daivate // 10 // iti // 3 // tasminnarthe eSA yajJagAthA'bhigIyate padyate / bahan pAkayajJAmekasmin kAle samAsAdya prApya ekAjyA nekabarhiSaH ekasviSTakRtaH kuryAcAnApi sati devate / na pratidevataM tantramAvartayitavyamityarthaH // 10 // // 3 // iti prathame tRtIyA kaNDikA // 0 // udagayana ApUryamANapakSe kalyANe nakSatre cAlakarmeopanayanagAdAnavivAhAH // 1 // anena caulakarmIdInAM kAlo vidhIyate / udag yadA gacchatyAdityaH tadudagayanaM / tathA lokaprasiddheH / zrApUryamANasya candrasya yaH pakSaH sa tatheoktaH / sahi mAsasya ca pakSasya ca kartI / athavA zrApUryamANazcAmI pacazca zrApUryamANapakSa: / sahi candrarazmibhirApUryate zukapata ityarthaH / jyotiHzAstrAviruddhaM kalyANaM nakSatraM / cola For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 8. 3] rhysuutre| karmeti caulasyaiva saMjJAntaraM natu vratAdezAnAmayaM kAla vyate / sa kathaM prApnoti / upanayanAtidezAt / taIi atra godAnagrahaNamapArthakaM caulAtidezAt / ucyte| samAvartanAthai godAnagrahaNaM / 'godAnikaM karma kurvota' iti karmagrahaNaM yathA karmaNe'nyaniyame vAgyamanAdikaM nivartayati tathA kAlamapi nivartayet / tasmAt godAnagrahaNaM yatra godAnagandho'pyasti tatrApi yathA syAt / tarhi samAvartanagrahaNameva kAryam / ucyate / lAghavArthe godAnagrahaNam // sArvakAlameke vivAham // 2 // eke prAcAryAH sarvasmin kAle vivAhamicchanti / nodagayamAdiniyamaH / teSAM ko'bhiprAyaH / doSazravaNAt 'tumatyAM hi tiSThantyAM doSaH pitaramRcchati' iti / anye ca laukikA doSAH samutpadyante // 2 // teSAM purastAt catasa AjyAhutIrjuhuyAt // 3 // teSAMgrahaNaM kimrthN| vivAhasthAnantaratvAt sarveSAM prApyarthamiti cet| tanna drshnaat| sarveSAM syuH yadayaM vivAhe caturthImityAha / ucyte| teSAM sambandhinyaH antarvartinyaH etA pAhatayo bhavanti nata tebhyaH pUrva bhavantItyevamayaM tessaaNgrhnnN| tarhi purastAd-grahaNamapArthakaM / n| prayojanamupariTAdacyAmaH / saGkhyAvacanaM kimarthaM / tatraike bruvte| yatra parimANavacanaM pratyagrahaNaM vA D 2 For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cyAzvalAyanoye 1. 4. 5] nAsti 'dhAtA dadAtu dAzuSa iti dAbhyAM' ityAdI tatra kathaM pratyAdezaM homaH syaaditi| tadasat / ekamantrANi krmaanniitinyaayaat| api ca / svAhAkArAntarmanTeriti pratimantraM svAhAkAraH prAptaH sa ca pradAnArthaH / naca tamatikramya hotavyamiti yukta vAmasya vidyamAnAyAM gt| tena sarvatra pratyacameva homa iti siddhaM / kA punarasya gatiH / tatraike niyamArthamiti prAhuH / mamuJcayapakSe'pi kathaM catasra eva syuH na bahya iti kathaM prayogaH ekaikasyA Rco'nte ekaikA Ahutiriti / tdpyst| prAdhAnyenAhutividhiprakaraNatvAt Ahutisamuccaya eva na mantrasamuccayaH / kimarthaM tadiM niyamArthameva catastra eva syuriti / tenAjyabhAgI na bhavataH / tarhi viSTakadapi na syAt / na / purastAniyamArtha hi purastAdahaNaM kRtN| aAghArau tu sta eva anaahutitvaat| prAjyagrahaNaM paristaraNavikalpArtham // 3 // agna AyUMSi pavasa iti tisRbhiH prajApate na tvadetAnyanya iti ca vyAhRtibhivI // 4 // catasRbhiH / catasRNAmeva hi sUtre vyAhRtimaMjJA kRtA / vyAhRtibhizca bhUH svAhetyAdibhiH // 4 // samuccayameke // 5 // eke prAcAryAH RgAhutInAM vyAhRtyAhutInAM ca samuccayamicchanti / tenASTAhutayaH // 5 // For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 4.7] gTahya suutre| naike kAJcana // 6 // eke prAcAryAH kAmapyAhutiM necchanti / naika ityeva vakravye kAJcanagrahaNamRgAhutonAM vyAhRtyAhutInAM cAyaM pratiSedho yathA syAt-kimzabdasya sarvanAmatvAt sarvanAmnAJca prakRtaparAmarzatvAtanyAstvAhutayo hotavyA ityevamarthe / tenA'nAdezAtayaH siddhAH // 6 // tvamaryamA bhavasi yat kanInAmiti vivAhe catuthoM // 7 // // 4 // . atra sNshyH| pUrvasyA bAdha utotkarSa iti / utkarSa iti brUmaH / asamAnajAtitvAt / samAnajAtereva hi bAdho vihitaH / eSa samAnajAtidharma iti tacchabdacoditazca samAnajAtirbhavati / yathA / atha sAmidhenyaH tAH sAmidhenya iti| atra ca tacchabdacoditatvAt na baadhH| api tatkarSaH / yathA 'pratiprasthAtA vAjine batIyaH' ityatra zrAgnIdhrasyotkarSaH tadvadatrApi / api c| saGkhyAnidiyo na pUrva baadhte| yatra tu bAdhate tatra sthAnagrahaNaM karoti / yathA hatIyAhutisthAne mhaavrtmiti| tasmAt utkarSa iti siddham // 7 // iti prathame caturthI kaNDikA // 0 // For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 yAzvalAyanIye [1.5.4] kulamagre parIkSeta ye mAtRtaH pitRzceti yathoktaM pura stAt // 1 // Acharya Shri Kailassagarsuri Gyanmandir T *kulazabdenobho vaMzau mahApAtakAdirahitAviti siddhI tathA'pasmArAdidoSarahitAviti kulamagre prathamaM parIkSeta / kathaM / ye mAtRtaH pitRtazceti yathoktaM purastAt / / " ye mAtRtaH pitRtazca dazapuruSaM samanuSThitavidyAtapobhyAM puNyaizca karmabhiryeSAmubhayato vA brAhmaNyaM ninayeyuH piTata' iti / zragrevacanaM badhUvaraguNebhyaH kulameva pradhAnaM syAt ityevamarthaM // 1 // atha varaguNamAha / buddhimate kanyAM prayacchet // 2 // arthadarzinI buddhiH / buddhimate kanyAM prayacchet // 2 // atha kanyA guNamAha / ko'rthaH / yaH zAstrAviruddhaH / tadate buddhirUpazIla lakSaNasampannAmarogAmupayaccheta // 3 // buddhirUpazIlalakSaNairyuktAM rogavarjitAM kanyAmupayaccheta striikuryaat| yatra svamano ramate tadrUpaM // 3 // lakSaNAnAM duragAhalaM malA parIkSAntaramAha / durvijJeyAni lakSaNAnIti // 4 // lakSaNAni durjeyAnIti kRtvA evaM parIkSeta // 4 // * kulazabdenetyAdirahitAvityantaM seo0 cyAdarzapu0 nAti / + ye mAtRta ityArabhya piTake ityantaM saM0 pu0 nAsti / For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhysuutr| aSTA piNDAn kRtvA Rtamagre prathamaM jajJa Rte satyaM pratiSThitaM yadiyaM kumAryabhijAtA tadiyamiha pratipadyatAM yat satyaM tadRzyatAmiti piNDAnabhimanvya kumAroM brUyAdeSAmekaM gRhANeti // 5 // kSetrAdibhyo'STamyA mRdamAhRtyA'To piNDAn kRtvA 'tamagre' ityanena mRtpiNDAnabhimanya kumAroM brUyAdeSAmekaM gtthaannevi| punaHpiNDagrahaNaM kumAryA abhimantraNaM mAbhUt / sApi hi dvitIyA nirdiyA // 5 // kSetrAccedubhayataHsasyAdRhNIyAdannavatyasyAH prajA bhaviSyatIti vidyAhoSThAt pazumatI vedipurISAbrahmavarcasvinyavidAsinA hudAt sarvasampannA devanAkitavI catuSpathAddipravAjinIriNAdadhanyA zmazAnAt patinI // 6 // // 5 // ubhayataHsasyAt kSetrAdAhRtaM mRtpiNDaM gTahIyAt cet asyAH prajA annavatI bhaviSyatIti vidyAt / evamuttaratrApi neyaM / yadekasmin saMvatsare dviH phalati tadubhayataHmasyaM kSetraM / apavRtte karmaNi yA vedistasyAH purISaM / avidAsihado nAmA'zaSyaM hudaM / devanaM dyUtamyAnaM / yatroptabIjaM na prarohati tadiriNaM / dvau pravrajatIti For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAzvalAyanIye [1. 6. 10 viprvaajinii| khairiNIti yAvat / patiM hantIti ptinii| atra prajAstutinindAdvAreNa saiva stutA ninditA ceti mantavyaM / uttarastrabhivAkyaiH saiva nindyate // 6 // iti prathame paJcamI kaNDikA // 0 // alaMkRtya kanyAmudakapUrvI dadyAdeSa brAhmo vivaahH| tasyAM jAto hAdazAvarAna hAdaza parAna punaatyubhytH| Rtvije vitate karmaNi dadyAdalaMkRtya sadaivo dazAvarAn daza parAna punaatyubhytH| saha dharma carataM iti prAjApatyo'STAvarAnaSTa parAna punaatyubhytH| gomithunaM dattvopayaccheta sa ASaH saptAvarAn sapta parAn punaatyubhytH| mithaH samayaM kRtvopayaccheta sa gaandhrvH| dhanenApatASyopayaccheta sa aasurH| suptAnAM pramattAnAM vApaharet sa paishaacH| hRtvA bhittvA ca zISINi rudatoM rudo haret sa rAkSasaH // 1 // // 6 // kanyAmalaGghatya udakapIM ddyaat| eSa vivAho brAhmamaMjJo bhavati / tasyAM kanyAyAM jAto dvAdazA'varAnutpatsyamAnAn dvAdaza parAn punaati| ubhayato mAtaH pittazcetyarthaH / evamuttaratrApi neyaM / vitate karmaNIti vaitAnike karmaNotyarthaH / miyAmamayakaraNaM nAma tvaM For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 7. 1] gtthysuutre| 25 mama bhAyI bhava ahaM tava puruSo bhavAmotyevaMrUpo vivAho gAndharvasaMjJaH / kanyApitre dhanadAnena yo vivAhaH sa AsuramaMjJaH / suptebhyaH pramattebhyo'sAvadhAnebhyaH kanyAmapahRtya yo vivAhaH sa pishaacmNjnykH| yuddhaM kRtvA kanyAmapahatya yo vivAhaH sa rAkSasasaMjJakaH / evamete'TA vivAhAH / tatra pUrveSu caturSu pUrvaH pUrvaH prazastaH / uttareSu caturSu uttarottaraH pApIyAn / tatra pUrvA braahmnnsy| dUtarayoH pratigrahAbhAvAt ArkhiyAbhAvAcca / gAndharvaH kSatriyasya. purANe dRSyatvAt / rAkSasazca tasyaiva. yuddhsNyogaat| Asurastu vaizyasya. dhanasaMyogAt / itare trayo'niyatAH // 1 // iti prathame SaSThI kaNDikA // 0 // atha khalUccAvacA janapadadharmA grAmadhIzca tAnvivAhe pratIyAt // 1 // athshbdo'dhikaaraarthH| yadakSyate tadivAhe veditavyamiti / *khalataH / uccAvacagrahaNaM kthN| ete janapadadharmAdayo nAnAprakArAH kriyeran naikena kI smuccerniti| janapadadharmA dezadhAH / grAmazabdena ngrmucyte| dharmazabdAdeva dvitIyAnirdeze sati anvaye siddhe tAnitivacanaM kuladharmA api kAryA ityevamartha / tAn tAdRzAnityarthaH / vivAhAdhikAre punarvivAhagrahaNaM kRtsne vivAhe yathA * khalu ruktaH iti saM* pu0 pAThaH / parantu khalUktariti saadhuH| For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 yAzvalAyanoye [1. 7. 3.] syurityevamartha / dUtarathopayamanakAlAduttarakAlaM vihitatvAdupayamane na syuH / upayamanaM nAma kanyAyAH sviikrnnN| pratIyAditi kuryAdityarthaH // 1 // __ yat tu samAnaM tadakSyAmaH // 2 // kimrthmidN| yathA anyAnyupadezAdeva sarvatra bhavanti pAvaNAdIni tayedamapi syaat| niyamArthaM tahi janapadAdidharmANaM vakSyamANadharmANaM ca virodhe sati vakSyamANameva dharma kuryAt / janapadAdidharmamiti yadakSyAmastat sarvatra samAnamevetyarthaH / *vaideheSu madya eva vyavAyo dRssttH| gTahye tu 'brahmacAriNe trirAtram' iti brahmacarya vihitaM / taba yahokameva kurthAt na dezadharmamiti siddham // 2 // pazcAdagneISadamazmAnaM pratiSThApyottarapurastAdudakumbha samanvArabdhAyAM hutvA tiSThan pratyaGmakhaH prAmakhyA AsInAyA gRhNAmi te saubhagatvAya hastamityaGgaSThameva gRhNIyAdyadi kAmayIta pumAMsa eva me putrA jAyeraniti // 3 // agnipratiSThApanottarakAlaM pazcAdagnerdaSadamagmAnaM pratiSThApya uttarapUrvadeze udakumbhaM pratiSThApayet / tata zrAjyasya barhiSi sAdanAntaM * kvaciddezaghu iti saM0 pa0 pAThaH / + rahe tu iti saM0 pu. pAThaH / * grahAkta miti saM0 pu. pAThaH / For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.7.3] gRhyasUtre / kRtvA samanvArabdhAyAM vadhvAM mAbhvAdhAnAntaM hatvA tataH pUrvoktA AjyAjatIrDalA tiSThan pratyaGmukhaH prAGmukhyA AsInAcA aGguSThameva gRhIyAt gRhAmItyukkA putrakAmazcet / mantrastuttarayorapi hastagrahaNayorbhavatyevAyaM / dRSat prasiddhA / zrazA tatputrakaH / tatrobhayoH pratiSThApanaM middham / evaM cet doSaH / ' azmAnamArohayati' [gtt01| 7 / 7] ityatra putrakArohaNaM syAt / tarhi azmagrahaNaM tasya vizeSaNaM syAt / dRSadamazmAnamiti amayomityarthaH / mRNamayyapi hi loke dRSaddidyate / tarhi putrakapratiSThApanaM na syAt / na / syAdeva maGgalArthatvAt / dakSiNataH patyupavizet. uttarataH patiriti zAstrAntare dRssttN| ssruveNa homa: sAdhanAntarA'nupadezAt / evambhUtAvyakta hometyanenaivAvasthAne siddhe 'tiSThan samidhamAdadhyAd' [zrI . ] ityatra tiSThan-grahaNaM kathaM / anyatrAsInasya karmaNi syurityevamarthaM / tato'trApyAsInaprAptaiA tannivRttyarthaM tiSThan - grahaNaM / pratyaGmukha iti prAGmukhatvanivattyarthaM / 'tasya nityAH prAJcazceSTAH [zrau 0119] ityanena prAGmukhatve siddhe prAmukhyA zrAsInAyA iti vacanaM pratyaGmukhAdhikAranivRttyarthaM / zrAmInAyA ityetat kathaM / ita uttaraM vadhvA vihitaM karma tiSThantyA syAdityevamarthaM / 'uttAnottAnaM pANiM gRhNIyAt nIcena cottAnam' iti zAkhAntare dRSTaM / putrazabdaH puMsi striyAJca smRtaiau dRSTaH / 1 'ta vA kRtA vApi yaM vindet sadRzAt sutaM / pautrI mAtAmahastena dadyAt piNDaM hareddhanaM // iti // [manuH 6 / 136 ] dauhitreNa mAtAmahaH pautrI bhavati ityarthaH / loke ca duhi E 2 For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cyAzvalAyamoye [1. 7.6] tari putvazabdaM prayuJjAnA dRzyante ehi putteti| mantre ca dRshyte| 'pumAMste putto jAyatAm' iti / tasmAt pumAMmaH putrA iti vizeSaNaM / athavA / punnAmno narakAt yasmAt pitaraM trAyate sutaH / tasmAt putra iti proktaH svayameva svayambhuvA // iti // [manuH 138] evaMvidhaH sa puttro jAyeta na prathamaprakRtimAtramityevamarthamubhayograhaNam // 3 // aGgulIreva striikaamH||4|| evakAro'GguSThanivRttyarthaH / strIkAmo duhidakAma ityarthaH // 4 // romAnte hastaM sAGguSThamubhayakAmaH // 5 // ubhayakAmaH puttraduhiTakAmaH aGguSThAGgulIbhiH saha hastaM gTabIyAt // 5 // pradakSiNamanimudakumbhaJca triH pariNayan japati / amohamasmi sA tvaMsA tvamasyamAhaM dyaurahaM pRthivI tvaM sAmAhamak tvatAveha vivahAvahai prajAM prajanayAvahai sampriyA rociSNU sumanasyamAnA jIveva zaradaH zatamiti // 6 // agnimudakumbhaJca triHpradakSiNaM vadhUH strIH pariNayan japati / For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 7.8 gtthysuutre| 24 amohmsmiiti| udakumbhagrahaNamanyeSAM yajJapAtrANa bahiHkaraNArthamitye ke| anye tu vivAhe yadanyad dRSTaM pAtraM azmA tasyaiva bhiHkrnnrthmiti| trigrahaNaM pariNayanena sambadhyate uta jpen| yadi pUrveNa tarhi sakajjapaH syAt / atha japena tahi sakRt prinntiH| pUrveNeti bruumH| kutH| pariNIya pariNIyeti tasya bahutvaM drshitN| japazca pariNayAGgamiti kRtvA yAvat prinnynmaavrtte|| 6 // pariNIya pariNIyAzmAnamArohayatImamazmAnamArohAzmeva tvaM sthirA bhv| sahasva pRtanAyatA'bhitiSTha pratanyata iti // 7 // vIbhAvacanaM sarvapariNayaneSvazmAnamArohaNaM kaaryitvymityetdrth| athAsya karmaNaH kaH kaH / AcAryaH / kutH| vkssyti| 'zirasI udakumbhenAvasicya' [gTa 0 1.7.20] iti| vayaMkartRtve sati avasecanaM kartuM na zakyate / tdst| *zrAcAryeNa hyayaM visRSTo vivAhaM karoti / udakumbhagrahaNantu tatrasthamudakumbhaM lkssyti||7|| vadhvajalA upastIrya bhrAtA bhrAtasthAno vA dilIjAnAvapati // 8 // tato badhvaJjalI upastorya vadhvA bhAtrAdiIilAjAnAvapati / varo jaamdgnyshcettiH| tataH zeSaM pratyabhighArya avadAnaM ca pratya * vara eva kA bAcAryeNe tyayaM pAThaH saM0 pu. vartate / For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 30 [1.7.12] bhighArayati / evamavadAyAvadAya tribhirmantrairjuhoti / bhrAtRsthAna: pitRvyaputro mAtulaputtrazca // 8 // vAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir cijamadagnAnAM // 8 // paJcAvattinAmityarthaH // 8 // pratyabhighArya haviH // 10 // haviHzabdaH zeSe vartate / yathA nAca havIMSIti // 10 // avattaJca // 11 // avadAnamityarthaH / upastaraNAbhighAraNe kaH karoti / bhrAtA / kutaH / samAnakartRtva nirdezAt / tadayuktaM / yadi hyatra bhrAtA'bhipretaH syAt vadhvajjalau bhrAtopastIryetyevAvacyat tasmAdara evaM karoti / yattUtaM samAnakartRtvanirdezAditi / tatra brUmaH / zrasamAnakartRkatve'pi hi kApratyayo dRzyate / yathA 'AjyAtiM jalA mukhyaM dhanaM dadyAd' iti home brahmA katI. dAne yajamAnaH ityAdiSu pUrvakAlatAmAtrameva vivakSitaM tadvadatrApi // 11 // eSeo'vadAnadharmaH // 12 // yatra yatrAvadAnamasti tatra tatraiSa dharmeo bhavatItyarthaH / madhyAt pUrvArdhAcca havivo'vadyatItyAdaiA // 12 // For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.7.14] gRhyasUtre / 31 aryamaNaM nu devaM kanyA agnimayakSata. sa imAM devA aryamA pretA muccAtunAmutaH svAhA / varuNaM nu deva kanyA agnimayakSata. sa imAM devA varuNaH pretA muccAtunAmutaH svAhA / pUSaNaM nu devaM kanyA agnimayakSata. sa imAM devaH pUSA pretA muJcAtunAsutaH svAhetyavicchindatyaJjaliM sruceva juhuyAt // 13 // ko juhoti / vadhUH / kutaH / zravicchindatyaJjalimiti strIliGganirdezAt / kasyaite mantrAH / vadhvAH / kutaH sA hi juhoti. mantraliGgAt. kanyA zragnimayakSateti / tadasat / nahi strINAM mantrevvadhikAro'sti / nanu kathaM patnIvAcane / tatra vacanamasti. atra tu sandigdhaM / tasmAt varasya mantrAH / mantraliGgAcca sa imAM deva iti hi parokSanirdezaH / yadi hi vadhvAH syuH sa imAM deva iti na syAt / yattakaM sAhi juhotIti / tatra brUmaH / anyasyA'pi mantro dRzyate / zradhvaryurjahoti hotA vaSaTkaroti / yattUtaM mantraliGgAditi / tatra brUmaH / na hyatreyaM kanyA'bhidhIyate. anyA eva tu kanyAH / yadIyamabhidhIyate bahuvacanaM nopapadyate / tathAbhUtazca pratyayaH / tasmAt varasyeti siddhaM // 13 // * apariNIya zUrpapuTenAbhyAtmaM tRSNoM caturthaM // 14 // prAptaniSedhaH kimarthaH / caturthahomaM kRtvA kathamamantrakaM parieyanaM syAdityevamarthamityeke / anye tu trINi pariNayanAnyAna For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 yAzvalAyanIye [1. 7. 15] ntaryaNoktAni. tatra trayo homAH. tatra kathaM pUrva pUrva pariNayanaM kRtvA pazcAt homaH syAditi jnyaapyitumiti| zUrpapuTaH koNaH / vRSNIvacanaM prjaaptijnyaapnaath| caturthagrahaNaM kathaM / etasya dravyasya viSTakRtaM na syAt. sa eva ca katI yathA syaaditi| tena vadhUrjuhoti // 14 // opyopya haike lAjAn pariNayanti tathottame AhutI na santripatataH // 15 // abhimatArthajJApanArthI shbdH| eke lAjAnopyopya pazcAt prinnynti| kimiti| tathA satyuttame AhutI na sannipatata iti kRtvaa| pUrvasmiMstu pakSe uttama AhutI sannipatataH / ko'yaM sannipAto nAma yadi pUrvAhutizirasi prkssepH| na tarhi kvacidapyasAvivyate. kiM punaH pUrvasmin pksse| athaanntyeN| na. tahasau dossH| pArvaNadau dRssttvaat| tasmAdayamarthaH / yathottame AhutI na sannipatatastathA krtvym| uttamayorAhutyormadhye pariNayanaM kartavyamityarthaH / kathaM vA na syAt. apariNIya erpputtenaabhyaatmmiti| anyAthai kRtamapIha madhye pariNayanaM nivartayet. atha vA pUrvasmin pakSe uttame snnipttH| atra tu na sannipatata iti vadan apariNoya-vacanaM caturthapariNayanArthamityasminnapi pakSe pUrva pariNayanaM kRtvA pazcAt homaH. na cAnantaryeNa homa. iti jnyaapyti| yadi tvAnantaryeNa homaH syAt sarvAsAmeva sannipAtAduttamayorAhutyoH pUrvasmin pakSe sannipAta iti nopapadyate // 15 // For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.07.19] gRhyasUtre / 33 athAsyai zikhe vimuJcati yadi kRte bhavataH // 16 // athazabda dUdAnoM sviSTakRnnivRttyarthaH / * zrasyA iti varasya nivRttyarthaH / yadautyanitye / dizadharmAdinA yadi kRte bhavataH / ke kRte bhavata ityAha // 16 // UrNAstuke kezapakSayeArbaDe bhavataH / pra tvA muccAmi varuNasya pAzAditi // 17 // pra tvA muccAmIti dakSiNAM zikhAM vimuJcati // 17 // uttarAmuttarayA // 18 // pretA muJcAmItyuttarAM zikhAM vimuJcati / varasya tu zikhe tRSNoM vimuJcati // 18 // athainAmaparAjitAyAndizi saptapadAnyabhyutkrAmayatISa ekapadyUrje dvipadI rAyaspoSAya cipadI mAyeAbhavyAya catuSpadI prajAbhyaH paJcapadyUtubhyaH SaTpadI sakhA saptapadI bhava sA mAmanuvratA bhava. pucAnvindAvahai bahuMste santu jaradaSTaya iti // 18 // athazabdaH pUrveNa tulyaH / enAM vadhUM. aparAjitA prAgudIcI. tatra saptapadAnyabhyutkrAmayati vadhU saptabhirmantraiH / vAkyasya sAkAGkSa * yasyai asthA ityarthaH / varanivRttyarthaJcaitaditi saM0 pu0 pAThaH / + yadi kRte bhavata iti grAmAdidharmANAmaniyatatvAditi saM0 pu0 paatth| F For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 yAzvalAyanIye [1. 7. 22] tvAt bhavAdazca yogyatvAt sannihitatvAcca pratyekaM sambadhyate / yathA rahasye ullikhAmoti zabdaH 'prANAya tvApAnAya tvA vyAnAya bollikhAmi' ityanye vAkye paThito'pi pUrvatrApi sambadhyate. tddtraapi| aitareyibhirapyuktaM. 'bhavAdi sarvatra samAnaM' iti / tena iSa ekapadI bhava / mA mAmanuvratA bhaveti sarvatra smbndhniiym|| 16 // ubhayAH sannidhAya zirasI udakummenAvasicya // saptame pade abhyutkrAmite tatrastha evobhayoH ziraso mantridhAya kenacidudakumbhamAnAyya tatrasthenodakena ziraso avasiJcati / athAjyena khiSTakRtaM juheAti // 2 // brAhmaNyAzca TaDDhAyA jIvapatnyA jIvaprajAyA agAra etAM rAtri vaset // 21 // grAmAntaragamane yadyantarA vamatiH syAt tadA evaMgaNayatAyAH brAhmaNyA gTahe'nantarAM rAtri vaset. vasatiM kuryAdityarthaH / khagrAme vivAhazcennAyaM vidhiH // 21 // dhruvamarundhatoM saptaRSIniti dRSTvA vAcaM visRjeta jIvapatnoM prajAM vindeyeti // 22 // // 7 // samApte home rAtrI dhruvAdIn dRSTvA vAcaM visRjeta 'jIvapatnI' iti mantreNa / idAnIM vAgvisarjanavidhAnAt homAdArabhya For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 8.2] myA suutre| 35 etAvantaM kAlaM vAco niyama iti gmyte| kasyAyaM vAgvisargaH / vdhvaaH| kutH| mantraliGgAt / tathA hi| jovaH patiryasyA: mA jiivptno| jIva iti kartari pacAdyac / 'ptyu| yajJamayoge [pA * 4 / 1 / 33] "vibhASA mapUrvasya' [pA 04 / 1 / 34] iti DIpapratyayo nazcAntAdezaH // 22 // dUti prathame saptamI kaNDikA // 0 // prayANa upapadyamAne. pUSA tvetA nayatu hastagRhyeti. yAnamArohayet // 1 // vivAhahomAnantaraM svagrahaM gantavyaM / tatra yadi grAmAntare grahaM sthAt. tathA mati tatra prayANe yadi yAnamupapadyate. tathA matyupapadyamAne yAne yAnamArohayet vadhU mantreNa / tena prayANe yaansthaa'niymH| yAnAdanyena zivikAdinA prayANe ca na bhavati mantraH / svagrAmavivAhapane svagTahagamane nAyaM vidhiH // 2 // azmanvatIrIyate saMrabhadhvamityarddharcena nAvamArohayet // 2 // yadyantarA nAvyA nadI syAt tadA'nenArddharcena nAvamArohayet. vadhUmiti zeSaH // 2 // For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAzvalAyanIye [1. 8.7] uttareNotvamayet // 3 // uttareNArddhana. atrAjahAmetyarddhana vadhUmudakaduttArayet // 3 // jIvaM rudantIti rudatyAM // 4 // nIyamAnA vadhUH yadi roditi bandhuviyogAt tadA etAapet / ayaM vidhiH svagrAme'pi bhvtyvishessaat|| 4 // vivAhAgnimagratA'jasannayanti // 5 // vivAhAnigrahaNaM agnivizeSa niymaabhaavshngkaanivRttyrthe| ajasragrahaNaM priyamANasya *nayanArthaM / tenAnyatra prayANe samAropaNaM kRitvA nayanaM gamyate / ayaJca vidhiH svagrAme'pi bhvtyvishessaat|| 5 // kalyANeSu dezavRkSacatuSyatheSu. mAvidan paripanthina iti japet // 6 // ___ kalyANeSu vivAhAdizobhaneSu dezavRkSaca tuSyatheSu etAJjapet // 6 // vAse vAse sumaGgalIriyaM vadhUritIkSakAnIkSeta // 7 // vasatI vasato IkSakAH santi cet tAnetayA iiksset| vAsAdanyatrekSaNe mntrH| vImAvacanaM prativasto mantraprApya) // 7 // * niyamArthamiti saM. pu. paatthH| kRitvA nayanamityatra kuryAditi saM0 pu. pAThaH / For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 8.6] grhysuutre| iha priyaM prajayA te samudhyatAmiti gRhaM pravezayet // 8 // anayA vadhU gTaI prveshyet| idamAdayo vidhayaH khagrAme'pi vivAhe bhavanti // 8 // vivAhAnimupasamAdhAya pazcAdasyA''naDuhaM camIstIrya prAgnIvamuttaralAma tasmina upaviSTAyAM samanvArabdhAyAm. A naH prajAM janayatu prajApatiriti catasRbhiH pratyUcaM hutvA. samajantu vizvedevA iti danaH prAzya pratiprayacchedAjyazeSeNa vAnakti hRdaye // 6 // agnipraNayanAntaM kRtvA'gnimupasamAdadhAti. samidhaH prakSiSya prjvlytiityrthH| tataH pazcAdasyA''naDUI carmAstRNati. prAgagrIvamuttaraloma aIloma. tato'nvAdhAnAdyAjyasya barhiSi sAdanAntaM kRtvA tasmin carmaNyupaviSTAyAM samanvArabdhAyAM vadhvAM. ibhAdhAnAdyAjyabhAgAntaM kRtvA. zrA naH prajAmiti catasRbhiH pratyacaM hatvA. tataH samaJjantvityacA danna ekadezaM svayaM prAzya vadhve prAzanArthaM ziSTaM dadhi prayacchet / sA tu vRSNIM praashnaati| mat prayuktasya mantrasya ubhayaprAzanArthatvAt ubhayArthatvam. nAviti dvivcnaat| zrAjyazeSeNa vA ubhayo hRdaye anakti. tenaiva mantreNa / hRdaye zrata UImiti vivRtyA pAThaH kAryaH. prgtthytvaat| tataH viSTakatAdi samA For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAzvalAyanIye [1. 8. 1.] payet / vivAhAgnigrahaNaM anyanivRttyarthaM / kathaM punaranyAgniprAptizaGkA. 'gTahyANi vakSyAmaH' [gTa 0 1 / 1 / 1] iti pratijJAtam / ucyte| dAyavibhAgakAle agniH parigTahyate cet. atrApyanyo'gniH prasajyeta. tannivRttyarthamidaM / api cAtra vivAhAniyahaNat na vivAhahomamAbeNa agnerTahyatvasiddhiH kintarhi gTahapravezanIyahome kRte| evamubhAbhyAM homAbhyAM grAhyatvasiddhiH naikeneti jnyaayte| tena grahapravezanIyahomAdAk darzapUrNamAsaprAptI pArvaNasthAlIpAko na kaaryH| paricaraNahomastu kArya eva. 'pANigrahaNAdi' [gTa * 1 / 6 / 1] iti vcnaat| vaizvadevaM ca kAryameva. tsyaamivishessvidhybhaavaat| tenAminAze homadayaM kAryamiti siddhaM / upasamAdhAyeti paastrnnkaalopdeshaath| athavA samAnakarTakatvamiddhyartha. tena yatropasamAdhAnagrahaNaM nAsti tatrA'nyo vopasamAdhAnaM kuryaat| tasminnitivacanaM carmastaraNAnantaraM *tntraantrmitijnyaapnaarthN| pratyucagrahaNaM kathaM. Rgante homaH sthAt na khAhAkArAnta ityevmrth| svAhAkAraM paThan juhuyaadityrthH| tena yatra pratyucagrahaNaM nAsti tatra svAhAkAraM kRtvA pazcAt haamH| zrAjyazeSeNa veti siddhavadupadezAt anAdeze zrAjyena homa iti gamyate // 6 // akSArAlavaNAzinI brahmacAriNAvalaMkuvANAvadhaHzAyinau syAtAM // 10 // vivAhAdArabhya ete niyamA bhavantyubhayoH / * tanlAntaramityasya sthAne aGgAntaraM kartavyamiti saM0 pu0 pAThaH / For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 2. 13] grhysuutre| *haiDimbikA rAjamASA mASA mugA msRrikaaH| lajhyA DhakyAzca niSpAvAstilAdyAH kSArasaMjJitAH // grahapravezIyahomAt prAgapi niyamAnAmiSThatvAt yogavibhAga: kRtH||10|| uttraavdhimaah| aita ja. cirAcaM bAdazarAtraM // 11 // zrato gRhapravezanIyahomAdUI trirAtraM dvAdazarAtraM vA niyatA sthAtAM // 11 // saMvatsaraM vaika RSijIyata iti // 12 // saMvatsaraM vA niyato syAtAM eka RSikalpaH putro jAyata iti kRtvaa| anye tvAhuH. vratAnte eka RSiH sampadyate. piTagotraM vihAya patigotraM bhajata ityarthaH // 12 // caritavrataH sUryAvide vadhUvastraM dadyAt // 13 // vratAnantaraM sUryAvide vadhvA upayamanakAle upahitaM vastraM ddyaat| sUryayA dRSTo mantraH sUyA. yathA dRSAkapiriti. sA ca satyenottabhiteti suukt| kathaM tat punaramI vetti. kharato varNata ityAdi / // 13 // * haiDIti kArikA saM0 pu. nAsti / + prata arddhamiti padavayaM so0 mU0 pu. nAsti / For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir annaM brAhmaNebhyaH // 14 // dadyAditi zeSaH // 14 // atha svastyayanaM vAcayIta // 15 // [1.8.2] // 8 // OM svastiM bhavanto bruvantviti / te ca OM svastoti pratyUcuH // 15 // iti prathame aSTamI kaNDikA // 0 // pANigrahaNAdi gRhyaM paricaretsvayaM patyapi vA pucaH kumAryantevAsI vA // 1 // pANigrahaNapramTati gTahyamagniM paricaret svayaM patnyAdayo vA / pANigrahaNAdivacanaM gRhapravezanIyaheAmAnantarakAle prArambhAzaGkAnirRttyarthaM / yadvidhAsyate tatparicaraNaM / * patnIkumAryai na hAmakarma kuryItAmityeke / kutaH / strINAM mantrA'nadhikArAt / zranye tu mAmakaM / kutaH / vacanAt / patnIsanna hanavat / zrantevAsI ziSyaH // 1 // nityAnugTahItaM syAt // 2 // anuzabdaH parizabdasya sthAne / nityaM parigTahItaM syAdityarthaH / kimaktaM bhavati / yadi vivAhAgnirnaSTaH syAt tato naSTAharaNaprA patnokumAra homakameke iti saM0 0 pu pAThaH / For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 9.4] gRhyasUtre | athavA zrAtmanaH patnyA vA samope athavA yazcittaM kRtvA paricarediti / kathaM nityaH syAt nobhayeoranyataraH sthApayitavya iti / hoyyaddharmasyeopalepanAdernivRttyarthaM / tadapi hi vacagrahaNena prApnoti. parisamUhanAdivat // 2 // yadi tUpazAmyetpanyupavasedityeke // 3 // yadi prAduSkaraNakAla udvAyet tataH zranyasmAt homakAlAt panyupavasedityeke / eke - grahaNAt yajamAna upavamedityeke / zrayAzcAgna ityekAmAhutiM juhuyAt ityeke / kutaH / zAstrAntare darzanAt / zranye tu pUrvavatramevaM vyAkhyaH / nityazabda uktArthaH nityamAcamanamiti yathA / anuzabdaH pazcAdacanaH / etadukaM bhavati yadi vaivAyo na gRhIto dAyavibhAgakAle gRhyate / gRhIto'pi naSTo vA dvAdazarAtramatikrAntaH tata uktayA kriyayA pazcAt gTahIto bhavatIti / tatra vivAhAjyAjatayo lAjAjatayo gRhapravezanIyAjyAjatayazca hRdayAJjanaM ca bhavati nAnyat kanyAsaMskAratvAt / homadayaM cAtra samAnatantraM syAt / lAjahomo'trApi palyaJjalinA kAryaH / taddhAme tasya sAdhanatvena dRSTatvAt / lAjAvapanaM tu svayameva karoti na bhrAtA / dAyavibhAgakAle gRhyamANe prayogavizeSo'nveSyaH // 3 // tyAzayA // 4 // tasyAgnihotreNa // 4 // tasya-grahaNaM * yogavibhAgArthaM / tasyAgnihotreNaiva vidhirbhavati nAnyena / tena pAkayajJatantraM na bhavati tarhi prAzanAdayo'pi syari * niyamArthamiti saM0 pu0 pAThaH / G For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 42 www.kobatirth.org bAzvalAyanI ye Acharya Shri Kailassagarsuri Gyanmandir [3.e.c] prAduSkara homakAlA vyAkhyAtA // 5 // prAduSkaraNaM nAma aparAhe gAIpatyaM prajvAlyeti evaM prAtaryu - TAyAmiti ca pradoSAnto homakAlaH saGgavAntaH prAtariti / etAveva bhavato nAnyadityarthaH // 5 // hai| myaM ca mAMsavarjam // 6 // homyaM cAgnihotreNa vyAkhyAtaM / payasA nitya homa ityAdi paJca dravyANyAmnAtAni / mAMsavarjamiti mAMgapratiSedhAt zAstrAntare dRSTamapi hAmyaM bhavatIti gamyate / payo dadhi yavAgUzca sarpirodanataNDulAH / somo mAMsaM tathA tailamApastAni dazaiva tu // dravadravyANi sruveNa juhoti / kaThinAni tu pANinA / yena dravyeNa sAyaM juhoti tenaiva prAtaH pratinidhivarjam // 6 // kAmaM tu vriihiyvtilaiH||7|| kAmavacanaM pUrvoktAbhAve kathameteSAM grahaNaM syAt ityevamarthaM / brahmAdayazca pratyekaM sAdhanAni na mizrANi / tacca nyAyato'vagantavyam // 7 // agnaye svAheti sAyaM juhuyAt sUryAya svAheti prAtastUSNIM dvitIye ubhayaca // 8 // // 9 // tRSNa dvitIye zrAddhatI juhoti / tRSNIMvacanaM prajApatidhyAnArthaM / For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 10. 2] gRhyasUtre / ubhayatra sAyaM prAtazcetyarthaH / zraniM parisamUhya paristIrya paryucya homadravyasyA'gnihocavattUSNoM saMskAraM kRtvA tato'gnaye svAheti juhe - ti. tataH prajApataya iti caturyyantaM zabdarUpaM dhyAtvA svAhetyupakA dvitIyAhutiM juhoti / tataH parisamUhanaparyukSaNe / evaM sAyaM / prAtarheme tu pUrvamantrasthAne sUryAya svAhA iti vizeSaH // 8 // iti prathame navamI kaNDikA // 0 // 43 atha pArvaNasthAlIpAkaH // 1 // ukto'rthaH / parvaNi bhavaH pArvaNaH / sthAlIpAka iti karmanAmadheyaM / darzapUrNamAsAtidezAt kAle siddhe pArvaNavacanaM pANigrahaNAdyaharahaH kriyAzaGkAnivRttyarthaM / vivAhAdanantaraM yA paurNamAsI tasyAmasya prthmpraarmbhH| pratipadyApAsanaM hatvA tataH parimamUhanAdi prArabheta // 1 // tasya darzapUrNamAsAbhyAmupavAsaH // 2 // tasya grahaNaM niyamArthaM / tasyaivApavAseo yathA syAt tadatidiSTAnAM mAbhUditi. darzapUrNamAsAviti karmanAmadheyam / upavAsa ityekabhojanaM / sarpirmizraM dadhimizraM zracAralavaNamazitavyamityAdayazca niyamA lakSyante / tasya tAbhyAmupavAseo vyAkhyAta ityarthaH // 2 // G 2 For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAzvalAyanoye [1. 10.5] iyAbahiSAzca sannahanam // 3 // anayozca bandhanaM tAbhyAM vyaakhyaatN| 'dUdhmaH paJcadazadArukaH' [gTa* ] iti zAntikarmaNi sAdhayiSyAmaH // 3 // devatAzcApAMzuyAjendramahendravarja // 4 // devatAzca tAbhyAM vyAkhyAtAH / upaaNshyaajaadivrj| tenA'gniragnIpomA paurNamAsyAM. agnirindrAgnI amaavaasyaayaaN| *tadanaM zaunakena / 'paurNamAsI na samprAptArthavivAhAdanantaraM / tataH prakramya kurvIta sthAlopAkaM tu karmasu / tatra yadyapyamAvAsyA vivAhAnantaraM ydaa|| tathApi paurNamAsyAdisthAlIpAkakriyA smtaa'| athendramahendrayoniSedhaH kimarthaH. sannayata eva hi te vihite. indraM mahendraM vA mannayata iti. na cAtra mAnAyyaM vihitaM / ucyate / gTahyakarmANi tAvadAhitAgnerapIvyante aAdhAne aupAsanAnau. savAdhAne tu karmaNi karmaNi punaH sNskyryaat| sannayata iti kartavizeSaNaM / darza cAso mantrayan bhavati seomeneTavAMzcet / tenAtrA'pi tasya praapttH| tasmAt nissedhH| tarhi indrAgnI na syAtAM. zrasannayata itivcnaat| ucyte| indrAgnI asthA'pi devatA bhavatyeva. atra hyamAvasanayanniti kRtvA / na cAtrAbhAvaH karmavizeSaNam // 4 // kAmyA itarAH // 5 // utAbhyo'nyA yA upAMzayAjAdyA devatAH tAH kAmyA bhavanti / * taduktamityArabhya smRtetyantaM saM0 pu. nAsti / For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.10.7 ] gRhyasUtre / kAme sati kartavyA ityarthaH / 'viSNu' bubhUSan yajeta' ityevamAdyAH kAmyAH / atha kAmyAnAM sthAna ityeva siddhe upAMzuyAjAdInAmapi niSedhaH kRtaH / taccAtra kAmyatvenA'pi na kriyeranniti bhrAntiH syAt tannivRttyarthamidaM vacanam / athAtra kiM dravyamupAMzuyAjasya tAvadAjyaM tasya vidyamAnatvAt dRSTatvAcca indramahendrayostu caruH. mAnnAyyAbhAvAt // 5 // 41. tasyai tasyai devatAyai caturazcaturo muSTInirvapati pavice antaDIyA'muSmai tvA juSTaM nirvapAmIti // 6 // praNItApraNayanottarakAlaM zUrpe pavitre antarddhIya brIhIn yavAn vA asambhave anyAn vA hAmyAn ekaikasyai devatAyai caturazcaturo muSTAn nirvapati. 'mujhe vA juSTaM nirvapAma' iti / zramubhaizabdasya sthAne caturyya vibhaktyA devatAM nirdizet / caturazcaturaM iti vosAvacanaM ekaikasyai devatAyai caturmuSTiprAptyarthaM / pavitre vyAkhyAte // 6 // athainAn prokSati yathAniruptamamuSmai tvA juSTaM prokSAmIti // 7 // athazabdaH kathaM sarvAsAmetra devatAnAM nisteSu prokSaNaM syAdityevamarthaM / etAniti bahuvacanaM saMzliSTAneva procet na vibhavyetyevamarthaM / yathAniruptamiti tasye tasyai devatAyai catvAri catvAri For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 46 www.kobatirth.org [1.10.11 prokSaNAni samantrakeSu nirvapeSu samantrakANi zramantra keSvamantrakANi pavitre antarddhIya kuryAdityevamarthaM / nirvApaprokSaNe ekasminneva pAtre bhavataH uttaratra *vidhAnAt // 7 // avahatAn ciSphalIkRtAnnAnA zrapayet // 8 // kRSNAjine ulUkhalaM kRtvA patyavahanyAt / triSphalIkRtAniti triH zuklIkRtAnityarthaH / piNDapitRyajJe sakRt prakSAlyeti sakRdrahaNaNadatra ciH prakSAlayet tato nAnA zrapayet // 8 // samApya vA // 8 // Acharya Shri Kailassagarsuri Gyanmandir yazvalAyanIye ekatra vA zrapayet // 8 // yadi nAnA zrapayedvibhajya taNDulAnabhimTazedidamamuSamA idamamuSmA iti // 10 // yadyu yadi pRthak zrapayet tathA sati taNDulAnabhimRzet idamamunA idamamunA iti / zramubhai-zabdaH pUrvavat // 10 // vai samApya vyuddhAraM juhuyAt // 11 // yadi samApya zrapayet tathA sati caruM vyuddhRtya evamabhimmRzya tato juhuyAt / vyuddhAramiti vyuddhatyetyarthaH / vyuddharaNaM nAmapAtrAntare pRthakkaraNaM / juhuyAditivacanaM homakAle vyuddharedityevamarthaM // 11 // * vibhAvAvidhAnAditi saM0 pu0 pAThaH / For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.10.12] gRhyasUtre | tAni havIMSyabhighAryeaudaguddAsya " barhiSyAsAdyedha - mabhighAyI'yanta ima AtmA jAtavedastenedhyasva varDasva ceDa varddhaya cAsmAn prajayA pazubhirbrahmavarcasenAnnAdyena samedhaya svAheti // 12 // 47 uttarato'gnerAjyamutyUyAgneH pazcAt brhiraastiiry| jyamAsAdya tataH zTatAni havIMSyabhighAyadagudAsya barhivyAsAdya tata imabhighArya ayanta iti mantreNagnAvAdadhyAt / barhiSyAsAdya punarabhighAryeti kecit paThanti // 12 // tUSNImAghArAvAghAyAjyabhAgI juhuyAdanaye svAhA seAmAya svAheti // 13 // tRSNa- grahaNaM mantravaje. anye dharmaH zAstrAntaradRSTAH kathaM prvrternniti| uttarapazcimAyA ramya dakSiNapUrvI prati aviccinnAmAjyadhArAM haret tathA dakSiNapazcimAyA zrArabhya uttarapUrvI pratyAghArayet. sruveNobhA juhuyAt / kutaH / yatrAjya hA me sAdhanAntarA'nupadezastatra sruveNa homa iti sAdhitam. 'evambhUtovyaktama' iti [ Ta 0 ] sUtre vyAkhyAtabhiH / yAvanmAcaM rUzAstrAnuktaM apekSitaM tAvanmAtraM grAhyaM natu svazAstre uktamapi. 'AjyabhAgo juhuyAdagnaye svAhA somAya svAhA' iti / zrAjyabhAgAvityanayoyogayoH saMjJA // 13 // * barhiSyAsAdya pratyabhighAryemamityAdi pAThaH kevalamUlapu0 / For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8C www.kobatirth.org vAzvalAyanoye Acharya Shri Kailassagarsuri Gyanmandir [1.10.17] uttaramAgneyaM dakSiNaM saumyaM // 14 // aneruttarapArzve zrameyamAjyabhAgaM juhuyAt. dakSiNapArzve tu saumyaM / sruveNAbhA juhuyAt pUrvavat // 14 // vijJAyate cakSuSI vA ete yajJasya yadAjyabhAgI // 15 // zrAjyabhAgo yajJasya cakSuSI ityevaM zrUyata ityarthaH // 15 // tataH kimityAha / tasmAt puruSasya hi pratyaGmukhasyAsInasya dakSiNamadhyuttaraM bhavatyuttaraM dakSiNam // 16 // . yajJapuruSasya hi pratyaGmukhasyAmonasya dakSiNamacyuttaraM bhavatyu - ttaraM dakSiNaM. tasmAt dakSiNasaMsyaiva zakyA kartuM nodaksaMsthetyarthaH / zrutyAkarSo'nyaca kvacidudakamaMsthA'pi yathA syAditi / tena baliharaNe pradhAnAnAmuttarataH puruSebhyo baliharaNaM siddham // 16 // madhye havIMSi pratyaktaraM vA prAksaMsthAnyudaksaMsthAni vAttarapurastAt saiauviSTakRtam // 17 // madhyapradeze havIMSi juhoti / pratyaktaraM vA deze voMSi vA juhoti / pratyaktaramiti dvitIyA saptamyarthe / tatrApi deze prAksaMsthAni vA juhoti. udaksaMsthAni vA / nanu prAkmasthAnItyasminnamatyapi udaksaMsthAni veti vAzabdaprAptayA prAksaMsthayA saha vi For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 1..20] ensuutre| 88 kalpe sati pakSe prAksaMsthatvamapi sidhyti| kimartha prAsaMsthavacanaM / ucyate. dezavyasya saMsthAdayasya cAnantaryayogo mA bhuudityevmrth| tena dezadaye'pi saMsthAdayasya yathAsaGgyatA nAstIti middhaM / *anehattarapUrvadeze mauviSTakataM havirjuhoti // 17 // madhyAt pUrvAhAcca haviSo'vadyati // 18 // haviSo madhyAt pUrvAddhAccAGguSThaparvamAtra iviravadyatIti dezo niyamyate // 18 // madhyAt pUrvAdvAt pazcAAditi paJcAvattinAm // 16 // __ paJcAvattinAntu madhyAt pUrvAddhAt pazcAddhAdityevamavadAnaM bhavati / pazcAcetyetAvataiva siddhe madhyAt pUrvArddhAditivacanaM pratyaksaMsthatA yathA syAt. prAksaMsthatA mA bhUdityevamartha // 18 // ____ uttarAdvAt sauviSTakRtam // 20 // sarveSAM haviSAmuttarArddhAt viSTakadarthamavadAnaM pradhAnAdavadAnAt bhUyaH sakRt mkdvkhnnddyti| paJcAvattI tu evaM sat sahyahovA punarapi pUrvAvadAnadezasya purastAt sakRt sakRdavadyet. tathA dRSTatvAt / tato virupariSTAdabhidhArayati paJcAvattI caturavattI ca // 20 // * catra 'uttarapurastAt sauviSkRtam' iti sUtraM pRthak vidhAya amerityAdi juhotyantaM tadyAkhyAkhyeNa saM0 pu0 khatantraM likhitamasti / cAdarza pustake tu tasya pUrvasUcazeSatvena likhita tvAt amerityAdi vyAkhyAnabhAgo'pi tadyAkhyAnAMzatvena tadyAkhyAnAnte samAvezitaH / H For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ' [1.10.24 ] nAca havIMSi pratyabhighArayati sviSTakRtaM virabhi ghArayati // 21 // Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIye svikRti haviHzeSaM na pratyabhighArayati / atra - grahaNamatraiva nAbhighArayati na pradhAna haviH svityevamarthaM / haviHzabdaH zeSe varttate / yadyavante vartteta * caturavattatA''jaterna syAt / tanna cevyate // 21 // yadasya karmaNeo'tyarIricaM yadA nyUnamihAkaraM / agniSTatsviSTakRt vidyAt sarvaM sviSTaM suhutaM karotu me / agnaye sviSTakRte suhutahute sarvaprAyazcittAhutInAM kAmAnAM samaIyitre sarvannaH kAmAntsamaIya svAhA iti // 22 // anena mantreNa sviSTakRtaM juhuyAt // 22 // barhiSi pUrNapAtraM ninayet // 23 // yat pUrvaM nihitaM pUrNapAtraM tadadhunA barhiSi ninayet. niSizcedityarthaH // 23 // eSo'vabhRthaH // 24 // yadidaM pUrNapAtra ninayanaM eSo'sya karmaNo'tramTatheo bhavati / zravabhRthavacanaM zravamthadharmaprAptyarthaM / tena kAlo'bhyacaNaJca bhavati / * caturavattAccAniH syAditi saM0 pu0 pAThaH / For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [1.10.26] gRhyasUtre / kAlastu sarvaprAyazcittAdUrddhaM prAk saMsthAjapAt / anenaivAbhyupAyena sarvaprAyazcittAni saMsthAjapazca kacI kAryANItyuktaM bhavati / nirasanopavezane brahmajapaH sarvaprAyazcittAni saMsthAjapa iti paJca brahmaNo bhavantItyuktaM / tatraivaM kramaH / pUrvaM kartA sarvaprAyazcittAni juhoti. tato brahmA sarvaprAyazcittAni juhuyAt tataH katI pUrNa - pAtraM ninayati tataH kartA saMsthAjapeneopatiSThate. tato brahmopatiSThate tataH kartA parisamUhanaparyukSaNe iti / zrabhyukSaNaJca 'zrapeo zrasmAnidamApaH sumicA naH' ityetairmantraiH // 24 // Acharya Shri Kailassagarsuri Gyanmandir pAkayajJAnAmetat tantram // 25 // etat tantraM pAkayajJAnAM sarveSAM bhavatItyarthaH / pAkayajJagrahaNaM sthAlIpAkasadRzAnAM jatAnAmeva tantraM yathA syAt prahutabrahmaNijatAnAM mA bhUdityevamarthaM / zraGgasaMhatistantraM vidhyanta ityarthaH / yadyapi sarvamucyate. tathApi na pradhAnadevatAH prajanti / devatAgame nityAnAmapAya iti bAdhadarzanAt // 25 // havirucchiSTaM dakSiNA // 26 // 2 ucchiSTaM havirdakSiNAM dadAti brahmaNe yadyasti brahmA / tadabhAve brAhmaNebhyaH. karmAGgatvAddakSiNAnAm // 26 // iti prathame dazamI kaNDikA // 0 // // 10 // For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 52 www.kobatirth.org bamvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1. 11.2] atha pazukalpaH // 1 // ukro'rthaH / atra pazostantramAtramucyate na punaH parvidhIyate kalpagrahaNaNat / evaM targhupAkaraNavidhAnamanarthakaM zraSTakAlagavatheoH pratiSedhAt. prokSopAkaraNavarja prokSaNadi samAnaM pazuneti / ucyate / madhuparke OM kuruteti yadA brUyAt tadA arthavat / zratra RtvijAM bArhaspatyaH. snAtakasyaindrAgnaH aindro rAjJaH. AcAryAdInAmAgneyaH. priyasya maitraH. varasya prAjApatya: zratitherAnAvaizvAnaraH ityevaM zAstrAntare dRzyate kAmyapazuSu cArthavat // 9 // uttarateo'gnaH zAmitrasyAyatanaM kRtvA pAyayitvA pazumAsAvya purastAt pratyaGmukhamavasthApyA'gniM dUtamiti dvAbhyAM hutvA sapalAzayA''rdrAkhyA pazcAdupaspRzedamuSmai tvA juSTamupAkarAmIti // 2 // zrAjyabhAgAntaM kRtvA uttarato'gneH zAmitrasyAyatanaM kRtvA tataH pazuM pAyayitvA tataH pazumAzAvya agneH purastAt pratyaGmukhamavasthApya tato'gniM dUtamiti dvAbhyAM vA sapalAzayA parNayA''rdrazAkhayA azuSkazAkhayA pazcAditi pRSThadeze upaspRzet paraM / amujhe leti mantreNa / zramubhaizabdaH pUrvavat / zragniM jatamityasya pratIkasya bahugatatve'pi honapAdagrahaNasAmarthyAt svatAdergrahaNaM. tarhi he vakte prApnutaH / na / yatra sUiyamicchati tatra ke iti For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.11.6] gRhyasUtre | karoti / yathA upa prayanta iti te iti / tasmAdRcau bhavata iti siddham // 2 vrIhiyavamatIbhiradbhiH purastAt prokSati. amuSmai tvA juSTaM prAkSAmIti // 3 // 53 brohiyavamizrAbhiradbhiH pazuM purastAt agrataH prokSati. zramu tveti mantreNa // 3 // tAsAM pAyayitvA dakSiNamanu bAhuM zeSaM ninayet // 4 // tAmAM brIhiyavamatInAmekadezaM pazuM pAyayitvA dakSiNaM bAhuM anu zeSaM niSiJcet / tAsAM grahaNaM prokSaNapratiSedhe'pi zraSTakAyAM pAyanaM yathA syAdityevamarthaM // 4 // taiva paryami kRtvAdacaM nayanti // 5 // zrAvRtaiva paryani kRtvA pazumudacaM nayanti / zrAvRtaiva tuussnniimevetyrthH| mantrapratiSedho mantravaje. anye dharmastretAyAM dRSTA:. kathaM syuriti triHparyanikaraNAdayaH // 5 // tasya purastAdulmukaM haranti // 6 // tasya pazoH purastAdagrataH ulmukaM pradIptaM kASThaM haranti / tasyagrahaNamagrato nayanaM yathA syAt nApi pUrveNa nApi prthmmityevmrthm| anyathA purastAcchabdasyA'nekArthatvAt dikkAlavAcino'pi grahaNaM syAt // 6 // For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5. 4 www.kobatirth.org yAzvalAyanIye zAmitra eSa bhavati // 7 // eSo'gniH zAmitro bhavati / tasya pratiSThApanaM bhavati // 7 // Acharya Shri Kailassagarsuri Gyanmandir tasmAt prAgukte zAmitrAyatane zradhvaryu yajamAno'nvArabhate // 8 // [1.11.10] vapAzrapaNIbhyAM kartI pazumanvArabhate // 8 // vapAzrapaNyA kAzmaryamayyau bhavataH / tatraikA vizAkhA. aparA sazAkhA. tAbhyAM yo'sya karmaNa: katI adhvaryusthAnIyaH syAt sa pazumanvArabhate // 8 // katIraM yajamAnaH // 8 // pazcAcchAmicasya prAkzirasaM pratyakzirasaM vadikpAdaM saMjJapya purA nAbhestRNamantarddIya vapAmutkhidya vapAmavadAya vapApaNIbhyAM parigTahyAdbhirabhiSicya zAmitre pratApyAgreNainamagniM hutvA dakSiNata zrAsInaH zrapayitvA parI juhuyAt // 10 // zAmitrasya pazvime deze barhirupastRNAti kartI / 'taM yatra nihaniSyanto bhavanti tadadhvaryurbahiradhastAdupAsyati' iti zruteH / tatastasmin barhiSi prAkzirasaM pratyakzirasaM vadikpAdaM pazuM saJjJapayati zamitA / udakpAdamityeva siddhe prAkzirasaM pratyaziramaM For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.11.11] gRhyasUtre | vetivacanaM UrdhvazirasaH saMjJapanaM mA bhUdityevamarthaM / tataH kartA purA nAbheravIGgAbherdakSiNato nAbherAsIno vapAsthAnaM jJAtvA tatra tRNamantarddhAya tiryak chittvA vapAmutkhidet uddharet / vapAsthAnaM tu dakSiNasya pArzvasya viviktapradezaH yadi prAkzirAH saJjJaptaH tathA mati dakSiNaM pArzvamuttAnaM kRtvA DhaNAntarddhAnAdi kuryAt / tato vapAmavadAya zravakhaNDya | punarvapAgrahaNaM kRtsnAvadAnArthaM tenAnyesvavadAnesvatnAni grahaNAni bhavanti / tato vapApaNIbhyAM parigTahyAdbhirabhiSicya prakSAlya zAmitre pratApya / pratApanaM tu dharmamAtraM. zrapaNasyottaraca vidhAnAt / tataH zAmitrasyottarato gatvA - 'greNainamopAsanamagniM vapAM tvA'sya dakSiNata AsInaH zrapayitvA zrapayitA tAM vapAmabhighArya. varhiSi lakSazAkhAsu nidhAya ubhAvaSyagno yathAgataM parotya juhuyAt. zramubhai svAheti / vapA paNakAle AjyenAvasicyA'vamicya zrapayati. 'tAmadhvaryuH sruveNAbhighArayannAha' iti shruteH| yadyapi 'caturavattI yajamAnaH syAdatha paJcAvattaiva vapA' iti zrutervapA paJcAvattA bhavati / zrajyaM hiraNyazakalaM aur hiraNyazakalamAjyamiti hiraNyAbhAve tu dvirAjyantato vapA punardvirAjyamiti // 10 // 1 etasminnevAgnau sthAlIpAkaM zrapayanti // 11 // etasminnevopAsane evAgnau pazvaGgatvena padevatAyai sthAlIpAkaM zrapayanti / bahuvacanaM kartturaniyamArthaM / etasminnitivacanaM zAmice mA bhUdityevamarthaM itarathA zAmitrasya zrapaNArthatvAttasmi nneva syaat|| 11 // For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 dhAzvalAyanIye [9. 19. 15] ekAdaza pazoravadAnAni sarvAGgebhyo'vadAya zAmitre apayitvA hRdayaM zUle pratApya sthAlIpAkasyAgratA juhuyAt // 12 // pAhaNaM yAni tretAyAM ekAdazAvadAnAni pazoH prasiddhAni tAni yathA syurityevamayaM / hRdayaM jilA vakSadvatyevamAdIni / sarvAGgagrahaNamekAdazabhyo'nyAnyapi yAnyaGgAni dRSTAni teSAmapi vikalyena grahaNArthaM / evamavadAya tAni zAmitre apyti| hRdayaM zale *protya pratApayati yathA zTataM bhavati / tataH zTatAnyabhighAryodAsya tataH sthAlIpAkasyaikadezaM pUrva juhuyAt. tato'vadAnAni // 12 // avadAnaivI saha // 13 // avadAnairvA maha sthAlIpAkaM juhoti. na pRthak / yadA tu pRthaka juhoti tadA khizakadapi pRthak kaaryH|| 13 // ekaikasyAvadAnasya diIiravati // 14 // digrahaNaM dezAniyamArthaM / ekaikasyAvadAnasya yasmin kasmiMzciddeze viiiirvdyti| paJcAvatto tu tristrirvdyti| upastaraNapratyabhidhAraNe kRtvA juhoti // 14 // Ataiva hRdayazUlena caranti // 15 // // 11 // khiSTakRtsarvaprAyazcittAntaM kRtvA vRSNI hRdayazUlena caranti / * protyetyasya sthAne kRtveti saM* pu0 pAThaH / For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 12.2] gRhysuutre| . pUche AdhahaNaM mantravarjamanye dharmAstretAyAM dRSTAH kathaM syurityevmrth| tena zuSkAyoH sandhideze zUlasyodvAsanaM. tasyopariSTAdapa upsprshnN| samidvahaNamupasyAnaM samidAdhAnamityete kAryAH / tataH pUrNapAtraninayanAdi samApayet // 15 // iti prathame ekAdazI kaNDikA // // caityayajJe prAk sviSTakRtazcaityAya baliM haret // 1 // citte bhavAzcaityAH / zaGkaraH pazupati AryA jyeSThA ityevmaadyH| yadi kasyaciddevatAyai pratizTaNeti. yadi Atmano'bhipretaM vastu labdhaM tatasvAmahamAjyena sthAlopAkena pazanA vA yakSyAmIti. tato laJce vastuni tasya tena yAgaM kuryAt. sa caityyjnyH| tatra viSTakRtaH prAk caityAya baliM haret namaskArAntena nAmadheyena. punazcaityasya-grahaNaM pratyakSaharaNArthaM / tena caityAyatane evopalepanAdi kuryAt // 1 // yadhu vai videzasthaM palAzadUtena yatra vecchA vanaspata ityetayacI do piNDI kRtvA vIvadhe'bhyAdhAya dUtAya prayacchedimantasmai baliM hareti cainaM brUyAdayaM tubhyamiti yA dUtAya // 2 // yadi videzasthaM caityaM yajet tadA palAzadUtena baliM haret / For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pUra ghAzvalAyanIye [1. 12.5] palAzena dUtaM vovadhaJca kuryAt / yatra vecchetyUcA dvau piNDau kRtvA povadhe'bhyAdhAya dUtAya prayacchat / tayorekaM piNDaM nirdizya dUtaM vadati. dUrma tasmai baliM hareti / aparaM dUtAya prayacchati. ayaM tubhyamiti / etayativacanaM anyatra pAdagrahaNe'pi kvacit sUtra bhavatItyevamartha / tena zrAtvAhArSamantaredhIti. RSabhaM mA samAnAnAmiti ca sUktaM middham / anye punarabhyAsArthaM manyante. piNDakaraNe vIvadhAbhyAdhAne dUtAya pradAna iti // 2 // prati bhayaM cedantarA zastramapi kiJcit // 3 // kartuzcaityasya ca madhye bhayamasti cet zastramapi kiJcit dadyAt dUtAya // 3 // nAvyA cet nadyantarA lavarUpamapi kiJcidanena taritavyamiti // 4 // ubhayormadhye yadi nAvA tAryA nadI syAt tadA plavarUpamapi kiJcit dadyAt. aneneti mantreNa // 4 // dhanvantariyajJe brahmANamagniM cAntarA purohitAyAgre baliM haret // 5 // // 12 // yadi dhanvantarizcaityo bhavati tadA brahmANamagniM cAntarA purohitAyAgre baliM haret. purohitAya nama iti. tato dhanvanta For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 13. 2] gtthysuutre| raye nama iti / dhanvantarau videzastha tvayaM vizeSaH. dhanvantarezca purohitasya caikaH piNDaH. dvitIyo dUtAya // 5 // iti prathame dvAdazI kaNDikA // 0 // upaniSadi garbhalambhanaM puMsavanamanavalAbhanaJca // 1 // zrAnnAtamitizeSaH / garbho labhyate yena karmaNA niSitaM vIryamamoghaM bhavati tdrbhlmbhnN| pumAn labdho jAyate yena tat puMsavanaM / pumAMstu san yena nAvalupyate tdnvlobhnN| varNavikAro draSTavyaH pRSodarAditvAt [pA 0 6.3.106] / etAni kasyAMcidupaniSadi aamnaataani| na kevalametAni kiM tahi garbhAdhAnAdaya AtmajJAnaparyantA aamnaataaH| asmacchAkhAyAM sA na vidyate. atastat karma kartavyamityupadizyate // 1 // tasyA utmannatvAt yadi tAM nAdhIyAt tata evaM kuryAdityAha / yadi nAdhIyAt tRtIye garbhamAse tiSyeNopoSitAyAH sarUpavatsAyA gArdadhani ho ho mApI yavaJca dadhi prasRtena prAzayet // 2 // garbhAdhAnamAcAryeNAnukramiti kRtvA na kAryamityeke. anye punaH zaunakAdyutamArgeNa kaarymityaahuH| dUdaM tu puMsavanaM. garbhasahito 12 For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1. 13. 3] / mAmo garbhamAsaH / tiSyeNeti 'nakSatre ca lupi' [pA * 2.1.4 5 ] ityadhikaraNe DhatIyA / tiyyeleti prAzanakarmaNA sambadhyate tasya pradhAnatvAt. nopavAsena guNatvAt / tena punarvasunA upoSitAyAH patnyAH tiyyedaM karma karoti / tatra prAjApatyasya sthAlIpAkasyAjyabhAgAntaM kRtvA vacyamANaM karma kuryAt / samAnaM rUpaM yasya ma marUpaH / marUpA vatmo yasyA: sA tathoktA / gograhaNaM sarUpavatsAyA abhAve asarUpavatsA gaugrIhyA nAsarUpavatsAntyajedityevamarthaM / iti pAThAntaraM na sarUpavatsAnyajedityevamarthaM / vINAvacanaM kathaM pratiprassRtaM dvau dvau mASaiau syAtAmiti / yadi vosA na kriyeta sthAlosthadadhanyeva mASayoryavasya ca prakSepaH syAt. tasya saptamInirdiSTatvAt tasmAdAvRttyarthaM vINAvacanaM / punardadhigrahaNaM dadhnaH prAzanArthaM. anyathA pUrvasya saptamInirdiSTatvAt dabhraH prAzanaM na syAt / prasTate dadhi prakSipya tasmindadhani mASayavAnAM prakSepaNArthaM pUrvaM dadhigrahaNam / aNDarUpeNa mASo dadyAt, zinarUpeNa yavaM. tathA dRSTatvAt // 2 // kiM pibasi kiM pibasIti pRSTvA puMsavanaM puMsavanamiti ciH pratijAnIyAt // 3 // kiM pibasIti praznaH / puMsavanamiti praznaH / * tatretiprazna trigrahaNamAcAryeNa kRtaM zratastasyaiva citvamAptau ubhayostulyatvajJApanArthaM umuyatra vozAvacanaM / tena prazno'pi trirvAcya iti siim // 3 // * pratiprasRte iti seo0 pu0 pAThaH / For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir graahysuutr| evaM bIna prasRtAn // 4 // anena vidhinA trIn prasRtAn prAzayet / ekasmin prasRte prApte trayaH prasRtAstukhyadhANo vidhIyante // 4 // athAsyai maNDalAgAracchAyAyAM dakSiNasyAM nAsikAyAmajItAmoSadhI nastaHkaroti // 5 // karmAntaratvAt kAlAntaraprAptAvAnantaryArtho'thazabdaH / idntvnvlobhnN| kutH| 'mAhaM pautramacaM niyAm' [gTa 0 1 / 13 / 7] iti mantraliGgAt / putrasambandhi azobhanaM mAhaM niyAmityarthaH / asyai asthAH. maNDalAgAraM kRtvA tasya chAyAyAmupavezyAsyAH dakSiNasyAM nAsikAyAM dUvIM nstHkroti| dkssinngrhnnmindriyaannaamnnggtvjnyaapnaath| ajoleti guNanAma. ajIrNatyarthaH / mA cauSadhI dUrveTapadizanti / nastaHkaraNaM nAsikAyAM ramasecanam // 5 // prajAvajjIvaputrAbhyAM haike. *A te gabhI yonimetu pumAnvANa iveSudhiM / A vIro jAyatAM putraste dshmaasyH|| agniretu prathamA devatAnAM saio'syai prajAM muJcatu mRtyupAzAt / * thA te ityAdi na rodAdityantaM sUkta hayaM kevala sUcazeSatvena mUlapustake vartate, nAparayoH saTIkayoH pustakayoriti / For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAzvalAyanIye [1. 13. 7] tadayaM rAjA varuNo'numanyatAM yatheyaM strI pautramaghaM na rodAditi // 6 // prajAvatA dRSTo mantraH prajAvAn / jIvaputreNa dRSTo mantro jIvaputraH. yathA sUryati / zrA te garbha iti sUktaM prajAvAn / agniretu prathama iti sUtaM jiivputrH| zrAbhyAM muktAbhyAmeke nasta karaNamicchanti. anye tRSNa / hazabdo'bhimatatvajJApanArthaH // 6 // prAjApatyasya sthAlIpAkasya hutvA hRdayadezamasyA Alabheta. yatte susIme hRdaye hitavantaH prjaaptaa| manye'haM mAM tadihAMsamAha pocamapanniyAm iti // 7 // prAjApatyasya sthAlIpAkasyaikadezaM hutvA hRdayadezaM hRdayasamIpaM asyA bAlabheta spRzeta. yatta iti mantreNa / tataH sviTakadAdi smaapyet| idaM karma pratigarbhamAvartate. garbhasaMskAratvAt / prathamagarbha tRtIyamAsi yadi garbhA na vijJAtaH tadA caturtha kuryAt / vijJAte garbhe tiyye puMsavanaM / 'tat tRtIye mAsyanyatra gTaSTeH' iti ca smrnnaat| graSTiH prathamagarbhaH / paJcame mAsyaGganiSpattirbhavati / svayameva cAsya kI. mAhaM pautramitiliGgAt / tadabhAve devaraH // 7 // iti prathame trayodazI kaNDikA // 0 // For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' [1. 14. 3] gra hysuutre| caturthe garbhamAse sImantonnayanam // 1 // sImanto yasmin karmaNi unnIyate tatsImantonnayanaM caturthe mAsi kAryam / idaM karma na pratigarbhamAvartate. strIsaMskAratvAt. na tvayaM grbhsNskaarH| 'evaM taM garbhamAdhehi' iti mntrlinggaat| satyaM. tathApi nAvartate. AdhAramaMskArasya praadhaanyaat| kutaH prAdhAnyamiti cet / sImantonnayanamiti samAkhyAbalAt aAdhArasya ca sNskRttvaat| sakRt sakRt saMskRtA yaM yaM garbha prasUte sa sarvaH saMskRto bhavet. tenAvRttirna bhavatIti siddham // 1 // ApUryamANapakSe yadA puMsA nakSatreNa candramA yuktaH syAt // 2 // zuklapakSe yadA ghumA nakSatreNa candramA yuktaH syAt tadedaM karma kaary| puMsA nakSatreNa punnAmadheyena nakSatregotyarthaH. tiyyo hastaH zravaNa ityAdinA / candramA yuktaH syAditivacanaM prakarSaNa yukta candramasi yathA syaat| etaduktaM bhavati / SaSTighaTikAsu madhye madhyamatriMzavaTikAsu kuryAt iti // 2 // athAgnimupasamAdhAya pazcAdasyA''naDuhaM cAstIrya prAggrIvamuttaralAma tasminnupaviSTAyAM samanvArabdhAyAM. dAtA dadAtu dAzuSa iti dvAbhyAM rAkAmahamiti For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [1. 14. 4] hAbhyAM. nejameSa iti tisRbhiH. prajApate na tvadetAnyanya iti ca // 3 // jaDyAditi shessH| athazabdo'nyasminnapi kAle bhavatIdaM karmati jJApanArthaH / kasmin. sssstthaassttmyosiyoH| zAstrAntare cAyaM kAlo vihitH| agnimupasamAdhAyetyAdi grahapravezanIye vyAkhyAtam / AjyabhAgAntaM kRtvA dhAtA dadAtu dAzuSa ityAdibhiraSTAvAjyAhutIrjuhuyAt // 3 // athAsyai yugmena zalATuglasena vyeNyA ca zalalyA vibhizca kuzapicUlairUz2a sImantaM vyUhati bhUrbhuvaH svarAmiti triH|| 4 // asyai asyaaH| yugmena samena / kena. zalATuglamena taruNaphalasaMghAtena / zalATuriti apakkAnAM phalAnAM smaakhyaa| glapsa iti stabaka ucyte| auDumbarastabakena. zAstrAntare dRsstttvaat| tadabhAve'nyena / trINyetAni yasyAH seyaM No shllii| etaH zukla ityarthaH / 'vAdanadAttAt topadhAt to naH' [pA0 4.1.36] iti DIp. takArasya natvaM c| tato 'raSAbhyAM no Na:' [pA 0 8.4.1] iti NatvaM / kuzapiJjalaiH kushtrunnaiH| etairekIkRterlalATakezayoH sandhimArabhya UrdhvaM sImantaM vyUhati mantraNa. AmUrddhapradezAt kezAn pRthak krotiityrthH| evaM triyUMhati / mantrAvRttiruktA // // 4 // For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 14. 8 grahyo / caturvA // 5 // catuvI vyUiti manveNa // 5 // vINAgAthinI saMzAsti somaM rAjAnaM saMgAyetAmiti // 6 // vINA ca gAthA ca vINAgAthe te yayo: staH to tathoto. to saMzAsti sammevyati. momaM rAjAnaM magAyetAmiti // 6 // to ca etAM gAthAM gAyata ityaah| somA nA rAjA'vatu mAnuSIH prajA niviSTacakrA'sAvimA nadImupavasithA bhavanti // 7 // amAktyisya sthAne yasyA nadyAH samIpe vamanti tasyA nAma AmantraNavibhaktyA brUyAtA. niviSTacakrA gaGga iti // 7 // brAhmaNyazca vRDDA jIvapatyo jIvanajA yadyadupadizeyustattat kuryuH // 8 // evaMguNayuktA brAhmaNyo yadyad bruyuH ttttkaary| auSaM dattvA sviTakadAdi samApayet // 8 / / For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thAzvalAyanoye [1. 15. 1] vRSabhA dakSiNA // 6 // // 14 // vRSabho gaurAsecanasamarthaH . taM dakSiNAM ddyaat| atra tu khayameva ktii| kutaH / 'asyai me putrakAmAyAH' iti liGgAt / kasmai taIi dakSiNa. brahmaNe yadyasti / tadabhAve sannihitebhyo brAhmaNebhyaH. kAGgatvAt dakSiNAnAm // 8 // iti prathame caturdazI kaNDikA // 0 // kumAraM jAtaM purA'nyairAlambhAt sarpirmadhunI hiraNyanikASaM hiraNyena prAzayet. pra te dadAmi madhunI etasya vedaM savitrA prasUtaM mghonaa| AyuSmAna gupto devatAbhiH zataM jIva zaradA leAke asminniti // 1 // idaM jaatkrm| kumAragrahaNaM kumAronivRttyartha / nanu. kumAryA api bhavatyeva jaatkrm| kutH| vakSyati. 'zrAvRtaiva kumAyA:, [PTa 0 1 / 14 / 12] ityucyte| pravAsAdAgatasya vihitaM karmAtA bhavati. na jAtakarma. anantaratvAt / evameke. anye punarAvRteva kumAryA ityetadubhayArthamiti vdnti| tena kumAryA api jAtakarma bhvti| manunAyuktaM [a0 2.66] / 'amantrikA tu kAryayaM striinnaamaadshesstH'| iti| tahi kumAragrahaNaM kimartha. adhikaaraarth| aSTame varSe brAhmaNa For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 15. 2] rahyasUtre / mupanayeditApanayanaM kumArasyaiva yathA syAt na kumAryA iti / nanu. brAhmaNamiti puMliGganirdezAdeva na bhvissyti| na. jAtinideze linggmvivkssitN| yathA brAhmaNe na hantavya iti brAhmae pi na hanyate. evamatrApi striyAH prasajyeta. tannittyarthaM kumaargrhnnmiti| jAtagrahaNamaSyadhikArArtha / 'godAnaM ghoDaze varSe' iti janmataH prabhRti ghoDazo yathA syAt. upanayanaprati mAbhUditi / purA puurvmityrthH| anyagrahaNamanadhikatAlambhanAt prAk karma krtvymityevmthe| sarpirmadhunI hiraNyena *nikaashyti| te hiraNyasaMsRSTe hiraNyena prAzayet. mAturupastha AsInaM prate dadAmIti mantreNa // 1 // karNayorupanidhAya medhAjananaM jpti| medhAnte devaH savitA medhAM devI srsvtii| medhAnte azvinau devAvAdhattAM puSkarakhajau // __ iti // 2 // asya karNayoH hiraNyaM nidhAya medhAjananaM japati. medhAnta iti| upagrahaNaM tasya mukhasamIpe Atmano mukhaM nidhAya japA) medhAjananamityasya mantrasyAkhyA sanmantraH / paryAyeNepanidhAnamityeke / anye mantrAvRttimicchanti // 2 // * nikAzayatItyasya sthAne avagharSayatIti saM0 pu. paatthH| + karNa yorityAdi japatyantaM pUrvasUcaze ghe'samyakta yA dhAdarza pustake nihitamasti / saM* kA0 pustake tu evameve tyataH tattasmAduDatyAtra nive. zitam / . K 2 For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA zvalAyanoye [1. 15. 3] aMsAvabhimazati. azmA bhava parazurbhava hiraNyamastutaM bhava / vedo vai pucanAmAsi sa jIva zaradaH zataM iti| indra zreSThAni draviNAnidhehmasle prayandhi maghavannajISiniti ca // 3 // stanavAhormadhyAdezo'saH / atra bahudhA vitipannAH tatreke sahanamantraM paryAyeNasAbhimazanamicchanti. dvAbhimarzanavat / nanu yuktastatra sanmantraH. divacanayuktatvAt mantrastha. iha tvekavacanayuktaH / ata zrAvRttyA bhvitvyN| naitadevaM / nAtrAMsAvucyete. kintaIi kumAraH sa caikaH. tasmAnnAvRttiriti / anye mantra vibhAgamicchanti / azmA bhavetyanena dakSiNamaMsamabhizet / indra zreSThAni. asme prayandhi. ityAbhyAM savyamiti / kathaM punamantra vibhAgo jJAtaH / madhye iti-karaNAt / nahi kvacit mantramadhye iti-karaNaM paThanti / apare vAhuH sakRdeva trayo mantrA vnvyaaH| na ca mantravibhAgaH / na ca pRthagabhimarzaH / dAryAbhimarzane tvazakyatvAt pRthagabhimarza:. iha tu zakyate yugapadaMso sparcha / ytpunrutmiti-krnnditi| tatra brUmaH / anyatrApi mantramadhye iti-kAra: padyate. yathA Asoda sadanaM svamAmIda sadanaM khamiti mAhiMbhIrdevaprerita iti| ayameva naH pakSo'bhipretaH / yasya trayANAmanyatamaH pakSo'bhipretaH tasyA'pi kurvato na doSaH. sarveSAM gamakavattvAditi bhaassykaarH| atraika mantra vibhAgaH zreyAnityAhuH. madhye iti-kaaraat| nanvanyatrApi vidyata ityukaM / tatrApi vibhAga eva. kimutyatamoti barDiSi nidhAya mAhiMsorityabhima For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 15.5] gRhyasUtre / Ta ntyet| kuta etat. aaanntryyogaat| nanu duDAyAM dRzyate havirjuSantAmiti tasminnupahUta iti. anarthajJo bhavAn. iti-kAro mantrasya madhye vRthA na padyata iti vayaM bruumH| iDAyAM tu mantrakadeza iti-kaarH| yugmat-pakSe tvabhimantraNe iti-kAro vRthaiveti / tadasat / bhagavatA bhAyyakAreNa yaH pakSaH parigTahItaH sa eva samyak / anyatrApi mantramadhye iti-kAradarzanAt. namo yatra niSodasIti. amuM mAhiMsIramuM mAhiMsIriti ceti. tena bInmantrAn makadukkA yugapadevobhAvaMsau spRzediti siddham // 3 // nAma cAsmai dadyuH // 4 // kuryurityrthH| nAmakaraNasyAcAryeNa kAlAntarAnutaH jAtakamAnantaraM kAryamityeke / anye zAstrAntarotaH kAlo grAhya ityAhuH / unaM ca manumA [a02.3..] / 'nAmadheyaM dazamyAM tu dvAdazyAM vApi kArayet / puNye tithau muharte vA nakSatre vA gaNAnvite' // iti // 4 // kIdRglakSaNaM tannAmetyAha / ghoSavadAdyantarantasthamabhiniSThAnAntaM yakSaram // 5 // prathamadvitIyavarNAnAmUbhANazca hakAravarjamaghoSavantaH ziSTaM ghoSavantaH. tadAdau yasya tat tathokaM / antarmadhye'ntasthA yasya tat tthok| yakArAdayazcatasro'nta sthaaH| abhinichAno visajarjanIyaH. maH ante For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30 www.kobatirth.org [1. 15.8] yasya tat tathoktaM / akSaraM varaH / akArAdayo dvAdaza svarAH ziSTaM vyaJjanaM dve akSare yasya tat yakSaraM vyaJjanamaparimitam // 5 // cyAzvalAyanIye * Acharya Shri Kailassagarsuri Gyanmandir caturakSaraM vA // 6 // caturakSarM vA uktalakSaNaM nAma kuryuH / bhadraH devaH bhavaH. bhavanAthaH. nAgadevaH rudradattaH devadattaH ityevaM lakSanAni nAmAni bhavanti // 6 // yakSaraM caturakSaraM veti yadukaM tatkAmyamapItyAha / dyakSaraM pratiSThAkAmazcaturakSaraM brahmavarcasakAmaH // 7 // pratiSThAbrahmavarcase ca kumArasya tatsaMskAratvAt na kartuH // 7 // zrathavA / yugmAni tveva puMsAm // 8 // yugmAni yugmAkSarANi puMsAM nAmadheyANi bhavanti / evakAro'vadhAraNArthaH / kathaM yugmamevAdriyeta na pUrvANi lakSaNAnIti / tena zivadattaH. nAgadattaH devakhAmI vasuzarmA. rudraH. janArdanaH. / vedaghoSaH purandaraH. viSNuzarmA ityAdi middham // 8 // * jAni strINAm // 8 // zrayujAnyayugmAkSarANi strotAM nAmAni bhavanti / sAvitrI. satyadA. vasudA ityAdi // 8 // sAMvyavahArikaM nAma tvA zrabhivAdanIyaM ca kAryamityAha / For Private and Personal Use Only - subhadrA. Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [1.15.12] www.kobatirth.org sU 1 Acharya Shri Kailassagarsuri Gyanmandir abhivAdanIyaM ca samIkSeta tanmAtApitarau vidyA tAmApanayanAt // 10 // yena nAmnA upanItaH abhivAdayate tacca samIkSeta. kuryAdityarthaH / tacca mAtApitarAveva vidyAtAmopanayanAt. upanItasya tvAcakSate. anena nAmnA'bhivAdayasveti // 10 // pravAsAdetya putrasya ziraH parigRhya japati aGgAdaGgAt sambhavasi hRdayAdadhijAyase | AtmA vai putranAmA'si sa jIva zaradaH zatamiti mUIni cirava ghrAya // 11 // pravAsAdAgatya gTahAnIkSetApyanAhitAgnirityAdisUtroktamArgeNa vidhiM kRtvA putrasya ziraH parigTacca sarvato gTahIlA mUrddhani triravaprAya tato japati aGgAdaGgAditi // 11 AvRtaiva kumAyyai // 12 // 112411 anantarasya cAyaM zeSa kumAryastu zramantrakaM kuryAditi / ityeke / anantarasya jAtakarmaNazcetyapare // 12 // iti prathame paJcadazI kaNDikA // 0 // For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye 1. 16. 5] SaSThe mAsyannaprAzanaM // 1 // janmaprati SaSThe mAme na garbhaprabhRti. jAtAdhikArAt. tatrAnaprAzanaM nAma karma kAryam // 1 // aajmnnaadykaamH||2|| ajasye dmaaj| taittirasAhacaryAnmAMsasyAtra grahaNaM na kSIradadhicUtAnAm // 2 // taittiraM brahmavarcasakAmaH // 3 // tittireridaM taittiraM / aAjataittirayoryaJjakatvenopadezo nAnavana. tathA loke prasiddhRtvAt / tenAnamapi siddham // 3 // ghRtodanaM tejaskAmaH // 4 // ghRtasaMskRta odano ghRtodnH| kutaH. odngrhnnaat| yadi hi ghRtamitro'bhipretaH syAt ghRtaM tejaskAma ityevaavcyt| tatazca pUrvavayaJjakatvenAnnamapi sidhyatyeva / *ste nedIyasi cutameke kRte ghRtamaMskRto bhavati. natu ghRte zrapaNaM. vinedAnupapatteH // 4 // dadhimadhuratamizramannaM prAzayet. annapate'vasya nA dezanamIvasya zuSmiNaH / pra pradAtArantAriSa Urjanno dhehi dipade catuSpada iti // 5 // * sRtodane'lyo yasi iti yAdarNe zuddha pAThaH / For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.10.2] grhysuutre| *akAmamayogena dadhyAdimizramannaM prAzayet. annapate'nnasya na iti mntrnn| ayaM mantraH sarvaprAzanemvapi bhvti| kutH| prAzanasahitatvAt mantrasya. prAzayedityasya ca srvshesstvaat| piAjaM prAzayedityAdi // 5 // Arataiva kumAyya // 6 // // 16 // kumAstvamantrakamannaprAzanaM kAryamityarthaH // 6 // iti prathame ghoDazI kaNDikA // 0 // tRtIya varSe caulaM. yathAkuladharma vA // 1 // kuladharmopadiSTe vA kAle caulaM kArya / janmaprati hatIye varSe vA kAryamiti vyvsthitviklpH| keSAJcidupanayanena saha smaryata iti||1|| uttaratA'ne/hiyavamASatilAnAM pRthaka pUrNa zarAvANi niddhaati||2|| praNItApraNayanottarakAle uttarato'neH brohiyavamASatilAnAM pUrNazarAvANi nidadhAti sthApayati / pRthaggrahaNaM dravyabhedArtha / pRthak pUrayitvA nidadhyAditi. anyathA samAmopadezAnmizritAnAM * manakAmasaMyogenetyur3atapAThaH saMyu0 / + bAjya miti saM0pa0 pAThaH / For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAva lAyanIye [1. 17.5] pUraNaM syAt. yathA sarpirmadhunI hiraNyanikASamityamizritAnAM prAzanaM / athavA satyapi samAsopadeze yathAkAmaM brIhiyavatilarityatraikaM dravyambhavati. ekena kRtArthatvAt. evamihApyekaM dravyaM pramajyeta tannityarthaM pRthaggrahaNaM // 2 // kathaM pRthagbhUtAnAM sarveSAM dravyANAM pUrNazarAvANi nidhiiyerniti| pazcAtkArayiSyamANo mAturupastha AnaDuhaM gomayaM nave zarAve zamIparNAni copanihitAni bhavanti // 3 // agneH pazcAtkArayiSyamANaH kumaarH| tatprayuktaM hi colaM. evaM ca kRtvA saMskArakarmasu vyavAyaparihAreNu kAryeSu kumAro'ntaratama iti darzitaM bhavati. mAturupasye utsaGge prAste / zrAnaDuhaGgomayaM nave zarAve upanihitaM bhvti| zamIparNAni cAnyasminnave zarAve upanihitAni bhavanti // 3 // mAtuH pitA dakSiNata ekaviMzatikuzapilAnyAdAya // 4 // mAturdakSiNataH. pitA ekaviMzatikuzapiGglAnyAdAyAste / mAturgrahaNaM mAtuH sakAzAt dakSiNato yathA syAt tathA. agnerdakSiNato mAbhUditi // 4 // brahmA vaitAni dhArayet // 5 // etAni kuzapiJjUlAni brahmA vA dhArayet yadyasti // 5 // For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 17.8 grhysuutre| pazcAtkArayiSyamANasyAvasthAya zItoSNA apaH samAnIyopona vA. ya udkenehiiti||6|| AdhArAntaM kRtvA pUrvoktA AhutI tvA kumArasya pazmideze sthitvA zItamudakamuSNaM codakamubhAbhyAM pANibhyAM gTahItvA anyasmin pAtre yugapanninayati mantreNa / samityekIbhAve. na tu dakSiNAGgakAritayA bhaavyN| kathamubhAbhyAM paannibhyaamiti| ucyte| aniyame prApte niyamArthA yA sA paribhASA. na tu dakSiNaGgavidhAyikA // 6 // tAsAM gRhItvA navanItaM dadhidramAn vA pradakSiNaM zirastrirundati. aditiH kezAnvapatvApa undantu varcasa iti // 7 // tAsAmapAmekadezaGgahovA navanItacca gTahItvA tadabhAve dadhidramAn vA gTahItvA pradakSiNaM zirastrirundati kledayati mantreNa / mntraavRttirukaa| tAsAMgrahaNaM samAnItAnAM grhnnaath| dUtarathA samAnayanasya zItoSNAbhirabhirabarthamityatra kRtArthatvAttAmAMgrahaNameva na syAt / gTahItvetyasya ca navanItena ca sambandhaH syAt / tasmiMstu sati Apo nityAH, navanItadadhidrAyozca vikalpaH siDyati // 7 // dakSiNe kezapakSe trINi trINi kuzapiGghalAnyabhyAtmAgrANi nidadhAti. ASadhe bAyasvainamiti // 8 // For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [1.10. 11] dakSiNa-grahaNaM vispssttaarthe| tasmin kezapakSe trINi trINi kuzapilAni kumAraNya abhyAtmAgrANi sthApayati mntrenn| vomA bahA // 8 // .svadhite mainaM hiMsIriti lohena zureNa // 6 // anena mantreNa lohena nareNa tAni kuzapilAni niSpIDayati. teSu turaM sthaapytiityrthH| loke juro loha eva prasiddhaH / ato'tra tasyAvAcyatvAt lohazabdastAne vartate. zAstrAntare vihittvaacc| loke lohazabdazcAyaM rajatAdiSvapi vartate. atra tu tAne. tathA dRsstttvaat|| 8 // prachinatti. yenAvapatsavitA kSareNa somasya rAjo varuNasya vidvAn / tena brahmANo vapatedamasyAyuSmAaradaSTiyathAsaditi // 10 // tato anena mantreNa tenaiva kSureNa prachinatti / pro'narthakaH. anabhiprAya ityrthH| anye kSiprArtha ityAhuH // 10 // pracchidya pracchidya prAgagrAJchamIpaNaH saha mAtra prayachati tAnAnaDuhe gomaye nidadhAti // 11 // pracchidya pracchidyeti vIpmAvacanaM yo yatra dharma upadizyate sa sarveSu kedeSu yathA syAditi / prAgagrAna chatvA zamIparNe: saha eko For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 17. 15] grhysuutre| kRtya mAtra prayacchati dadAti / tAnamA zrAnaDahe gomaye nidadhAti sthApayati. nAtra prAgagratAniyamaH // 11 // yena dhAtA vRhaspateramerindrasya caayusse'vpt| tena te AyuSe vapAmi suzlokyAya svastaya iti dvitIyaM / yena bhUyazcarAtyaM jyoka ca pazyAti suury| tena te AyuSe vapAmi suzlokyAya svastaya iti tRtIyaM // 12 // maGkhyAvacanaM mantrAntarapradarzanArthe / mantramadhye'pItikAro vidyata ityukt| kuzapiGglanidhAnasyAbhyAtmavidhAnArthaM bhavituM nAIti. abhyAsasya trINi trINi vImayaiva siddhtvaat|| 12 // sarvamantraizcaturthaM // 13 // mavestribhimantraizcaturthavAraM chinatti // 13 // evamuttaratastriH // 14 // yathA dakSiNe kezapakSe. evamuttare'pi kezapakSe kuryAttiH. prisNkhyeyN| uttare kezapane vireva. na cturthmiti|| 14 // kSuratejA nimajeta. yat kSareNa marcayatA supezasA vaptA vapasi keshaan| zundhi ziro mAsyAyuH pramoSIriti // 15 // For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAzvalAyanIye 1. 17.18 __ tataH zuradhArAM nimhajet zodhayet mntrenn| nimArjanamavamArjanaM. nyaveti vinigrahArthIyAvitivacanAt // 15 // nApitaM ziSyAcchItoSNAbhirabhirabartha kurvANo'kSuNvan kushliikurviti||16|| nApitaM zilpinaM ziSyAt preyyetpreSeNa / kuzalIkaraNavacanaM viparItalakSaNayA vApane varttate. yena vihito'yaM *muNDayati hi zrUyate // 16 // yathAkuladharma kezavezAna kArayet // 17 // "ekazikhaH trizikhaH paJcazikho vA' iti bodhaaynH| pUrvazikhaH parazikha iti kuladhAH . teSu yo yasya kuladharmaH tena tasya kezasannivezAn kaaryet| tataH khiSTakadAdi samApayet, veSAnityapi pAThe sa evArthaH // 17 // Ataiva kumAyeM // 18 // // 17 // prAvRtA amntrkmityrthH| kutH| yenAnyatra zrAvRtetyuktA vRSNImityAha. aparayA dvArA nityayA''tA sado dhArya cAbhimRzya vRSNoM pratiprasarpantoti / naitadevaM / evakAro'trAvadhAraNArthaH / zriAvRttantrameva bhavati na mantra iti / tenAvRtetyasya tUSNImityayamartha iti siddhaM / evnyceddossH| zramantrakaM homaH prApnoti / darameva na etaditi kecidaahuH| anye homo na bhavatItyAhuH. zramantrakasya homasya kvcidpydRsstttvaat| nanu vRSNIM dvitIye ubhaya* muNDa itIti saM0 pu. pAThaH / / pAnmAtramiti saM0 pu. pAThaH / For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 18.4] gtthysuutre| tyatra dRSTa iti zaGkA na kaaryaa| tatrApi prajApataye svAheti mantro'styeva // 18 // iti prathame saptadazI kaNDikA // 0 // etena godAnaM // 1 // vyAkhyAtamiti zeSaH / eteneti kRtnopadezaH // 1 // tatra vishessmaah| ghoDaze varSe // 2 // htiiysyaapvaadH| atra mAturupasthopavezanaM na bhavati. *yukatvAt // 2 // kezazabde tu zmazruzabdAn kArayet // 3 // kezazabde viti jAtAvekavacanaM / zmazruzabdAniti vyakiparo nidezaH / tena trayaH shmshrushbdaaH| tatra aditiH kezAnvapatu. vaptA vapasi kezAn. dakSiNe kezapakSa iti triSu te kaaryaaH| tintragatasya hatIyasya kezazabdasyAbhAvAdidhigatasya grhnnN| tena dakSiNe zmazrapakSa iti sAdhitaM bhavati // 3 // shmshrnnohondti||4|| zira ddndnsyaapvaadH|| 4 // * cabAlatvAditi saM0 pu. paatthH| / mantragatasyeti saM0 pu. yaatthH| For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 0 cyAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1.18.9 ] zundhi. ziro mukhaM mAsyAyuH prameASIriti // 5 // curanimArjane'yaM vizeSaH // 5 // kezazmazruleAmanakhAnyudaksaMsthAni saMpravyati // 6 // zItoSNAbhiradbhirabarthaM kurvANo'kSuNvan kuzalI kezazmazrulomanakhAnyudaksaMsthAni kurviti nApitazAsanaM // 6 // Alutya vAgyataH sthitvA'haH zeSamAcAryasakAze bAcaM visRjeta. varaM dadAmIti // 7 // tata zrAnutya snAtvetyarthaH / vAgyata ityamantrayamANaH / sthitvetyupavezanapratiSedhaH / evamahaH zeSaM sthitvA'stamite zrAcAryasamIpe varaM dadAmIti vAcaM visRjet // 7 // varadravyamAha / + gomithunaM dakSiNA // 8 // nanu / bhikSurayaM kathamasya gomithunasambhavaH / ucyate yathAsya prAvaraNAdisambhavastathaitasyApi // 8 // saMvatsara mAdizet // 8 // // 18 // evaM godAnaM kRtvA saMvatsaraM vratamAdizet vacyamANena vidhinA cret| rAtrau vratAdazanA'nupapatteH aparechuH kAryaM // 8 // iti prathame aSTAdazI kaNDikA // 0 // For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [1. 16. 6 ] gRhyasUtre / aSTame varSe brAhmaNamupanayet // 1 // janmaprabhRtyaSTame varSe brAhmaNamupanayet / kumAramiti vartate. kumAronivRttyarthamityukram // 1 // garbhISTame vA // 2 // Acharya Shri Kailassagarsuri Gyanmandir garbhaprabhRtyaSTame vopanayet // 2 // 81 ekAdaze kSatriyam // 3 // janmaprabhRti garbhaprabhRti vA ekAdaze varSe kSatriyamupanayet // 3 // dvAdaze vaizyam // 4 // janmaprabhRti garbhaprambhRti vA dvAdaze varSe vaizyamupanayet // 4 // ASoDazAt brAhmaNasyAnatItaH kAlaH // 5 // SoDazavarSaparyantaM brAhmaNasyopanayanakAlo'tIto na bhavati // // 5 // AddAviMzAt kSaciyasya. AcaturviMzAt vaizyasya. ata UrdhvaM patitasAvicIkA bhavanti // 6 // SoDazadvAviMza caturviMzaparyanteSu zranupanItAzcet patitasAvitrIkA: bhavanti / maJjJAyAH prayojanaM patitasAvitrIka uddAlakatrataM care M For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAzvalAyanIye [1. 16.6] diti| ata UrdhvamitivacanaM pUrvasUtrevAkArA abhividhAviti jJApanArtham // 6 // nainAnupanayennAdhyApayenna yaajyennbhirvyvhreyH||7|| acIrNaprAyazcittAnitizeSaH / upanayanapratiSedhAdeva sarvatra pratiSedhe middhe yadi kenacillobhAdajJAnAdvopatotAH syuH tathApi naivotarANi karmANi patitasAvitrIkANaM kuryAditi sarveNaM pAThaH kriyte||7|| _ alaGkataM kumAraM kuzalIkatazirasamahatena vAsasA saMvItamaiNeyena vA'jinena brAhmaNaM rauraveNa kSatriyamAjena vaizyam // 8 // kuzalIkRtazirasaM vaapitshirsmityrthH| ahataM navaM. apurANamanupabhuktamityarthaH / tena vAsasA saMvItaM prAkRtamityarthaH / aiNeyena vA ajinena carmaNA prAvRtaM brAhmaNamAnIya hAmaM kuryAt / evamuttaratrApi neyaM / etAni carmANi vAsasA saha vikalpante. ubhayeSAM prAvaraNArthatvAt *vAzabdAca // 8 // yadi vAsAMsi vasIranatAni vasorana. kASAyaM brAhmaNo mAJjiSTaM kSatriyA hAridraM vaishyH||6|| . vAsAMsi vasorani yevaM sUtraccheda dRiSTaH / vAsAMsi vasIran pridyrityrthH| yadItyuttareNa sambadhyate / tena niyamena pari * cazabdAceti yAdarza yu0 mAntaH paatthH| na catvAdityAdarza / For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [1. 18. 13] kASAyaM brAhmaNaH. mAJjiSTaM kSatriyaH vasanamanityaM / tathA ca gotamaH / sarvaSAM kArpAsaM vA'vikRtaM kASAyamapyeke vAlkaM brAhmaNasya mAJjiSTa dhAnaM siddhaM / pate zuklAnyapi siddhyanti / yadi raktAni vasIran hAridraM vaizyaH / evaM raktAnAM 'vAsAMsi kSaumacIrakutapAH hAridre itarayo:' iti // 8 // sUtre / Acharya Shri Kailassagarsuri Gyanmandir teSAM mekhalAH // 10 // ucyanta iti zeSaH // 1 . 11 mAjjI brAhmaNasya dhanurjyA kSatriyasya cavI vaizyasya // 11 // M 2 mauJjI nAnyasya / brAhmaNasya tu maujI vA'nyA vA na niyamaH / evamuttarayorjJeyam // 11 // ucyanta iti zeSaH // 12 // teSAM daNDAH // 12 // 83 pAlAzeA brAhmaNasya, auDumbaraH kSatriyasya. bailvA. vaizyasya / kezasaMmito brAhmaNasya. lalATasamitaH kSaciyasya, prANasaMmitA vaizyasya // 13 // 11 2 2 11 daNDaniyamo mekhalAbhistulyaH // 13 // iti prathame ekonaviMzatitamA kaNDikA // 0 // For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8 www.kobatirth.org vAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1.20. 4] sarve vA sarveSAM // 1 // sarve daNDAH sarveSAM bhavati pAlAzAdayaH // 1 // samanvArabdhe hutveottarateo'gnaH prAGmukha AcArye'vatiSThate // 2 // zrAjyasya barhivyAsAdanAntaM kRtvA samanvArabdhe brahmacAriNi imAdhAnAghArAntaM kRtvA pUrvoktAjyAjatIlA uttarato'gneH prAGmukha zrAcAryo'vatiSThate / brahmacArI tu tIrthena pravizya AcAryasya dakSiNata upvishet| tIrthaM nAma praNItAnAM pazcimo dezaH / sarvaca torthenaiva pravizya karma kuryAt // 2 // purastAt pratyaGmukha itaraH // 3 // AcAryasya purastAt pratyaGmukho brahmacArI zravatiSThate // 3 // apAmajJjalI pUrayitvA tat saviturdRNImaha iti pUrNenAsya pUrNamavakSArayatyAsicya devasya tvA savituH prasave'zvine bahubhyAM puSNo hastAbhyAM hastaM gRhNAmyasAviti tasya pANinA pANiM sAGguSThaM gRhNIyAt // 4 // apAmubhayeoraJjalI pUrayitvA svasya pUrNenAJjalinA'sya pUrNamaJjalimavakSArayati tat saviturvRNImaha iti mantreNa / brahmacAri For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.20. 6] gRhyasUtre | riNo'Jjalo zrAtmano'JjalimavasiJcatItyarthaH / tato devasya tveti mantreNa tasya pANiM sAGguSThaM gRhNIyAt / zrAcAryAJjalimarthAdanyaH pUrayati / zramicyetivacanaM kathaM zracAryo'vacAraNaM kuryAt na kumAra ityevmrthm| itarathA pUrNenAsya pUrNamavatArayatItyuke kasyAJjaliM ko'vacArayatIti sandehaH syAt / zramicyetivacanaM tucyamAne samAnakartRkatvanirdezAt yaH pANiM gRhNAti so'vasiJcatIti jJAyate / tenAcArye'vakSArayatIti siddham / sAvityasya sthAne sambuDyA brahmacArinAma brUyAt // 4 // savitA te hastamagrabhIdasAviti dvitIyam / agnirAcAryastavAsAviti tRtIyam // 5 // saGkhyAvacanaM prathamahastagrahaNadRSTAJjalipUraNAdidharmaprAptyarthaM // // 5 // pU AdityamokSayet. deva savitareSa te brahmacArI taM gopAya sa mAmTatetyAcAryaH // 6 // tato brahmacAriNamAdityamIkSayet mantreNAcAryaH / zrAcArya - grahaNaM jJApanArtham / zranyatrekSaNe brahmacAriNo mantro nAcAryasyeti / tenaaditymiikssyet| 'mitrasya tvA cakSuSA pratIce' ityaca brahmacAriNo mantraH siddhaH // 6 // For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAzvalAyanIye [1. 20.10] kasya brahmacAryasi prANasya brahmacAryasi katvAkamupanayate kAya tvA paridadAmIti // 7 // japeditizeSa:. mntrlinggaat| prajApataye brahmacArI pradIyate / tenAcAryasyAyaM mntrH|| 7 // yuvA suvAsAH parivIta AgAdityarddhanainaM prada kSiNamAvartayet // 8 // anenArddharcana enaM brahmacAriNaM pradakSiNamAvartayet / enamiti vacanaM kathaM AvartayitumantraH syAnnAvala mAno bUyAt kumAra ityevmrth| arddhrcgrhnnnivRttyrthN| anyathA 'RcaM pAdagrahaNe' [Azva 0 1.1.17] ityRk syAt // 8 // tasyAyaMsau pANI kRtvA hRdayadezamAlabhetAtareNa // 6 // adhiityupribhaave| brahmacAriNo'sayorupari svasya pANe kRtvA tasya hRdayadezaM spRzeduttareNArddharcana // 8 // agniM parisamUhya brahmacArI tUSaNoM samidhamAda. dhyAt tUSaNoM vai prAjApatyaM prAjApatyo brahmacArI bhavatIti vijJAyate // 10 // // 20 // For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 21.2] gTahya suutr| 87 atra parisamUhanamanarthakaM. saMskRtatvAdagneH / ucyte| sAyaMprAtaH samidAdhAne paryukSaNaparisamUhane yathA syAtAmiti parisamUhanavacanaM atra tu parimamUhanAdyakRtvaiva tasminnevAgnI brahmacArI vRSaNoM smidhmaaddhyaat| brhmcaarivcnmaacaarynivRttyrthN| *yasmAt yat prAjApatyaM tat vRSNIM brahmacArI ca prAjApatyaH iti zrUyate tasmAt vRSNoM smidhmaaddhyaat|| 10 // iti prathame viMzatitamA kaNDikA // 0 // mantreNa haike. agnaye samidhamAhArSa bahate jAtavedase tayA tvamagne vaIsva samidhA brahmaNA vayaM svaaheti||1|| eke mantraNa samidAdhAnamicchanti / hazabdo'bhimatajJApanArthaH / tena pUrvasya zrutyAvaratve'pi ubhayostulyatvaM siddham // 1 // sa samidhamAdhAyAgnimupaspRzya mukhaM nimASTiM triH. tejasA mA smnjmiiti||2|| brAhmacArI samidhamAdhAyAgnimupaspazya makhaM nimArTi mantraNa triH| mntraavRttirtaa| sa-grahaNaM samidhau vA japeDhetyatra vakSyamANe vidhirmAbhRt. samidrahaNamubhayorapi pakSayoruttaro vidhiryathA syAt * tasmAditi yaadrnne| For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khAzvalAyanIye 61. 21.5] iti / prAdhAya-grahaNaM 'sAyaMprAtaH samidhamAdadhyAt' ityatrA'pi yathA syAt // 2 // tejasA hyevAtmAnaM samanaktIti vijnyaayte||3|| zrutyAkarSaH kathamagnyupasparzanamapi triH syAditi // 3 // mayi medhAM mayi prajAM mayyagnistejo dadhAtu. mayi medhAM mayi prajAM mayondraM indriyaM dadhAtu. mayi medhAM mayi prajAM mayi sUyA bhrAjo ddhaatu| yatte ame tejastenAhaM tejasvI bhUyAsaM. yatte agne varcastenAhaM varcasvI bhUyAsaM. yatte agne harastenAhaM harasvI bhUyAsaM. ityupasthAya jAnvAcyopasaMgRhya brUyAt. adhIhi bhUH sAvitrI bho anubrhiiti||4|| SadbhipasthAya dakSiNaM jAnvAcya vidhivadupasaMgTahyAcArya brUyAt adhIhIti preSeNa // 4 // tasya vAsasA pANibhyAM ca pANI saMgRhya sAvitrImanvAha paccho'IrcazaH savIM // 5 // tasya brahmacAriNaH parihitena vAsamA prAvaraNasyA'nityatvAt svasya pANibhyAM ca tasya pANI grahovA sAvitrImanvAha // 5 // For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (1.22.1] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhyasUtre / yathAzakti vAcayIta // 6 // svayaM pAdaM pAdamukkA tena vAcayati / yadi brahmacArI pArda pAdaM vaktuM na zaknoti tatastena yathAzakti vAcayota / evamarddhaza: : / evaM sarvam // 6 // K 86 hRdayadeze'syoDIGguliM pANimupadadhAti mama vrate hRdayante dadhAmi mama cittamanu cittaM te astu / mama vAcamekavratA juSasva bRhaspatiSTvA niyunaktu mAmiti // 7 // // 21 // brahmacAriNo hRdayadezasamope svastha pANimUrdhvAGguliM upadadhAti sthApayati mantreNa // 7 // iti prathame ekaviMzatitamA kaNDikA // 0 // mekhalAmAbadhya daNDaM pradAya brahmacaryamAdizet // 1 // tato mekhalAmAbadhya daNDaM pradAya brahmacaryamAdizet // 1 // itthamAdizedityAha / For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhyAzvalAyanIye [1. 22. 3] brahmacAryasyapo'zAna karma kuru divA mAsvAmIrAcAyAdhIno vedamadhIdheti // 2 // idAnI brahmacAryasi / apo'zAna. mUtrapurISAdI zAstravihitamAcamanaM kurvityarthaH / karma kuru. yacchAstravihitaM karma sandhyopAmanAdi / divA mAkhAzIriti divAzayanaprativedhaH / zrAcAryAdhIno nitymbhv| vedamadhIva vedAdhyayanaM kuru // 2 // dAdaza varSANi vedabrahmacaryam // 3 // vedasya brahmacarya vedabrahmacarya / vedagrahaNaM kathaM vedamAtrasyAyaM kAlaniyamaH syAditi. mantrabrAhmaNayorvedanAmadheyaM. tena mahAnAnyAdInAM batAnAmUrddha dvAdazavarvabhyastrayaH maMvatsarAH syuH / evaM ca kRtvopanayanaprabhRti SoDaze varSe *godAnaM middhaM / vedagrahaNAdayamarza labdhaH. evameke. anye tu janmaprati SoDaze varSe godAnaM / mahAnAnyAdInAM ca bratAnAM hAdavavarSaSvantarbhAvamicchanti. mahAnAmyAdInAmapi vedekdeshtvaaditi| pUrvasmin pakSe yadA saMvatsaraM batacaryA tadA saptadaze godAnaM syAt. tasmAdayameva pakSa: zreyAn / vedagrahaNaM kathamekaikasya vedasya dvAdazavarSANi brahmacarya syAditi / tena dayozcaturvizatiH. trayANaM SatriMzata. cturnnaamssttaactvaariNsht|| 3 // ___ * godaanN| mahAnAmyAdInAM bratAnAM hAdazavarSeSu antabhAvami. cchanti / mahAnAmyAdInAmavarSe godAnaM siddhamityuddhRtapAThaH so02 pu| For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [1.22. 6] www.kobatirth.org gRhyasUtre / grahaNAntaM vA // 4 // vedagrahaNAntaM vA brahmacaryaM bhavati prAgUrdhvaM vA dvAdazabhyaH / evaM bruvatA trividhaM snAnaM pradarzitaM bhavati / vidyAsnAnaM vratasnAnaM vidyAvratasnAnamiti / prAgdvAdazabhyo vedamadhItya yaH snAti sa vidyAsnAtakaH / yastu dvAdazavarSANi brahmacaryaM kRtvA'nadhItavedaH snAti sa vratasvAtakaH / yastu punadvAdazavarSANi brahmacaryaM kRtvA'dhItavedaH snAti sa vidyAvratasnAtakaH / nanu vidyAnte gurumarthena nimantrya kRtAnujJAtasya vA snAnamiti vacyati zrataH kathaM vratasnAnasya sambhavaH / ucyate / vidyAnta iti na vidyAsamApto nAnaM codyate kiM tarhi vidyAyA 'ante na madhye. tena vratasnAtako'pi * madhyamutsRjya antamAraNyakamadhItya snAyAt / rahasye cAraNyakaM prAdhAnyena snAnanimittaM codyate 'nedamanadhIyantsnAtako bhavati' ityAdinA / tataH sviSTakRdAdi samApayet // 4 // Acharya Shri Kailassagarsuri Gyanmandir K 2 sAyaM prAtarbhikSeta // 5 // ahani rAtrau cAcAryArthamazanArthaM cAnnaM yAceta / tpUrvamityAdi zAstrAntaradRSTo vidhirdraSTavyaH // 5 // sAyaM prAtaH samidhamAdadhyAt // 6 // * For Private and Personal Use Only * Cr agniM parisamUhyetyAdyupasthAnAntA dharma bhavantItyukaM punaH mAyaMprAtargrahaNaM pUrveNAmambandhArthaM / tena bhaikSaM vA pUrvaM bhavati samidAdhAnaM veti kramAniyamaH siddhaH // 6 // * madhye utsRjyeti vyAdarze 1 tatra bhava Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 62 [1. 22.11] pratyAkhyAyinamagre bhikSeta. pratyAkhyAyinIM vA // 7 // zrayaM niyamo 'nupravacanIyabhaikSe / kutaH anupravacanIyaM bhavAn dadAtviti bhaitamantrAt // 7 // Acharya Shri Kailassagarsuri Gyanmandir vAzvalAyanoye bhavAn bhikSAM dadAtviti anupravacanIyamiti vA // 8 // strIbhikSA cedubhayatra mantre bhavatI dadAviti brUyAt // 8 // tadAcAyIya vedayIta. tiSThedahaH zeSam // 8 // tandhamAcAryIya nivedya tasminnahani yAvacchiSTaM tAvantaM kAlaM tiSThet. AsanAdi na kuryAt // 8 // astamite brahmadanamanupravacanIyaM zrapayitvA''cAyIya vedayIta // 10 // brahmabhyodano brahmodanaH / brahmazabdo brAhmaNavAcakaH / tena brAhmaNabhojanaM vidhAsyamAnamata eva carorbhavati / zranupravacananimittamanupravacanIyaM / pAkayajJavidhAnena brahmacArI anupravacanIyaM zrapayitvAcAryAIya vedayIta zTataH sthAlIpAka iti // 10 // AcAryaH samanvArabdhe juhuyAt. sadasapsatimadbhatamiti // 11 // tataH samanvArabdhe brahmacAriNi dudhbhAdhAnAdyAdhArAntaM kRtvA - 'nayA juhuyAt // 11 // For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [1.22.15] www.kobatirth.org hyasUtre / sAvityA dvitIyam // 12 // sAvitrI 'tatsaviturvareNyam' ityeSA prasiddhA / dvitIyagrahaNa muttarArtham // 12 // Acharya Shri Kailassagarsuri Gyanmandir yadyat kizcAta UrdhvamanUktaM syAt // 13 // atra sAvicI anukreti kRtvA sAvitryA dvitIyaM juhoti / zrata Urddhamapi mahAnAmnyAditrateSu yadyadanUktaM tena tena dvitIyaM juhoti / etaduktaM bhavati mahAnAmnyAdivateSu zrAvaNAnte anupravacanIyAmaH kAryaH, tatra sAvitryA: sthAne mahAnAmnIbhyaH svAhA mahAvratAya svAhA upaniSade svAhA ityevaM * dvitIyaM juhoti / zranyatsamAnamiti / dvitIyagrahaNaM mahAnAmnyAdinAmadheyena homAyeM / itarathA mantreNa home kriyamANe pratimantraM svAhAkAraH 'syAt. sa ca pradAnArtha iti kRtvA zranekA AhutayaH syuH tatazca - ttarAsAM dvitIyatvaM na syAt tasmAt dvitIyagrahaNam // 13 // bhAgau na bhavataH // 15 // RSibhyastRtIyam // 14 // eatedcanaSibhya ityasya vidhAyakatvaM nivartya mantratvajJApanArthaM / tena RSibhyaH svAheti juhoti // 14 // 63 sauviSTakRtaM caturtham // 15 // saGkhyAvacanaM niyamArthaM / caturthameva na SaSThamiti tenAcAjya * dvitIyaM iti vyAdarze nAsti / For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 AzvalAyanoye 1. 22. 18] brAhmaNAn bhojayitvA vedasamAptiM vaacyot||16|| saMsthAjapAntaM kRtvA brAhmaNAn bhojayitvA vedasamAptiM bhavanto bruvanviti brUyAt. te ca vedasamAptirasviti bayuH // 16 // ata UrdhvamakSAralavaNAzI brahmacAryadhAzAyI trirAtraM hAdazarAtraM saMvatsaraM vA // 17 // zrata Urddhamiti kasmAt. pUrveNa smbndhkrnnaarthm| prayojanamupariSTAvakSyAmaH / brahmacArivacanamAcAryanivRttyartham // 17 // caritavratAya medhAjananaM kroti||18|| caritavratAyetivacanaM medhAjanena vratasya smbndhaarth| yatropanayane medhAjananamasti tatraiva vrtcii| yatra vratacaryA tvaivaanuprvcniiym| upanItapUrvasya medhAjananAbhAve tritayamapi nivatate // 18 // aninditAyAndizyekamUlaM palAzaM kuzastambaM vA palAzApacAre pradakSiNamudakumbhena triH pariSiJcantaM vAcayati. suzravaH suzravA asi yathA tvaM suzruvaH suzruvA asyevaM mAM suzravaH suzravasaM kuru / yathA tvaM devAnAM yajJasya nidhipo'syevamahaM manuSyANAM vedasya nidhipA bhuuyaasmiti||16|| * sauzravasamiti kevala mUle / For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 [1. 22. 22] grAhya suutre| idaM medhAjananaM / tisro ninditA dishH| dakSiNA. prAgdakSiNA. pratyagdakSiNeti / anyAH sarvA aninditAH / tasyAM dizyekamUlaM palAzaM kuzastamvaM vaa| palAzAbhAve pradakSiNamudakumbhena triH pariSiJcantaM brahmacAriNaM vAcayati 'suzravaH' iti mantram / ekmuulmshaakhmityrthH| punaH palAzagrahaNamanekamUlasyApyabhAve kuza stambaM pariSiJcaditi // 18 // etena vApanAdiparidAnAntaM vratAdezanaM vyAkhyAtam // 20 // vratAdezanaM yadasmAbhiyAkhyAtaM maMvatsarAvamaM cArayitvA 'vratamanuyujya' iti 'maMvatmaramAdizet' iti c| tatrApyatena prakAreNa vApanAdi paridAnAntaM kAryamityarthaH / vApanAdigrahaNamalaGkAranityarthaM / 'kAya vA paridadAmi' [gTa 0 1.2 0.7] ityetatparidAnaM / paridAnAntavacanamuparitanatantranikRttyarthaM // 20 // ityanupetapUrvasya // 21 // etadupanayanavidhAnamanupetapUrvasya. uttaravivakSayedamArabhyate // // 21 // athopetapUrvasya // 22 // anantaramupetapUrvasya vizeSaM vakSyAmaH // 22 // For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAlAyanIye [1. 22. 26] kRtAkRtaM kezavapanaM medhAjananaM ca // 23 // kRtAkRtamiti vartate // 23 // aniruktaM paridAnam // 24 // paridAnamaniruktamiti na bhavatItyarthaH // 24 // kAlazca // 25 // udagayanAdiraniruktaH // 25 // tatsavitaraNImaha iti saavitroN|| 26 // // 22 // pUrvasthAH sAvizyAH sthAne etAM sAvitrI prayuJjIta / prAyazcittatvena panarupanayanaprAptI evaM kuryAt // 26 // iti prathame dvAviMzatitamA kaNDikA // // vvvvvvvvvvvAvMARAvv. For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 23. 4] rhysuutr| Rtvijo vRNIte'nyUnAnatiriktAGgAn ye mAvRtaH pittazceti yathoktaM purastAt // 1 // pramANataH parimANatazcAnyUnAGgAnanatiriktAGgAzca RtvijaH sambhajante / *ye mAnataH pittazcetyuktalakSaNayuktAzca te bhaveyuH / tatra pramANato nAtidorcA naatihsvaaH| parimANatazcaturaGgulayaH SaDagulayo vA na bhavanti // 1 // yUna Rtvijo vRNIta ityeke // 2 // anye karmasamarthAnityAMDaH / punaviggrahaNaM varaNasAmAnyAdanRvijAmapi camasAdhvaryugraha tonAmetadguNaprAptI tannivRttyarthaM // 2 // brahmANameva prathamaM raNIte'tha hotAramA hAtAram // 3 // evakAro niymaarthH| kathaM brahmaNa eva prathamaM varaNaM syAditi. evaM niyamaGkurvatA hotrAdInAmaniyataH kramo bhavatItyatat maadhitN|| 3 // / , savIna vA yehInakAyojayanti // 4 // ahonekAheAjayantItivacanaM zamiTanivRtyarthaM / kathaM vA prApnayAt. sAmAnyavaraNaprasaGgAt / 'Apo me hotrAzaMmina iti * ye mATataH piTa tazca daza puruSaM vidyAtapobhyAM puNyaizca karmabhiryaghAmabhayato nAbrAhmaNyamiti saM0 pu. adhikaH pAThaH / For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org & cyAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [1. 23. 0] hotrakAn'[gTa 0 1 / 23 / 2] ityaca hotrakazabdo mukhyavarjiteSu varttate. 'hotrakA upayadhvamitItarAn' ityatra mukhyavarjiteSu hotrakazabdasya darzanAt / tatazca yathA pratiprasthAcAdiSu varttate evaM zamitrAdiSvapi varttate hotrakazabda iti // 4 // sadasyaM saptadazaM kauSItakinaH samAmananti sa karmaNAmupadraSTA bhavatIti taduktamRgbhyAM yamRtvijo bahudhA kalpayanta iti // 5 // sadasi bhavaH sadasyaH / saptadazagrahaNamTatviksadharma bhavatIti jJApanArthaM / tenopasthAna prasarpaNAdisAmAnyavihitaM siddhaM / athavA niyamArthaM / kathameka eva sadasyaH syAditi / zAstrAntare'neke sadasyA dRSTAH tannivRttyarthaM / sa ca karmaNAmupadraSTA bhavatItyevaM kauSItakina AcArya manyante / RgbhyAJcAyamartha uktaH // 5 // hAtArameva prathamaM vRNIte // 6 // evkaaro'vdhaarnnaarthH| hotArameva na brahmANamiti / evaM cet pUrveNa virodhaH / na yadA catuNIM varaNantadA brahmaNaH prathamaM varaNaM. yadA sarveSAntadA hotuH prathamaM varaNamiti // 6 // na hotA sa me hotA hotAraM tvA'muM vRNa iti hotAraM // 7 // anena hotAraM vRNIte / zramumityasya sthAne hotunIma vAcyaM / For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 23. 1.] graahysuutre| puna:dagrahaNaM hoTavaraNe aAmnAto mantra uttaratrAnuvartate iti jJApanArtha // 7 // candramA me brahmA sa me brahmA brahmANaM tvA'muM raNa iti brhmaannN||8|| kRtsnapATho'nuvRttimArgapradarzanArthaH // 8 // Adityo me'dhvaryurityadhvaryu / parjanyo ma ugaatetyuhaataarN| Apo me hovAzaMsina iti hocakAn / razmayA me camasAdhvaryava iti cmsaadhv!n| AkAzA me sadasya iti sdsyN| sa to japet. mahanme'voco bhI me'vAco bhago me'vAcI yazo me'vAcaH stomaM me'vocaH klapti me'vAcastRptiM me'voco bhuktiM me'vocaH sarva me'vAca iti||6|| magrahaNaM kathaM. varaNAnantarameva japaH syAt sarveSAM varaNe kRte maabhuuditi| vRtagrahaNaM ye ye vRtAste te japeyurityevamartha // 8 // japitvA'gniSTe hotA sa te hotA hotArante mAnuSa iti hotA pratijAnIte // 10 // japitveti vacanaM 'tanmAmavatu tanmA vizatu' ityetamapi jpnyjpitvetyevmrth| ihaiva tarhi kasmAnna paThitaH. anitytvaat| anityatvantu vakSyAmaH // 10 // 02 For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [1. 23. 15] candramAste brahmA sa te brahmA // 11 // te-zabdapAThaH prativacanasyAnuvRttimArgapradarzanArthaH // 11 // evamitare yathAdezaM. tanmAmavatu tanmA vizatu tena bhukSiSIyeti ca yAjayiSyan // 12 // japatIti shessH| yadA agnyAdheye caturNa varaNaM bhavati tadA yAjayitAraste na bhavanti / yattu momAGgaM varaNaM bhavati tatra yAjayitAro bhavanti. tena samAGgavaraNa evAyacapo naanyaadheye| tenAyamanityaH // 12 // yaajylkssnnmaah| nyastamArvijyamakAryam // 13 // RtvigbhirvivAdena tyaktamArvijyamakAyeM // 13 // ahInasya nIcadakSiNasya // 14 // alpdkssinnsyaahiinsyaavijymkaayeN| tato jJAyate ekAhasyAlpadakSiNasyApi kAryamiti / vijJAyate ca tasmAdAhudAtavyaiva yajJe dakSiNa bhavatyaSyalpikApIti // 14 // vyAdhitasyAturasya // 15 // vyAdhito jvraadigtthiitH| AturastalpagataH // 15 // For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 23. 20] ehysuutre| yamarahItasya // 16 // yamanTahotaH kSayavyAdhigTahItaH // 16 // anudezyabhizastasya // 17 // sadezinA'bhizastasyaivameke / anye tu zrAddhe pratiSiddhasyetyAhuH / kSiptayAneriti caiteSAM // 18 // kSiptayoni ma yasya mAtA svabhartari naavtisstthte| akAryamiti sarvatra smbndhnoyN| iti caiteSAmiti vacanamanyeSAmapyevamprakArANa na kAryamityevamartha // 18 // somapravAkaM paripRcchet ko yajJaH ka RtvijaH kA dakSiNeti // 16 // yaH somaM prathamaM nivedayati idaM tvayA asmin kAryamiti sa sAmAvAkastamevaM pRcchet // 16 // kalyANaiH saha sampayogaH // 20 // kalyANe yajJe kaary| kalyANaitvigbhiH saha kaarth| dakSiNA api kalyAyo yadi syuH tathA sati kArya nAnyathA // 20 // For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 [1. 23.23] na mAMsamaznIyurna striyamupeyurAkatorapavargIt // 21 // kratvAdiprabhRtyA zrapavargIt ete niyamA bhavanti / varaNaprabhRtIti kalpyamAne yadi madhyamopamadi varaNaM bhavati tadA prAganiyamaH prasajyeta. tasmAt kravAdipramTatIti yuktaM / madhyamopamadi ca zAstrAntare varaNaM dRSTaM / / 29 // azvalAyanIye etenAgne brahmaNA vAvRdhasveti dakSiNAgnAvAjyAhutiM hutvA yathArthaM pravrajet // 22 // kratvante svasya dakSiNAgnau etenAgma ityetayA zrAjyAtiM juhoti. naimittikatvAt zAstrAntaradarzanAcca mantaliGgAcca / cakrameti hi bhUtapratyayaH / tena * kratvanta iti siddhaM / yathArthaM pravrajediti yathArtha - mAcaret. aniyamo bhavatItyarthaH / hutvA'niyamo bhavatoti bruvan samApte'pi krato homaparyantaM niyamA bhavantIti jJApayati / zrAjyAativacanaM tantranivRttyarthamiSyate na paristaraNa vikalpArthaM // 22 evamanAhitAgnirgRhya imAmagne zaraNiM mImmRSo na ityetayacI // 23 // // 23 // etayetivacanametayA juhuyAdevetyevamarthaM / tenAtrApi tantraM na bhavati / RcetivacanamakRtavivAho'pyArtvijyaM kRtavAnetayA laukikAnau juhuyAdityevamarthaM / madhuparkapramaGgAdaca RtvigvaraNamAmnAtaM // 23 // iti prathame trayoviMzatitamA kaNDikA // * // * kRtvantara iti saM0 pu0 pAThaH / For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 24.6] mRhysuutre| 103 Rtvijo vRtvA madhuparkamAharet // 1 // dadyAdityarthaH // 1 // snAtakAyopasthitAya // 2 // upasthitAya kRtasamAvarttanAya tasminnahani gTahAnabhyAgatAya vivAhArthine ca // 2 // rAjJe ca // 3 // upasthitAya // 3 // AcAryazvazurapitRvyamAtulAnAJca // 4 // prAcAryAdInAM pUrvayorasamAsena nirdezasvatulyatvajJApanArthaH / tena snAtakAya tadahareva deyH| yatrainaM pUjayiSyanto bhavantIti vacanAt. vivAhArthine ca / rAje tvaharaharabhyAgatAya / zrAcAryAdInAM prati vatsaroSitAgatAnAM zAstrAntaradarzanAdizedho lbdhH|| 4 // aprsiddhtvaanmdhuprkkhruupmaah| dadhani mdhvaaniiy||5|| Anayatiratra secanakamA. zrAmicyetyarthaH // 5 // sarpiI mdhvlaabhe||6|| dUdaM vacanaM madhvalAbhe ayameva pratinidhirbhavati nAnyastailAdirityevamartha // 6 // alpatvAddAtuH karma pUrvamAha / For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 cAzvalAyanIye [1. 24.6] viSTaraH pAdyamarthyamAcamanIyaM madhupakkA gaurityeteSAM cistrirekaikaM vedayante // 7 // viSTara ityaasnN| pAdyArthamArthamAcamanArthacodakaM tathoktaM / eteSAmiti vacanaM eteSAmeva trinivedanaM yathA syAt bhojanasya mAbhUditi / bhojanaJca deyamiti vakSyAmaH / RtvijAM madhuparkadAne de gatI mambhavataH. padArthAnusamayaH kANDAnusamaya iti / tatra padArthAnusamayo nAma sarveSAM varaNakrameNa viTarandatvA tataH pAdyantato'rthamiti / kANDAnumamayo nAma ekasyaiva viSTarAdigonivedanAntaM samApya tato'nyasya *sarvantato'nyasyeti // 7 // atha grahItuH krmaah| ahaM varSa sajAtAnAM vidyutAmiva suuryH| idantamadhitiSThAmi yo mA kazcAbhidAsatItyudagagre viSTara upavizet. Akramya vaa||8|| pijhyAmAkramya vA viSTarI / etayorvikalpaH // 8 // pAdau prakSAlApayIta dakSiNamagre brAhmaNAya prayacchet // 6 // pazcAtmavyaM kutaH. agravacanAt // 8 // * sarvamiti adhikapAThaH saM0 pa0 varttate yAdarNe tu nAsti / + par3ayAM viTaramAkramya veti saM0 pu. / For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 24. 13] rhysuutre| 105 savyaM zUdrAya // 10 // agre prayacchet / pazcAddakSiNaM / kSatriyavaizyA yadA prakSAlayitArI tadA mavyaM vA pUrva dakSiNaM vA nAsti niyamaH // 10 // prakSAlitapAdo'ryyamaJjalinA pratigRhya // 11 // prakSAlitapAdagrahaNamAnantaryArthaM / prakSAlanAnantaramarthameva gTahIyAditi / gandhamAlyAdimaMyuktamudakamarthamityucyate // 19 // athAcamanIyenAnvAcAmati. amRtopastaraNamasIti // 12 // ath-shbdstvaanntryaarthH| aaanntrmaacmniiymeveti| tena gandhamAlyAdIni parisamApte karmaNi daatvyaani| zrAcAmatItyadakaM pibtiityrthH| atra zaucArthamAcamanaM na bhvti| kutaH / smRteH. 'madhuparke ca some ca appama prANAhutISu ca / nocchiSTA bhavanti' iti / uttaratra vidhAnAca. 'AcAntodakAya gAM' [gTa0 1.2 4.2 3] iti / evameke. tadayuktaM / kutH| some anucchiSTavidhAnAdyacAcamanaM na pratiSedhati tatra zaucArthamAcamanaM bhavatIti gamyate / AcAntodakavacanamanyArthaM // 12 // madhuparkamAhiyamANamIzeta. mitrasya tvA cakSuSA pratIkSa iti // 13 // madhuparkamAhiyamANamAnIyamAnamIkSeta mantreNa // 13 // . For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAzvalAyanIye [1. 24. 15] __ devasya tvA savituH prasave'zvinAbAhubhyAM pUSNo hastAbhyAM pratiralAmIti tadaJjalinA pratigRhya. madhuvAtA katAyata iti cenAvekSyAnAmikayA cAGgaSThena ca ciH pradakSiNamAlAya. vasavastvA gAyatraNa chandasA bhakSayanviti purastAnnimASTi // 14 // anAmiketi kecinmdhymaamaahuH| kutH| dezenaiva samAkhyA na tu tasyA mAma vidyate anggusstthaadivt| anye tUpakaniSThikAmAH / kutH| kaniSThikayA hyasau vyapadizyate na tu tasyA naamaastiiti| AgamAdvizeSo jnyeyH| tRcenAvekSya tataH savye pANe kRtvA pradakSiNamAlodya vasavasveti purastAnimArTi. aGgukhi gataM lepamapanayatItyarthaH // 14 // rudrAtvA caiSTubhena chandasA bhakSayantyiti dakSiNataH. AdityAstvA jAgatena chandasA bhakSayanviti pazcAt. vizve tvA devA AnuSTubhena chandasA bhakSayanvityuttarataH. bhUtebhyastvati madhyAt ciruhya // 15 // mantreNa madhyAt triruhya nimArTi. Urdhva virutkssiptiityrthH| mantrAvRttirutA // 15 // tato bhUmau nidhAya paatrm| virAjA dohA'sIti prathamaM prAznIyAt. virAjo For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [1. 24. 16] gRhyasUtre | dohamazIyeti dvitIyaM mayi dAhaH padyAye virAja iti tRtIyaM // 16 // Acharya Shri Kailassagarsuri Gyanmandir yAvacanAni tu sarvaprAzanapakSe tribhireva mantrairyathA sarvaM prAzitaM bhavati tathA prAznIyAdityevamarthAni / evaM bhAyyakAraH / anye tvanyathA vyaackhyuH| bhRtebhyastveti madhyAttirucya virAjo doho'mIti prathamamuddAhaM prAznIyAt / virAjo dohamazIyeti dvitIyamuddAhaM / mayi doha iti tRtIyamuddhAhaM / tRtIyavacanaM sarvaprAzanapakSe tRtIyena prAzanena yathA sarvaM prAzitaM bhavati tathA prAznIyAdityevamarthaM / padyAyai virAja ityatra virAja iti SaSThI / kutaH / pUrvayostathA dRSTatvAt / padyAve ityapi caturthI SaSThyarthe / tena tatsamAnAdhikaraNye satyapi SaSThyeva yuktA kalpayituM // 16 // na sarvaM // 17 // prAznIyAt na sarvaM // 17 // na tRptiGgacchet // 18 // tRptiJca na gacchet // 18 // brAhmaNAyeodaGkucchiSTaM prayacchet. alAbhe'psu // 18 // brAhmaNAya ucchiSTaM udbhUtAdavaziSTaM udaGmukho madhuparkaM prayacchet / brAhmaNAlAbhe asu niSizcet // 18 // P 2 For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [1. 20.24] sarva vA // 20 // prAznIyAt // 20 // * athAcamanIyenAnvAcAmati. amRtaapidhaanmsiiti|| yattatpUrvamAcamanIyaM niveditaM tenAvAcAmati mantreNa // 21 // satyaM yazaH zrImayi zrIH zrayatAmiti ditIyaM // 22 // ditIyagrahaNamAcamanIyaprAzyartha. itarathA mantrasyottareNa sambandhaH syAt // 22 // AcAntodakAya gAM vedayante // 23 // prAcAntagrahaNaM zaucArthamAcamanaM kRtvA karmAGgamaNyAcamanaM kuryaadityevm)| udakavacanamAcamanIyanivRttya the| tenAcamane udakAntaraM bhavati // 23 // hatA me pAbhA pAmA me hata iti japitvokarate kArayiSyan // 24 // imaM mantra japitvA OM kuruteti brUyAt yadi kArayiyyanmArayiSyan bhavati. tadA ca dAtA baalbhet| tatra devatAH prAguktAH // 24 // For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 21. 26] gRhysuutre| 106 mAtA rudrANAM duhitA vasUnAmiti japitvomutsRjatetyutkSya n // 25 // yadyutsrakSyan bhavati tadA etAM japitvA OM mutsRjateti brUyAt // 25 // nAmAMse madhupI bhavati bhavati // 26 // // 24 // madhupAGga bhojanaM zramAMmaM na bhavatItyarthaH / kutH| mAMsasya bhojanAGgatvena loke prsiddhtvaat| anenAbhyupAyena bhojanamapyatra vihitaM bhvti| pazukaraNapakSe tanmAMsena bhojnm| utsarjanapakSe mAMsAntareNa / adhyAyAntalakSaNArthaM dvivacanaM. maGgalArthaJca // 26 // iti prathame caturviMzatitamA kaNDikA // 0 // ityAzvalAyanagTahyasUtravivaraNe nArAyaNIyAyAM vRttI prathamA 'dhyaayH| asminnadhyAye sthAlopAkAdInyupAkamAntAni kANyukAni // 0 // For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhyAzvalAyanIye (2.1.4] zrAvaNyAM paurNamAsyAM zravaNAkarma // 1 // karttavyamiti zeSaH / srpblishcetydhyaahaary| *zravaNe yuktA shraavnne| yadA punaH paurNamAsI zravaNe na yuktA tadApi krttvymev| paurNamAmIvizeSalakSaNArthatvAnakSatrasya / zravaNakarmati karmanAmadheyam // 1 // akSatasaktUnAM navaGkalazaM pUrayitvA darvIJca baliharaNoM nave zikye nidadhAti // 2 // akSatA nAma yavAH taiH kRtAH satavaH / darvI vaikazto mugaakRtiH| baliryayA dA hiyate mA bali hrnno| etadubhayaM nave zikye nidadhAti sarpabalyarthaM // 2 // atha shrvnnkrmiicyte| akSatadhAnAH kRtvA sarpighA'ddhI anakti // 3 // yavairdhAnAH kRtvA amaMskRtena ghRtenAnakti zraddhA dhAnAH pAtrAntare kRtvA. anyAzcAddhA dhAnA naankti| etAvadahi karttavyaM // 3 // ___ astamite sthAlIpAkaM zrapayitvaikakapAlaJca puroDAzaM. agne naya supathA rAye asmAniti catasRbhiH pratyUcaM hutvA pANinaikakapAlaM. acyutAya bhaumAya svAheti // 4 // ___ * zravaNena yuktA shraavnnii| yadA punaH paurNamAsI zravaNena yujyate rati yAdarNapATho'vazyambhAvye kanakArahInatayA'dhaH kRtaH / For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grhmsuutr| zrapayitvetivacanaM puroDAzasyaupAsane dhrmvcchpnn)| sthAlIpAkasya tu tantraprAptyaivopAsane apaNaM sidhyati / nanvanyasyApi sidhyati / niyamArthaM tarhi / tena dhAnAsatalAjAdInAM laukikAgnau siddhAnAmevopAdAnaM bhavati / etAvAMstu teSAM sNskaarH| zrAjyaparyagnikaraNavelAyAM taiH mahAjyasya paryagnikaraNaM bhvet| yadA Ajyasya utpavanamAtrameva kriyate tadA teSAM triH prokSaNaM bhavet / avajvalanaM *vA dadhivat / ekasmin kapAle saMskRtaH puroDAza ekakapAlaH puroDAzaH / tamuddAsyAjye nimagnaM kuryAt vyiktapRSThaM vA kuryAt / caraM catasRbhiH pratyacaM hatvA dakSiNena pANinA ekakapAlaM juhuyAt mantreNa / upastaraNabhighAraNe tu savyena karoti / dakSiNasyA'nyatra vyApRtatvAt / dakSiNAGgaparibhASA ca dayoH prAptayorniyAmikA na tu prApiketyu ta / asya sarva hutatvAt avadAnadharmI luptaH / sarvahutatvaM tu vakSyAmaH // 4 // aviplutaH syAdAvipRSTho vA // 5 // vyaakhyaatmett|| 5 // mA no agne'vasRjo aghaayetyenmaashyenaabhijuhoti||6|| enaM puroDAzaM / enamiti vacanamakhaNDito'yaM ta iti jJA * vA dadhivadityasya sthAne pUrvavaditi saM0 pu. pAThaH / + vyaktaeDami tyasya sthAne prakaTa eSThamiti saM0 pu. paatthH| + avadAnamartha luptamiti saM0 yu0 pAThaH / For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 112 [2.1.] panArthaM / yasminnAjye puroDAza: zAyitastadAzayaM tenAbhijuhoti. uparijuheotItyarthaH sruveNa // 6 // Acharya Shri Kailassagarsuri Gyanmandir vAzvalAyanIye zanno bhavantu vAjineA haveSvityaktA dhAnA aJjalinA // 7 // juhuyAditi zeSaH / hastadvayamaGghAto'JjaliH / upastaraNaNavadAnapratyabhighAraNAnyarthAdanyaH karoti // 7 // amAtyebhya itarA dadyAt // 8 // itarA anaktA dhAnAH putrAdibhyo dadyAt / tato *dhAnAbhyazca gTahItvA sviSTakRtaM hutvA homazeSaM mamApayet / atha sarpabalirucyate // 8 // kalazAtsaktUnAndava pUrayitvA prAgupaniSkramya zucau deze'peo'vaninIya. sarpadevajanebhyaH svAheti hutvA namaskaroti ye sarpAH pArthivA ye antarikSyA ye divyA ye dizyAstebhya imaM balimAhArpantebhya imaM balimupAkaromIti // 8 // kalazazca dava ca nave zikye sthApite / tatra kalazAt gTaholA satrubhirdava pUrayitvA tAM gTahIlA gRhAnniSkramya gRhAntike. * dhAnAbhyazcarozceti saM0 pu0 pAThaH / + gRhAntike. api veti saM0 pu0 nAsti | For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.1.11] ehysuutr| api vA'mamIpe deze prAcyAM dizi zucI deNe apa Asicya mantreNa saktUn juhoti prkssipti| tato namaskaroti maMhatAbhyAM pANibhyAM mntrenn| hutveti-vacanAdagnau prApte tannivRttyarthaM zacI deza iti vacanam // 8 // pradakSiNaM parItya pazcAdalerupavizya sA'si sarpatAM sapINAmadhipatirasyannena manuSyAMstrAyase'pUpena sIn yajJena devAMstvayi mA santaM tvayi santaH sapI mAhiMsighurdhavAnte paridadAmIti // 10 // brUyAditi shessH| pradakSiNaM parItya baliM / pazcAdasyopavizyAha mantraM / baligrahaNaM pazcAcchabdasya kAlavAcitvazaGkAnivRttyarthaM / kAlavAcitve sati sAhutyantarameva syaat| mantrasaJjako'yaM mntrH| tathA cotN| 'idaM kAryamaneneti na kvacit dRzyate vidhiH / liGgAdevedamarthatvaM yeSAnne mantrasaJjakAH' // iti // tasmAdapAMrbhavati / ythaahuH| 'grahyakarmaNi sarvatra japAnamantraNAbhimantraNopasthAnamantrakaraNamantrA upAMzu prayoktavyAH' iti // 10 // dhruvAmunte dhruvAmunta ityamAtyAnanupUrva // 11 // paridadyAditi shessH| uttaratra dRSTaH paridadAmizabdo'trApi For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 110 www.kobatirth.org [2.1.14] sambadhyate. mAkAMkSatvAdasya mantrasya / vINAvacanaM pratyamAtyaM paridAnasya abhyAsaH kArye na sarveSAM nAmAni nirdizya mahadvaktavya - mityevamarthaM / pUrvaM putrAnnivedayati dhruvadevadattaM te paridadAmIti / tatosprattA duhiH. dhruvamAvitrIM te paridadAmIti / tato bhAyI. dhruvasatyavatIM te paridadAmIti // 11 // 1 dhruvamAnte paridadAmItyAtmAnamantataH // 12 // Acharya Shri Kailassagarsuri Gyanmandir bazvalAyanIye paridadyAditi zeSaH / upadezAdevAntata iti siddhe antatovacanaM pUrveNa sambandhArthaM / tena pUrvatra paridadAmItizabdaH siddhaH // // 12 // nainamantarA vyaveyurAparidAnAt // 13 // enaM balimAtmAnaM cAntarA na vyaveyuH / kecidapi paridAnaparyantaM. AparidAnAditivacanAt / pUrvamantrasAdhyakriyA paridAnamiti / gamyate // 13 // t sarpadevajanebhyaH svAheti sAyaM prAtarbaliM haredApratyavarohaNAt // 14 // kalazAt sakanAM dava pUrayitvA rAcau deze mantreNa baliM haredApratyavarohaNAt sAyaM prAtazca / zrAcaturdazyA porNamAsyA vA yasminnahani pratyavarohaNaGkaroti / mantropadezo niyamArthaH / mantra For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shysuutre| eva bhavati nAnyo vidhiriti / makavastAvanna nivartante. kalazapUraNasyAdRSTArthatva prasaGgAt / darvI ca na nivartate / 'darvIca baliharaNomityatra baliharaNom' [gTa 0 2.1.2] iti vizeSaNasyedamarthatvAt / cidezazca na nivartate. baliharaNasya bhUmimAdhyatvena prasiddhatvAt / anyatsarvaM nivartate // 14 // prasaGkhyAya haike tAvatA bloNstdhrevophrnti||15|| zrAvaNoM pratipadamArabhya yasminnahani pratyavarohaNaM karoti mArgazIrSacaturdazyAM paurNamAsyAM vA tasmAdarvAconAnyahAni hAsavRddhibhyAM parigaNanayA teSvahaHsu yAvantaH prAtaHmAyaGkAlAstAvato balIstadahareva dadyAt. ityeke mnynte| ha-zabdo'bhimatatvajJApanArthaH sarvatra // 15 // iti dvitIye prathamA kaNDikA / / / / AzvayujyAmAzvayujIkarma // 1 // azvayugbhyAM yuktA zrAzvayujI. tasyAM paurNamAsyAmiti varttate / AzvayujokarmasaMjJaka karma kuryAt / ayoge'pi pUrvavat // 1 // nivezanamalaMkRtya vAtAH zucivAsasaH pazupataye 02 For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 116 www.kobatirth.org [2. 2.3] sthAlIpAkaM nirupya juhuyuH pazupataye zivAya zaGkarAya pRSAtakAya svAheti // 2 // Acharya Shri Kailassagarsuri Gyanmandir vyAzvalAyanIye nivezanaM gTahaM. tat pratyavarohaNoktavidhinAlaGkRtya sarve gTachyAH snaanti| snAnavacanaM vizeSeNa snAnArthaM. zaucArthasya smRtiprAptatvAt / zucivAsovacanaM zuktavastraprAptyarthaM / sthAlIpAkaM jujayuritAktaiva siddhe pazupataye nirUpyetivacanaM 'pazupataye tvA jueM nirvapAmi' ityevaM nirvApaprokSaNe kuryAdityevamarthaM / evaM bruvatA zradiSTamantreSu pAkayajJeSu nirvApaprokSaNe tRSNa bhavata ityetat jJApitaM bhavati / sthAlIpAkamiti dvitIyAnirdeze'pi sarvahutatvAzaGkA na kAryA I 'atha dadhisaktUn juhAti' ityatra huvA dadhisaktUn prAzyeti zeSabhAvadarzanAt / sthAlIpAkamiti sthAlIpAkasyaikadezamityarthaH / juGayuriti bahuvacanaM gRhiNa home kriyamANe pucAdayo gTachyAH samanvArabherannityevamarthaM // 2 // * pRSAtakamajJjalinA juhuyAt. UnaM me pUryatAM pUrNa me mApasadat pRSAtakAya svAheti // 3 // payasyAjye niSikte tu tat payaH syAt pRSAtakaM / upastaraNAbhighAraNe arthAdanyaH karoti / pRpAtakaM ssruveNAvadyati / dhAnAvadasya sNskaarH| sarvatra dravadravyANi sraveNAvadyati / kaThinAni tu hastena / svadhitinA pazuM / caroH pRSAtakAcca sviSTakRte'vadyet / hAmazeSaM samApayet / itIdamAzvayujIkarma // 3 // ityukteti seA0 250 pAThaH / For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ 2.2.4 ] www.kobatirth.org gRhyasUtre / Acharya Shri Kailassagarsuri Gyanmandir athAgrayaNamucyate sarRtubhiH samUrvidhAbhiH sajUrindrAgnibhyAM svAhA sajURtubhiH sajurvidhAbhiH sajUrvizvebhyo devebhyaH svAhA / sajURtubhiH sajjUrvidhAbhiH sajUdyAvApRthivIbhyAM svAhetyAhitAgnerAgrayaNaH sthAlIpAkaH // 4 // * / vizeSAdAhitAgnerapi sidhyati zravaNakarmAdivat zrahitAgnigrahaNaM kimarthaM / atra brUmaH . zrahitAgnerAgrayaNAntarasya vihitatvAdetadAgrayaNaM na prApnoti tasmAdAhitAgnigrahaNamayaJcA *patkAle draSTavyaH / idaM cAsya cetAyAM bhavati. nopAsane / tat tu sAdhayiSyAmaH / zAstrAntare ca dRzyate / 'AgrayaNadevatAbhyaH sviSTakRccaturthIbhyaH' iti / tasmAt cetAyAmiti siddhaM / dUha tu vidhAnaM pAkayajJadharmaprAptyarthaM // 4 // 117 anAhitAgnerapi zAlAgnau // 5 // // 2 // anAhitAgneraSyAgrayaNaM kAryaM tacca zAlAgnau bhavati / zAlAgninAmopAsanaH / tarhi zAlAgnigrahaNamapArthakaM / satyaM. niyamArthaM tu tat. anAhitAgnerevopAsana iti / tenAhitAstretAyAmiti siddhaM / sviSTakRtaM hutvA corekadezaM gRhItvA savye pANI kRtvA dakSiNenAbhimRzet 'prajApataye tvA' iti mantreNa / tato 'bhadrAnnaH zreyaH' iti prAzya ad Acamya tatraivAsIno nAbhimAlabheta. 'mo'si' iti / pitnI vyApatkalpa iti so0 2 pu0 pAThaH / + patnI tu madhyaca0 iti so0 2 pu0 pAThaH / For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 cAvalAyanIye [2. 3. 2] haviHzeSaM prAznAti vRSNa / hAmazeSaM samApayet / etat prAzanamAgrayaNadaye'pi bhvti| maukayArthamidamatra likhitN| idaM cAgrayaNaM yadA varSasya haptaH syAt tadA bhvti| zaradotyarthaH / tathA ca vacanaM 'zaradi brIhibhiryajeta' iti / tatra ca parvaNi bhavati / yavAgrayaNaJca *na kArya / zyAmAkaistu prastaraM kuryAt nAgrayaNaM. dRSTatvAt / api vAtra samAnatantraM kuryAt saumyaM caruM / asya ca nAmadheyena homaH / AgrayaNasthAlIpAka ityatra ca vizeSaNasamAsaH AgrayaNaM cAmo sthaaliipaakshceti| tatra sthAlIpAkagrahaNasyedaM pryojnN| anAhitAmeH sthAlIpAka eva kAryaH / 'nAgnihotroM vai nAnAdayitvA' ityayaM pakSaH kArya iti // 5 // iti dvitIye dvitIyA kaNDikA // // - mArgazIyAM pratyavarohaNaM caturdazyAM // 1 // mRgazIrSaNa yuktA mArgazIrSo. paurNamAsyAmiti varttate / mAmIpye ceyaM sptmii| yathA 'athAgnISomIyeNa caranyuttaravedyAM' iti / tenAyamarthaH / mArgazIrthAH paurNamAsyAH samope yA caturdazI tasyAM pratyavarohaNaM nAma karma karttavyamiti // 1 // . paurNamAsyAM vaa||2|| mArgazIyAmiti vartate / atra tvadhikaraNe sptmii| tena mArgazIvyAM paurNamAsyAM veti pUrveNa saha viklpH| bhASyakArastvitthaM * neti Adarza pu0 nAsti / For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 3.3] gRhyasUtre / vivRtavAn / mArgazIrSI paurNamAso yasmin mAse so'yaM mArgazIrSI mAsaH / 'sAsmin paurNamAsIti saJjJAyAm [pA04.2.21] ityaNpratyayaH / tasmin mAse bhavAyAM caturdazyAM paurNamAsyAM veti vikalpa ityarthaH / nanvevaM sati caturdazoditvAt dviH karma prApnoti. na sakRdeva kAryaM 'sakRt kRte kRtaH zAstrArthaH' iti nyAyAt. caturdabhyAmityekavacanAcca. paurNamAsyA saha vikalpAcca / nanvevamapi zukle kRSNe vA syAt / na. paurNamAsI sAhacaryAt zukla eveti // 2 // I 118 nivezanaM punarnavIkRtya lepanastaraNopastara khairasta - mite pAyasasya juhuyurapazvetapadA jahi pUrveNa cApareNa ca / sapta ca vAruNorimAH sarvIzca rAjabAndhavIH svAhA na vai zvetasyAbhyAgAre'hirjaghAna kishvn| zvetAya vaidAvIya namaH svAheti // 3 // punariti vacanAdAzvayujIkarmaNyapItthamevAlaMkaraNamiti gamyate / navIkRtya navamiva kRtvetyarthaH / tacca etairityAha / lepanaM kuDyA - dInAM / staraNaJca teSAmevAcchAdanaM / upastaraNaM bhUmeH samIkaraNaM / navIkRtyeti vacanAt * apAmArgAdInyapi udvAsyAni / etAvadahani karttavyaM / athAstamite pAyamasya ekadezaM juhuyurmantrAbhyAM / 'tatkAlAzcaiva tadguNaH' iti nyAyAt. upalepanAdyarUmita eva kAryaM / bahuvacanaM puurvvt|| 3 // * upAmArgIdInIti so0 2 0 pAThaH / For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 120 www.kobatirth.org vAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [2.3.5] nAca saiAviSTakRt // 4 // mauviSTakaditi sviSTakRdityarthaH sarvatra / atra karmaNi yaH sviTakRtsa na kArya ityarthaH / zrasatyagrahaNe pradhAnAnantaraM ucyamAnatvAt pradhAnAnantaraM sviSTakRnna bhavatItyarthaH syAt zrante ca syAdeva / nanu pradhAnAnantaraM sviSTakRtaH prAptireva nAsti / tathAhi / etAbhyo devatAbhyo vA viSTakRtaM hatvA ityatra sauviSTakRtaM jatvetyetadapArthakaM / pradhAnAnantaraM sviSTakRtaH prakRtitaH prAptatvAt tat kurvan jJApayati. anyatra yAnyAgantUnyaGgAni vihitAni tatra tAni kRtvA pazcAt sviSTakRt kArya iti / tarhi pradhAnAnantaraM sviSTakRtpratiSedhAnaGkAnivRttyarthamatra - grahaNaM kurvan jJApayati. atra pradhAnAnantaramante vA sviSTakRnna bhavatIti / tenAnyatra pradhAnAnantaraM karmaNo'nte vA sviSTakRditi vikalpaH siddhaH / athavA sautriSTakRtaM hutvetyetat kramArthaM / asati tu tasmin pradhAnAnantarameva prAzanAdi syAt / atra ca pradhAnAnantaraM sviSTakRtaH prakRtiprAptatvAt tasya ca pratiSedhe sati karmaNyeva pratiSedho bhavati, kAlAntare prApyabhAvAt / evaM ca matyatragrahaNaM kurvan jJApayati. anyatra karmAnte vA sviSTakRdbhavatIti // 4 // abhayannaH prAjApatyemyo bhUyAdityagnimIkSamANeo japati zivA naH sumanA bhaveti hemantaM manasA dhyAyAt // 5 // arthadhyAnasya mukhyatve'pi zabdadhyAnameva kAryamityevamarthaM manograhaNaM / mantramukkA manamA hemantazabdaM sambudyantaM dhyAyet mantreNa samAnAdhikaraNatvAya // 5 // For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.1.10] sUtre / pazcAdadmeH svastaraH svAstIrNastasminnupavizya. syonA pRthivI bhaveti japitvA saMvizetsAmAtyaH prAkzirA udngmukhH|| 6 // R yasmin staraNe svayaM zete sa svastaraH sa svAstoNI bhavati. svayameva tamAstRNaNeyAdityathaH / tasmin grahaNamamAtyAnAmapi tatraiva prApaNArthaM / saMvizediti zayItetyarthaH / zramAtyAH putrAdayo gTachyAH / udaGmukhavacanaM dakSiNAmukha nivRttyarthaM // 6 // 1 yathAvakAzamitare // 7 // amAtyA yathAvakAzaM prAkzirama udaGmukhAH saMvizeyurityarthaH / uttaravivakSAthamidaM // 7 // 129 jyAyAn jyAyAnvAnantaraH // 8 // yo yo yasmAdyasmAdRdbhUtaraH sa sa gTahiNo'nantaraM saMvizet / yathAvakAzaM veti vikalpaH // 8 // mantravidA mantrAn japeyuH // 8 // syonA pRthivotyArabhya svastyayanaparyantAn mantrAn mantravidaH sarve brUyurTahyAH // 8 // saMhAya. ato devA avantu na iti ciH // 10 // mNhaayetyutthaayetyrthH| prAGmukhAstribrUyuH // 10 // For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 khAzvalAyanIye [2. 3. 12] etAM dakSiNAmukhAH pratyaGmukhA udamukhAzcaturtha // 11 // etAmitivacanaM yogavibhAgArtha / itarathA tridiGmakhAstribUMyaH. caturtha caturvAraM cidiGmukhAH sadityayamarthaH syAt / yogavibhAge sati praamukhaastriH| cidiGmukhAH savadityayamI lbhyte| tridimukhAzca yathAsayena trIn pAdAn bruuyuH| caturthavacanaM ciradhikAranivRttyarthaM / sarve prAyazcittAdi samApayeyuH / tato yathAzayyaM zerate // 11 // saMhAya sauryANi svalyayanAni ca japitvA'nnaM saMskRtya brAhmaNAn bhojayitvA svastyayanaM vAcayIta / // 12 // // 3 // maMhAya mnggtyetyrthH| dUdAnoM saGgatividhAnAt pUrva yathAzayyaM zerata iti gmyte| samAgamya udita zrAditye mauryANi khastyayanAni ca jpeyuH| sUryA no divH| udu tyaM jAtavedasamiti nv| citraM devAnAM / namo mitrasya. ityeteSAM sauryasaJjJA kRtaa| svastizabdavanti vastyayanAni. A no bhaTrAH svasti no mimotAM parAvato ye didhiSanta shraayymityetaani| annasaMskAravacanaM caruzeSAt bAhANabhojananivRttyarthaM / tenAnupravacane caruzeSAditi middham // 12 // iti ditIye stIyA kaNDikA // 0 // For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 4. 3] grhysuutre| hemntshishiryoshctunniimprpkssaannaamssttmiivssttkaaH| hemanta shishiraaht| aparapakSAH kRssnnpkssaaH| aTakA iti krmnaam| etadukaM bhvti| mArgazIrSAdicaturSu mAseSu ye kRSNapakSAzcatvArasteSu yAzcatasro'STamyastAkhaSTakAH kAryA iti| Rtu dayamadhye yadi malamAsa Agacchati tasminmAse na kartavyaM ityevamartha caturgrahaNam / api ca bahuvacanasya triveva caritArthatvAcchAstrAntaradarzanAcca UrdhvamAyahAyaNyAstisro'TakA iti tisra eva syustanivRttyarthaM caturthahaNam // 1 // ekasyAM vA // 2 // ekasyAmevASTamyAmaekAH kAryAH. catasRSu veti vikalpaH // 2 // pUrvadyuH pitRbhyo dadyAt // 3 // saptamyAmityarthaH / piTazabdena pipitAmahaprapitAmahA ucyante / 'anvaSTakye pimyo dadyAd' ityasyAM codanAyAM piNDadAnaM dRSTaM / atazcodanAsAmAnyAdihApi prigrhyte| brAhmaNabhojanaM ca kAyamiti vakSyAmaH / tena pUrvedyuH piTabhyaH piNDAn bhojanaM ca ddyaadityrthH| piNDadAne itikartavyatApekSAsti / daha ca tasyA anAmnAnAt prakaraNAntaravihito'pi piNDapittyajakalpaH prigtthyte| zakyate cAmI grahItuM shaastrsmbndhkrnnaat| api cAnva For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org azvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir 124 [ 2. 4.5 ] iko piNDa piTayajJakalpo dRSTaH . sa codanA sAmAnyAdihApi bhavati. * atraiva tarhi piNDapitRyajJakalpeneti kasmAnnAkaM / strIbhyavetyatrAdhikArArthaM tatroktaM sa ca kalpo'trA karaNe pAkayajJatantrasya bAdhakA bhavati ekakAryatvAt / bhojanaM tu pArvaNavadbhavati / bhojane'pi tantrasyApecitatvAt tacca bhojanaM paiDhakameveti kRtvA pArvaNameva tantra N parigTahyate tasya paitRkatvAt // 3 // tatra vizeSamAha / zrodanaM hasaraM pAyasaM // 4 // piNDapitRyajJakalpo bhavatItyuktaM / tatra ca nitye'gnau caruzrapaNamasti / tasya sthAne etAni cINi nitye'maiau zrapayet / zrodanastu prasiddhaH syAtpAyasaH payasA zTataH / zrodanasila mizrastu kRsaraH parikIrtitaH / tilakalkAnvinikSipya zTato vA kamaro bhavet // 4 // catuHzarAvasya vA'pUpAn // 5 // catuHzarAvaparimitasya vA dhAnyasya peSaNaM kRtvA zrapUpAn zrapacet / apUpAH piSTamayAH / bahumAdhana mAdhyatvAdapUpAnAM svIkarTakalvAcca nityena zrapaNaM na sambhavatIti gTahasiddhAnAmeveopAdAnamicchanti / vAzabdo vikalpArthaH / pUrvANi vA cINi idaM vaikaM dravyamiti / bhojane tu nAyaM dravyaniyamaH api tu homa eva / / * tacaiti saM0 pu0 pAThaH / For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 4..] gtthysuutre| 125 aSTakA hi catastraH syuH pUrvAhAni tathaiva ca / dravyatrayatvAdvaikatvAnna yathAsaGkhyasambhavaH // pratyaSTakaM hi pUrvadyustrINi dravyANyathApi vaa| *apUpadravyamekaM vA nAnyA vyAkhyAnakalpanA // 5 // udIratAmavara utyarAsa ityaSTAbhirkhatvA yAvatIbhivI kAmayIta // 6 // yAvatIbhirvA'dhikAbhirevaJjAtIyakAbhiH pitRliGgakAbhiH kAmayIta kAmayeta taavtiibhirjuhuyaat| etadukaM bhvti| piNDapitRyajJavidhAne nemAdhAnAntaM kuryAt. caruzrapaNe vizeSaH uktaH / tato brAhmaNapacchaucAdyAcchAdanapradAnaparyantaM pArvaNavat kRtvA odanAdibhyastribhyo'nnamuddhRtya ghRtAnaM kRtvA'nujJApya agnau karaNamantrayoH sthAne udIratAmavara utparAma ityaSTAbhizcaturdazabhivI hutvA mekSaNamanuprahatya brAhmaNebhyo'nnadAnAdizeSanivedanAntaM pArvaNavat kRtvA bhuktavatsa piNDa pitRyajJavaninayanAdipAtrotsargAntaM kRtvA tataH zrAduzeSaM samApayet iti // 6 // atha zvobhUte'STakAH pazunA sthAlIpAkena ca // 7 // athetyAnantaryArthaH / zvobhUte'STamyAmityarthaH / yA aSTakAH kAryA ityuktAstAH zvabhUte panA sthAlIpAkena ca kAryA ityarthaH / athASTakA ityetAvatyucyamAne athazabdasambandhAt pUrvAzcASTakAH * ayUpadravyamevaikamiti saM0 pu0 pAThaH / For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 __yAzvalAyanIye [2. 4. 11] kAryA ityAzaGkA syAt. tasmAt shvobhuutgrhnnN| pazvaGgabhUtasya sthAlIpAkasyAvidheyatvAt sthAlopAkAntaramidamiti avagamyate / cazabdazcAyaM vAzabdasya sthAne draSTavyaH / tena pahanA vA sthAlIpAkena vetyrthH| zAstrAntare ca spaSTaM vacanamasti. 'pazorabhAve sthA. lopAkaH pravartate' iti // 7 // apyanaDuho yavasamAharet // 8 // apizabdo viklpaarthH| etadnaM bhvti| pazaH kAryastasyAsambhave sthAlIpAkastasyApyasambhave anaDuho yavasamprayacchediti / zakaTavahanasamartho balIbardo'navAn // 8 // aminA vA kakSamupoSet // 6 // trayasyApyasambhave aminA kannaM dhet||8|| eSa me'STaketi // 10 // yavasadAne kakSadahane ca evaM manamA dhyAyedityarthaH // 10 // na tvevAnaSTakaH syAt // 11 // idamasya pryojnN| catvAraH pakSA: uktAstatra pUrvAlAbhe uttarottaraH pravartata iti| evamapyaSTakAH kAryAH. na vevAnaTakaH syAdityarthaH / atha vA zAstrAntare yAni pakSAntarANyunAni api vA anUcAnebhya udakumbhamAharet. api vA zrAddhamantrAnadhIyIteti / tathA vA kuryAt natvevAnaSThakaH syAdityarthaH // 11 // For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 4. 12] rhysuutre| 120 tAM haike vaizvadevoM brukta AyImeke sauryAmeke prAjApatyAmeke rAcidevatAmeke nakSatradevatAmeke karatudevatAmeke pitRdevatAmeke pazu devatAmeke // 12 // ete'To devtaaviklpaaH| tatra yadA AgneyyaSTakA kriyate tadA vapApasthAlIpAkAvadAnAni trINyapi agnaye svAheti juhuyaat| kevalasthAlIpAkamapyanenaiva juhuyaat| *evamitareyvapi neyaM / tatrAnAdyAnAM pakSANAmayakatvajJApanArthamAdye hazabdaM paThitavAn / mantrAstAvadaSTakArthatvena gTahyasmRtipAramparyeNa smaryante / smRtizca pramANaM / evamaSTakArthatvena pramANAvagateSu mantreSu tAn parityajyAnyAdInAM nAmadheyena zema ityetadayuktaM vanumiti hRdi kRtvA hazabdaM paThitavAn / tasmAt sarvadA mantaireva homaH kArya:. na kadAcidapi nAmadheyeneti siddham / etameva pakSamuttaratrApi samarthayate. vaizvadevoM bruvata iti bahudevatyAM bruvata iti / ayamarthaH / yA yA mantreSu liGginI sA mA sarvAtra devatA bhavati. naivAnyAdaya ekaikaiva devatA bhavatItyarthaH / bahudevatyo hi vaizvadevazabdaH zrUyate. 'yathA prazazukratudevI manISeti vaizvadevaM' iti / uktaM ca nairuktaiH. 'yacca kiJcit bahudevatyaM tavaizvadevAnAM sthAne yujyate' iti| prakArAntareNAsmAbhirbhAvyakAramatamevAnusRtamiti niravA / * + * evamuttarevapoti saM0 pu. pAThaH | + samartha iSyata iti saM0 pu. paatthH| * liGgateti saM0 pu. pAThaH / ++ For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 129 AzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [2. 4.13] * zrapi caivaM vyAkhyA / zrAgneyomeke / teSAmayamabhiprAyaH satyaM aSTakArthatvena mantrANAM smaraNAt sarvadA mantraireva homaH kAryaH. tathApyAyI bhavati / zragnireva sarveSu mantreSu uddezyo bhavatItyarthaH / yAni teSu devatAntaravAcIni padAni tAni kathaJcigANyA lakSaNyA vA yogena vA agnivAcIni bhavanti / yathA prayAjAnAmAgneyatve samidAdizabdAstasyaiva kathaJcidvAcakAH. * evaM mantrA zrapIti / evamuttareSvapi pakSeSu yojyaM / evaM devatAvipratipattau satyAM zabdaM prayuktavAn / bahudevatye tvayameva pakSo yuktaH lakSaNAdyAzrayale kAralAbhAvAditi jJApayituM / prayAjeSu tu kAraNaM nirukAddijJeyam // 12 // pazukalpena pazuM saMjJapya prokSaNopAkaraNavarjaM vapAmutkhidya juhuyAd. vaha vapAM jAtavedaH pitRbhyo yacainAnvetya nihitAH parAke medasaH kulyA upainAn sravantu satyA etA AziSaH santu sarvaH svAheti // 13 // pazukalpenetivacanaM prokSaNapratiSedhaH pAzukasyaiva prokSaNasya bhavati na pazvaGgabhRtasthAlIpAkaprokSaNasyetyevamarthaM / saMjJapyetyanuvAdaH / utkhidyetivacanaM utkhidya sarvadA'nayeva varSAM jujayAdityevamarthaM / tenAgnyAdinAmadheyena homa ityAdyAH pakSAH nirastA bhavanti // 13 // * kApi vaizvadevaM yeSAM vyAkhyA iti saM0 pu0 / | evamatrApIti saM0 pu0 pAThaH / For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 4. 15 eha suutre| 126 athAvadAnAnAM sthAlIpAkasya ca. agne naya supathA rAye asmAniti he| grISmo hemanta RtavaH zivA no vIH zivA abhayA shrnnH| saMvatsaro'dhipatiH prANadA nA'hArAce kRNatAM dIrghamAyuH svaahaa| zAntA pRthivo zivamantarikSaM dyaurneI devyabhayanno prstu| zivA dizaH pradiza udizo na Apo vidyutaH paripAntu sarvataH svaahaa| Apo marIcIH pravahantu nA dhiyo dhAtA samudro vahantu pApaM bhUtaM bhaviSyadabhayaM vizvamastu me brahmA'dhiguhyaH svArAkSarANi svAhA / vizva AdityA vasavazca devA rudro goptAro marutaH sdntu| jarja prajAmamRtaM pibamAnaH prajApatirmayi parameSThI dadhAtu svAhA / prajApate na tvadetAnyanyaH // 14 // sthAlIpAkazabdenAtra dayaM rhte| ekavacanaM jAtyabhiprAyaM / tenaaymrthH| pazvaGgalyAlIpAkasya avadAnAnAM ca sthAlIpAkAntarasya ca ete sapta homamantrA bhavantIti // 14 // sAviSTakRtyaSTamI // 15 // aTamograhaNaM sarvadA triSvapi iyamAhutiraTamo bhavatItyevamartha / tena mantra va homo na kadAcinnAmadheyeneti siddhN| api ca yadA pazvabhUtasthAlIpAkaH pR yak hayate tadA khiDakadapi pRthaka For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 130 Acharya Shri Kailassagarsuri Gyanmandir kAyanIye [2. 4.16] kAryaH ityetat pradarzitaM bhavati / sarvatra ca pRthagghome sviSTakRdapi pRthakkArya.. pRthagghome hi zravadAnAnAM sapta sthAlIpAkasya ca sapta / tataH soviSTakRtI paJcadazI syAt / mahapace tvaSTamI bhavati / evaM pRthagdhAmanivRttyarthamaSTamograhaNaM veditavyaM // 15 // brAhmaNAn bhojayedityuktaM // 16 // // 4 // brAhmaNAn bhojayitvA svastyayanaM vAcayateti yaduktaM tadihApi kAryamityarthaH / etadukaM bhavati / homaM samApya brAhmaNapacchIcAdyAcchAdanAntaM kRtvA bhojanArthAdannAduddhRtya ghRtAktaM kRtvA pA homaM kRtvA bhuktavatsvanAcAnteSu piNDAn dattvA svastyayanaM vAcayitvA zrAddhazeSaM samApayediti / athavA brAhmaNAn bhojayedidamanantare karmaNotyuktaM / yaceoktaM pUrvedyuH karma tatra ca bhojayedityuktaM draSTavyamityarthaH / itizabdeo'nnabhojanaparAmarzo / idamaSTamyAM bhojanaM zrAddhamityupadezaH / zAstrAntare ca dRzyate tasmAcchrAddhamiti siddhaM // 16 // iti dvitIye caturthI kaNDikA // 0 // For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 5.2] rhysuutre| 29 aparedhuranvaSTakyaM // 1 // aparasminnahani navamyAmanvaSTakyaM nAma karma kAryamityarthaH // 1 // tasyaiva mAMsasya prakalpya dakSiNApravaNe'gnimupasamAdhAya parizrityottarataH parizritasya dAraM kRtvA samalaM barhistrirapasalairavidhUnvana paristIrya havIMSyAsAdayedodanaM kasaraM pAyasaM dadhimanyAn madhumanyAMzca // 2 // yo'STamyAM pazH kRtaH tasyaiva mAMsa brAhmaNabhojanArtha prakalpya sNskRtyetyrthH| bhojanArthatvaM shaastraantraadvgtN| dakSiNApravaNa iti prAkpravaNanivRttyarthaM / upasamAdhAyeti vyAkhyAtaM / amitiraskaraNyAdibhiH parizrityottarato dAraM karoti / punaH parizritasyetivacanaM prishrynnsyaanitytvjnyaapnaarthe| acApi piNDapityajJakalpo'sti tatra vishessmaah| ubhI paristoryatyasmin kAle samUlaM bahirTahotvA apasalairapradakSiNaM avidhUnvannakampayastriH paristuNIyAt / prAsAdayedabhighArya sthAlopAkamityasmin kAle etAni paJcAmAdayet / eSAM nitye zrapaNaM kArya gTahyakarmaNi sarvatra carUNAM nitye'nAveva zrapaNaM kArya na laukike. anyatra pratiSedhAt / zrapayitvaikakapAlaM cetyatra zrapayitvetivacanasya caruvarjitAnAM dhAnAdInAM nityAmizrapaNaniSedhaparatvenApi mambhavAt / sakavo dadhimizrAstu dadhimanyAH prakIrtitAH / madhamanthAH prakIryante madhumizrAstu makavaH // .. For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 132 [2.5.5] ullekhanakAle dve lekhe likhet / ubhe ca mahadAcchinnairavasa NIyAt // 2 // AzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir piNDapitRyajJe kalpena // 3 // idaM karma piNDapiDhayajJavidhAnena kAryamityarthaH / agnipraNayanaM pAtraM sAmAyetyAdimantrako / upasthAnaM pravahaNaM ninayAdyatidizyate // 3 // hutvA madhumanyava pitRbhyo dadyAt // 4 // dUmAdhAnAntaM kRtvA brAhmaNapacchau cAdyAcchAdanAntaM kRtvA danAdibhyazcaturbhyo'nnamuddhRtya madhumanyavajeM ghRtAkramanujJApyAgnAvAGatidvayaM jalA mecaNamanuprahRtya zeSanivedanAntaM kRtvA pitRbhyaH piNDAnniSTaNIyAdityarthaH / piNDadAne madhumanthA api grAhyAH // 4 // strIbhyazca surA cAcAmamityadhikaM // 5 // mAtre pitAmaha prapitAmahI ca piNDAnnivRNIyAt / tatra codanAdipaJcabhyaH surA cAcAmaJcAdhikaM bhavatItyarthaH / picAditrayAmeva piNDapitayajJasya dRSTatvAt tadvidhAnaM strINAM na prApnotIti kRtvA piNDapitRyajJakalyenetye tadatrAnuvarttanIyaM / zrodanAgradravaM prAjarAcAmaM hi manISiNaH / gauDI mAdhvI ca paiSTI ca surA tu cividhA smRtA // adhikavanaM paJcAnAmabAdhanArthaM // 5 // For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 5.8] sahya suutre| . kaSUdheke hayAH SaTsa vA // 6 // dvayorlekhayorubhayeSAM pinnddniprnnmnN| kA naamaavttaaH| kI ca ka zca karvaH / tAkheke icchanti / yadA dve kA tadA Ayate bhvtH| yadA SaT tadA primnnddlaaH| dayoritivacanAt kAvityekazeSo labdhaH // 6 // pUrvAsu pitRbhyo dadyAt // 7 // pUrvI ca lekhA pUrvI ca karSaH pUrvAzca karvaH. tAH pUrvAH / etaduktaM bhvti| dilekhAdhikaaSaTkardhapakSeSu pUrvasyAM lekhAyAM pUrvasyAM kauM pUrvAsu karteSu pilabhyo nipRNIyAditi // 7 // aparAsu strIbhyaH // 8 // pUrvavadekazeSaH / atra kiJciddatavyamasti. dve lekhe ityuktaM / pihaSu ca strISu ca pRthak pRthak navAvarA ayujo vA brAhmaNA bhavanti / prato mamaryanigameSu yajurnigadeSu vitAbUha ta / tena stropAneSu tinAvapana nilo'soti manne pizabdasyohA na kAryaH. prkRtaavsmrthtvaat| pArvaNaM hi tasya prkRtiH| tatra ca pitrAdayastrayo'bhidhAtumabhipretAH. na ca pizabda slIn vaktuM samarthaH / athoyate / tatrApi pilapAtramevAstha prakRtiH. uttare vikRtii| pilapAtre ca piDhazabdaH samarthaH. vibhaktimAtraM tvasamartha. tenottarayo: For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 134 [2.5. 8 ] 1 pAtrayoH pitRzabdasya sthAne pitAmahaprapitAmahazabdA bahuvacanAntaiau vaktavyAviti / etadayukaM / samAnaprakaraNe prakRtivika tibhAvA nAstIti jJApitametadbhAvyakAreNa 'rAtryApadeneti tu praNayed' ityatra / tena triSvapi pitRzabda eva prayojya iti siddhaM / yathA tatra kathaJcigANyA lakSaNayA vAnyathA vA cInAha tathaivAtrApi mAtRrabhidadhyAt / tenAho na kAryaH / atha tatrottarayoH paatryoruuheo'bhyupgmyte| tarhi zundhantAM pitara ityatra trayANAM vacanamapArthakaM syAt tasmAt pitRzabda eva sarvadA prayojya iti siddhaM / zundhantAM pitara ityatra tu vibhaktimAtraM samartha. prakRtistu anta tena tasyA UhaH kAryaH / 'zundhantAM mAtaraH zundhantAM pitAmahyaH zundhantAM prapitAmahya ityetatte'sau ye ca tvA' ityatra yadi dve mAtarau syAtAM pitAmaha prapitAmaho vA tadA zramAvityatra dvayorapi nAmanI brUyAt / yadA bahyastadA bahInAmapi nAmAni brUyAt / tezabdasya sthAne dve mAtarau cedAmityahaH / bahyazveda ityUhaH / ye zabdasya kecidUhena strIliGgaM kurvanti tadvicAyeM / etate tata the ca tvAmacAnvityasyAyamarthaH / he tata etatpiNDarUpaM annaM tubhyaM. ye cAnye'tra tvAmanuyanti tebhyazcetyarthaH / anuyAyina yadi striya eva syuH tadohA yujyate / yadi pumAMsa eva pumAMsazca striyazca vA tadA na yujyate pumAn striyA iti puMsa ekazeSAt / zrAcAryeNa yuktaM / 'puMvanmithune' iti [ 0 zra0 ] / 'anuyAyinazca pumAMsazca striyazceti pratibhAti' iti baudhAyanavacanAt / itthaM hi tena piNDadAne paThito mantraH / etate tatAmo ye te mAtAmahA ye ta zrAcAryAI ye te sakhAyo ya te yAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir * For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 5. 8 grAhya suutre| 135 guravo ye te jJAtayo ye te'mAtyA ye te'nvAsnibhyatattAbhyazca svadhA nama iti teneoho na kaaryH| zrApastambena tu 'etatte mAtaramA yAzca tvAmatrAnu' iti mantraH paThita iti kRtvA kecidUI kurvanti. taccinyaM / strIditve yuvAmatrAnu bahutve yuSmAna trAnviti / atra pitaraH amImadanta pitara ityatra ca pizabdasyohA na kAryaH / prakRtAvasamarthatvAt / piNDa pityajJo hi to: prkRtiH| tatra ca tryo'bhidhaatumbhipretaaH| tasmAdanUhaH ubhayapiNDAnAM ca sakRdevAnumantraNaM kAya zakyatvAt na pRthk| asAvabhyavAmAvabhyavetyatra ca strIditve bahutve ca amaushbdsyohH| abhyajAthAM. abhyadhvaM. aJjAthAM. adhvamiti ca ythaarth| strINaM pRthagvAso dadyAt / amaMsargitvAt / etadaH pitara ityatroho na karttavyaH, asamarthatvAdeva mntraavRttirstyev| pipiNDAn stropiNDAMzca sakRdevopatiSThate zakyatvAt na pRthak / anUizca pUrvavat / mano'nvAhuvAmaha ityAdezcAnUhaH pUrvavat / tasmAdRcaM nohediti pratiSedhAcca / pravAhaNaM cobhayapiNDAnAM yugapadeva zakyatvAt. anUzca pUrvavat. chakkAcca / 'vIra me datta pitara.' iti piDhaNaM madhyamapiNDamAdAyAnenaiva strINAmapi madhyamamAdadIta. anUhazca puurvvt| zrAdhatta pitara iti piNDadayaM prAzayedanUhazca pUrvavat. RkvAcca / yatra tvRci Uhamicchati tatra vidadhAti 'Atmani mantrAn sannamayediti. iti nane' iti ca / evaM ninayanavaja pittazabdasyohA nAstItyukaM / satra yadyacyate. pizabdo bahuvacanAntaH pitrAdIstrIneva vakti mAicayAta. yathA mitrAviti varuNAviti cokne mitrAvaruNI pratI For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 cyA va jAyanoye 2. 5.10] yete sAhacaryAt. tadadatrApi mAstu vaktuM na shknoti| tatmAhacaryasya kvacidapyAtItatvAt. tasmAdUhaH kAya iti| tatra bruumH| asamarthatvAdUhenAstIkameva kevala mabhidhAnaM smpaadniiyN| sapiNDIkaraNena hi pretatvaM nivarNa pinatvaM nAma saMskAravizeSaH zAstragamyaH prApyate. tacca mAvapi aviziSTamiti mAharapi abhidhatte piddhshbdH| evaM ca kRtvA ekoDiche zAstrAntaradRSTaH pizandapratiSedho'thApanA. ahavAdinA tiprasaGgazcAsti / mAvAdadhastayo'pi zabdAH prsjynte| tenApyevaM nevyte| punarapi bahuvidbhirvicArya kArthamityalamativistareNa // 8 // . etena mAghyAvarSa proSThapadyA aparapakSe // 6 // . eteneti pUrvedyuH prabhRti kRtsnakarmAtidezaH / etaduktaM bhavati / prIchapadyAH samIpe yo'parapakSastatrASTamyAM mAthyAvarSe nAma karma karttavyaM / taccaitenATakAkarmaNA vyaakhyaatmiti| atrApi trivahasma kAryamityarthaH // 8 // mAsi mAsi caivaM pitRbhyo'yakSa pratiSThApayet // 10 // aparapakSa ityatrApi sambadhyate. madhyagatasya vizeSAbhAvAt prayojanavatvAcca / tacca pUrvapakSanivRttyarthaM / evamityaka snopdeshaarth| tenAaSTakyamihAtidizyate. anantaratvAt / piTa bhya iti mAnivRttyarthaM / pratiSThApayet kuryAdityarthaH / etadutaM bhvti| pratimAsamaparamajhe For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 5. 12] gtthysuutre| ayugmAsu tithiSu anvaSTa kyavat pittabhya eva zrAddhaM kuryAditi / samAnakAlatvAt samAnakAryavAcca pArvaNasyAsya vikalpaH / evaM vA sUtracchedaH / mAsi mAmi caivaM pidabhyaH pratimAsamaparapakSe anvarakyavat pitRbhya eva kuryAdityarthaH / ayut pratiSThApayet / zrAddhakarmaNi sarvamayugmAsu saGkhyAsu pratiSThApayet. gandhamAlyAdi sakRddeyaM triH paJcakRtvo vetyAdi // 10 // navAvarAn bhojayet // 11 // navapramaGgaH prakRtaM nivrtyti| tenAnvaSTakye navAvarAn bhojayetriyamena // 11 // ayujo vA // 12 // azanI prAgapyayujo bhojayet sapta paJca trIne vaa| matapakSe eka svaika dUtarayostrayastrayaH. paJcapakSe ekasya traya itarayorekaikaH / idaM cAnvaSTa kya eva // 12 // yugmAn vRddhipUrttaSu // 13 // 'puMsavanasImantonnayanacaulakarmApanayanavivAhA iti paJcAnyAdheyAdIni ca zrautAni vRddhizrAddhasya viSayaH' ityeke| 'anye SoDaza saMskArAH zravaNakarmAdayazca zrautAni ca' ityAhuH / 'aniSTvA tu pihRn zrAddhe vaidikaM karma nArabhed' iti smRteH| vApokUpataDAgArAmA For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 cyAzvalAyanIye [2 6.1] dyudyApanAdipUrvazrAddhasya vissyH| ubhayatra yugmAn bhojayet / / ayugmAnitareSu // 14 // pUrvAraSTa myAM kAmya ekodiya iti caturdhvayaM vidhiH. mAmi mAsi cetyatrAnvaTakyavat / pArvaNe tu vkssyti| evamaSTavidhevapi zrAddheSu brAhmaNaparimANamuktaM // 14 // pradakSiNamupacAro yavaistilArthaH // 1.5 // // 5 // vRddhipUrjeviti shessH| atra pradakSiNamiti vacanAditarazrAddheSu pramavyamupacAra iti gamyate / tilakArye yavAn kuryaat| yjnyopviityugmkrmaadiinaamuplkssnnmidN|| 15 // iti dvitIye paJcamI kaNDikA // 0 // rathamArokSyannAnA pANibhyAM cakre abhimuzet. ahante pUrva pAdAvAlabhedRhadrathantare te cakre // 1 // itikaaro'dhyaahaaryH| trayANaM varNanAmidaM samAnaM bhavati / ratho nAma bahuyugo mnnddlaakRtiH| yadA rathamArohati gamanArtha For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.6.5] hyasUtre / tataH pUrvapakSe cakre pANibhyAM nAnA abhimRzet mantreNa / nAnAgrahayugapadeva dakSiNena dakSiNaM savyena savyamabhimRzenna paryAyeNetyevamarthaM / dUradezagamane tvAdya evArohaNe'yaM vidhirmatvarthaprAptezvArohaleSu // 1 // 136 vAmadevyamakSa ityakSAdhiSThAne // 2 // zrabhimRzediti varttate / pANibhyAM yugapaccakranAbhI abhimRzet mantreNa // 2 // dakSiNapUrvAbhyAmArohet. vAyeoSTvA vIryeNA rA hAmIndrasyaiaujasAdhipatyeneti // 3 // dakSiNapAdaH pUrve yayoH tau tathoktau evambhUtAbhyAmArohemantreNa // 3 // razmIn saMmmRzedarazmikAn vA daNDena. brahmaNo vastejasA saMgRhNAmi satyena vastejasA saMgRhNAmIti // 4 // razmayaH pragrahAstAn spRzet / atha yadyazvA zrarazmikAH syustAneva daNDena spRzet / mantastubhayatra / bahuvacanAddajyugo ratho'trAbhipreta iti gamyate // 4 // abhipravarttamAneSu japet sahasrasaniM vAjamabhivarttasva ratha deva pravaha vanaspate vIDuMgo hi bhUyA iti // 5 // T 2 For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 100 [2.6.8] cazabdeo'dhyAhAryaH / sArathinA noditA zrazvA yadA dRSTAM dizamabhigacchanti tadA sahasrasaniM vanaspata ityRcaM japet / etAvadrathArohaNaM // 5 // etayA'nyAnyapi vAnaspatyAni // 6 // abhimRzediti zeSaH / anyAnyapi zakaTaprabhRtIni vAnaspatyAnyArocyantre tayA tAnyabhimRzet / etayetyasminnamati zranyAnyapItyAdyuttarasUtrasyaitra zeSaH syAt tasmAdyogavibhAgArthametayeti vacanaM // 6 // sthiro gAvo bhavatAM vIDu rakSa iti rathAGgamabhimRzet Acharya Shri Kailassagarsuri Gyanmandir yazvalAyanIye // 7 // yadyadaGgamasyAmRci dRSTantattadabhimRzet / gAvai akSaM ISAM yugaM cetyarthaH / idaJcAbhimarzanaM zakaTAdiSu na rathe. gAvAviti linggaat| na hi rathasya goyuktatvaM digoraktavaM ca sambhavati. bahu yugatvA - dazcayuktatvAcca // 7 // sutrAmANaM pRthivIM dyAmanehasamiti nAvaM // 8 // Arohediti zeSaH. Aruhemeti mantraliGgAt / yadA yadA ca nAvamArohati udakatarArthaM tadA tadA etayA''rohet // 8 // navarathena yazasvinaM vRkSaM hRdaM vA vidAsinaM pradakSiNaM kRtvA phalavatIH zAkhA Aharet // 9 // navarathena yadA gacchati tadAya vizeSaH / vAnaspatyajapAntaM kRtvA For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 6. 15] gTahya suutre| 141 idamapi kuryAt / nvo'nupbhuktH| yazasvI yazasA yuktaH / avidAso azovyaH / aAmrajambAdizAkhA Aharet // 8 // anyahA kauTumvaM // 10 // anyadA kuTumbopayogi dravyamAharet / Ahatya tataH // 10 // saMsadamupayAyAt // 11 // grahasamIpamAgacchedityarthaH // 11 // asmAkamuttamaM kadhItyAdityamIkSamANo japitvA'varAhet // 12 // japitvA navarathAdavarohet // 12 // RSabhaM mA samAnAnAmityabhikrAman // 13 // etat sUtaM gRhaM pratipadyamAno japet // 13 // kyamadyendrasya preSThAdatyastaM yAtyAditye // 14 // japediti zeSaH / tasminnevAhani // 14 // taho divo duhitaro vibhAtIriti vyuSTAyAM // 15 // For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 yAzvalAyanIye [2. 7. 2] jpet| troNyetAni pratIkAni mantrasaMjJakAni / tasmAdapAMza syuH| etAvAn navarathe vizeSaH // 15 // iti dvitIye pachI knnddikaa||0|| athAto vAstuparIkSA // 1 // ucyata iti zeSaH / uto'rthaH / ata:zabdo hetvarthaH / yasmAt gTahanimitte samTaddhivyaddhI bhavataH tasmAdAstuparokSoyata iti / yadyevaM kAmyakarmANyanarthakAni naitadevaM nyAyavidaH pariharanti / *taJcaiva hi kAraNaM zabdazceti' evaMlakSaNayakta deze vAstu kAryamityAha // 1 // anUSaramavivadiSNu bhUma // 2 // bhUmazabdo bhUmivAcakaH / yathA yavaM na dRSTi[natti bhUmeti / yatra vivAdo nAsti tadavivadiSNu // 2 // *tabaiveti saM0 pu. pAThaH / For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [2. 7.6 ] www.kobatirth.org tatra kAryaM // 4 // / Acharya Shri Kailassagarsuri Gyanmandir oSadhivanaspativat // 3 // matupeA vakArazchAndasaH / evaMvidhaM yadbhUma tatra vAstu kAryaM // 3 // yasmin kuzavoriNaprabhUtaM // 4 // 143 kaNTakikSIriNastu samalAn parikhAyodAsayedapAmArgaH zAkastilvakaH parivyAdha iti caitAni // 5 // samUlAn parikhAyogrAmaphediti varttate / apAmArgIdInAM puMliGgavAdetAniti vaktavye etAnIti napuMsakavacana manyAnyapyevanprakArANi vAstuvidyAyAM niSiddhAnyudvAsthAnItyevamarthaM // 5 // yaca sarvata Apo madhyaM sametya pradakSiNaM zayanIyaM parItya prAcyaH syanderannapravadatyastatsarvaM samRddhaM // 6 // yasmin deze ApaH sarvAbhyo digbhyaH zrAgatya madhyaM prApya tataH pradakSiNaM zayanIyaM parItya prAGmukhyo gaccheyuH / apravadatyaH na lopaH chAndasaH / azabdavatya ityarthaH / etallakSaNayuktaM vAstu vidyAvRttadhanadhAnyAdibhiH sarvaiH samRddhaM bhavati / evaM bruvatA etat pradazitaM bhavati / sarvata ucchritAM madhyato nimnAmoSacca prAkpravaNAM bhUmiM kRtvA gTahaM kuryAt / tatra prAcyAM dizi gRhiNaH zayanIyaM gRhaM For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 144 [2.7.10] kuryAt / zayanIya gRSTasya ttarato'pAM zanaiH pradakSiNaM nirgamanArthaM spa danikAM kuryAditi // 6 // Acharya Shri Kailassagarsuri Gyanmandir valAyanI samavakhave bhaktazaraNaM kArayet // 7 // yana pathA Apo nirgacchanti sa dezaH samavasravaH / prAcyAM dizotyarthaH / tava mahAnasaM kArayet zayanIyathottarataH / nanu zAstrAntare prAgdakSiNayAM dizi bhaktazaraNaM dRSTamataH kathaM prAcyAM dizItyAzaMkya prakRtasya snu timAha // 7 // bannaM bhavati // 8 // RddhimadbhavatotyarthaH / tasmAdacaiva kAryaM // 8 // dakSiNApravaNe sabhAM mApayet sA'dyUtA ha bhavati // // yatra gTahI svairamAste svajanerAgantubhizca saha sA sabhA tAM dakSiNApravaNe kuryAdudIcyAM dizItyarthaH / tatra kRtA'dyUtA dyUtavarjitA bhavati / doSAzca santItyAha // 8 // yuvAnastasyAM kitavAH kalahinaH pramAyukA bhavanti // // 10 // aca kRtA cet yuvAna eva santaH pramAyukA bhavanti / alpAyu - For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.8.2] hysuutre| 145 mriyanta ityarthaH / kalahapriyAzca kitavAzca bhavanti / nanu dyUtavarjitatvAt kathaM kitavA iti| ucyate / kitavA iti danbhina ityarthaH / tasmAt tatra na kAryA. zAstrAntare'vihitatvAdanUdya pratiSiddhavAn / ka tahi kAryatyAha // 10 // yatra sarvata ApaH prasyanderan sA svastyayanyadyUtA ca // 11 // // 7 // yasmin deze sarvAbhyo digbhyo zrApa pAgacchanti tatra kAryA sabhA. grahamadhya ityarthaH / sA zubhakarI adyAtA ca bhavati // 11 // atha dvitIye saptamI kaNDikA / athaitairvAstu parIkSeta // 1 // pUrvalakSaNAsambhave kathamuttareSAM balIyasvaM sthAdityevamarthA'thazabdaH / atha viziSTAnyetAnoti / vAstugrahaNaM sabhAdhikAranivRttyatheM // 1 // bhAnumAvaGgata khAtvA taireva pAMsubhiH prtipuuryet|| gatI nAmAvaTa:. taireva / tata uddhRtaireva // 2 // For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 146 www.kobatirth.org AzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir pUrveNa tulyaM // 5 // adhike prazastaM same vA nyUne garhitaM // 3 // pUrite garttadadhike pAMsurAzau prazastaM vAstu bhavati / tena same vRttimdbhvti| tasmAt nyUne garhitaM kutsitaM bhavati / tasmAt tatra na kAryaM // 3 // astamite pAMsupUrNa parivAsayet // 4 // astamite tameva garttamadbhiH pUrayitvA tAM rAtriM parivAsayet / tato vyuSTAyAM nirIkSeta // 4 // [2.8.8] seAdake prazastamA vArttaM zuSke garhitaM zvetaM madhurAsvAdaM // 5 // *sikateAttaraM brAhmaNasya // 6 // sikottaraM sikatAbahula mityarthaH // 6 // lohitaM kSatriyasya // 7 // madhurAsvAdaM sikatottaramiti varttate // 7 // pItaM vaizyasya // 8 // atrApi yaM varttate / zvetaM lohitaM pItamiti trayo varNaH trayANaM varNAnAM vizeSAH / zranyat sarvaM samAnaM // 8 // * sikatotkaramiti sa0 pu0 pAThaH / For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [2.8.11] tat sahasrasItaM kRtvA yathAdik samacaturasraM mApa yet // 8 // Acharya Shri Kailassagarsuri Gyanmandir sUtra / evaM parIkSitaM vAstu bahumItaM kuryAt / bahuzaH sItayA karSedityarthaH / tataH sarvAsu dinu samacaturasraM sthaNDilaM kuryAt / caturakhaM catuH koNaM mApayet kuryAt / sahasrazabdo'tra baDavAcI // 8 // U 2 AyataM caturakhaM vA // 10 // prAgAyataM caturasraM vA kuryAt zrAyataM dIrghaM / tatraivaM kramaH parivyAdha iti caitAnItyantAM bAhyavAstuparokSAM kRtvA tata zrAntaroM paparIkSAmathaitaivAstu parIkSetetyAdiM zrAyataM caturakhaM vetyantAM kRtvA yaca sarvata ApA madhyaM sametyetyAdi vijJeyaM / tato vacyamANaM prokSaNaM kuryAt // 10 // tacchamIzAkhayeoDumbara zAkhayA vA zantAtIyena ciH " parivrajan prAkSati // 11 // 140 'zanna indrAgnI' iti sRtaM zantAtIyamiti prasiddhaM tena sRkrena triH parivrajan prokSati / sarvatra mantrAnte karmArambhaH / siddhaM hi karaNaM bhavati nAsiddhaM. parazunA chinattIti paravat / mantrAvRttiruktA. 'mantrAnte brajanArambhaH prAcImArabhya paryeti' iti // 11 // * triH pradakSiNaM parIti mUlapu0 pAThaH / * For Private and Personal Use Only * Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 yAzvalAyanIye 2. 8. 15] avicchinnayA codakadhArayA. Apo hi ThA mayobhuva iti tRcena // 12 // triH pradakSiNaM parivrajati / atrApi dhArAvRttistacAvRttizca. bajanaguNatvAt // 12 // vaMzAntareSu zaraNAni kArayet // 13 // .yAvantastatra vaMzAH sambhavanti tatra dvayoIyovaMzayorantareSu kuDyAdibhiH pRthakkRtya apavarakAdizaraNAni kaaryet| zaraNAnyavAntaragTahANi // 13 // *garteSvavakAzIpAlamityavadhApayet. niAsyAmidIhuko bhavatIti vijJAyate // 14 // sarvAsAM sthUNAnAM garteSu avakAM zopAlaM ca avddhyaat| evaM kRte nAsyAgnidIko bhavati iti zrUyate // 14 // madhyamasthUNAyA garte'vadhAya prAgayodagrAn kuzAnAstIrya vrIhiyavamatIrapa Asecayet. acyutAya bhaumAya svAheti // 15 // asyA garne ayaM vishessH| avakAzIpAlaJcAvadhAya kuzAnA m * gatavavakAM zIpAlamiti ma0 pu0 paatthH| + nAtyasyeti ma0pa0 paatthH| gAvaTepa tvavakAM zIpAlaM dhAvadhApayediti bhaTTakumArila kaarikaa| For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 6.2] gtthysuutre| . 146 stIrya pshcaadaasiNcnmntrenn| avadhAyavacanaM avakAzIpAlayoravadhAnaprApyarthaM // 15 // athainAmucchriyamANAmanumantrayeta haiva tiSTha nimitA tilvilAstAmirAvatI madhye pASasya tisstthntoN| A tvA prApannadhAyava A tvA kumArastaruNa A vatso jAyatAM sh| A tvA parizritaH kumbha A dadhaH kalazairayanniti // 16 // // 8 // madhyamasthaNa garne AdhIyamAnAM anumantrayeta mantrAbhyAM // 16 // iti dvitIye aSTamI kaNDikA // 0 // vaMzamAdhIyamAnaM // 1 // anumantrayeteti varttate // 1 // Rtena sthUNAmadhiroha vaMza drAdhIya AyuH pratarandadhanA iti // 2 // anena madhyamasthUNAyA upayaryAdhIyamAnaM vNshmnumntryet| anya tu prativaMzamAvRttimicchanti // 2 // For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 cAzvalAyanoye [2. 6.7] ___ sadUrvAsu catasRSu zilAsu maNikaM pratiSThApayet. pRthivyA adhi sambhaveti // 3 // catasraH zilAH sthApayitvA tAsu Vii nidhAya tato maNikaM pratiSThApayet mantreNa / maNiko nAma jaladhAraNArthI bhANDavizeSaH / araGgaro vAvadIti dhA baddI vrcyaa| irAmu ha prazaMsatyanirAmapabAdhatAmiti vA // 4 // 'anayA vA pratiSThApayet // 4 // athAsminnapa Asecayet aitu rAjA varuNo revatIbhirasmin sthAne tiSThatu modmaanH| irAM vahanto ghatamukSamANA mitreNa sAkaM saha saMvizanviti // 5 // atha maNike apo niSiJcati pUraNartha mantreNa // 5 // athainacchamayati // 6 // etadAstu zAntaM karoti / kathaM. itthmityaah|| 6 // vrIhiyavamatIbhirabhihiraNyamavadhAya zantAtIyena ciH pradakSiNaM parivrajana prokSati // 7 // apama hiraNyamavadhAya tAbhiH prokSati // 7 // For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 10. 1] rhysuutre| 151 avicchinnayA codakadhArayA. Apo hi SThA mayAbhuva iti cena // 8 // utArtha he sUtre // 8 // madhye'gArasya sthAlIpAkaM zrapayitvA. vAstoSyate pratijAnIyasmAniti catasRbhiH pratyUcaM hutvA'nnaM saMskRtya brAhmaNAna bhojayitvA. zivaM vAstu zivaM vAstviti vAcayIta // 6 // // 6 // zrapayitvetivacanaM asmAt syAlIpAkAt prAgasmin grahe pAkAntaraM na zrapayitavyamityevamartha / bhuktavato brAhmaNAn zivaM vAstu zivaM vAsviti bhavanto bruvantviti vaacyiit| te ca taM zivaM vAstu zivaM vAsviti pratyucuH / uktArthamanyat // 8 // atha dvitIye navamI knnddikaa| uktaM gRhaprapadanaM // 1 // yaduktaM gRhaprapadanaM prapadyeta gTahAnahaM sumanasa ityAdi tadidAnomihApi kaarymityrthH| anye tu prAjaH yadukra maNikapratiSThA. For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 152 [ 2. 10.3] panAdi zivaM vAstvityantaM tadgRhaprapadanasaMjJaM bhavati / kiM siddhaM bhavati. maNikasthApanAt prAgeva bojAni sthApayitvA tuSNIM pravizediti / apica zAstrAntareNa saMskRtaM vizIrNaM vA purANaM gTahaM saMskRtya pravizato maNikapratiSThApanAdi sidhyati // 1 // Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIye bIjavato gRhAn prapadyeta // 2 // gRhAniti bahuvacanaM zrApa itivat / bojavataH prapadyetetyetAvataiva siddhe gRhAniti vacanaM yatra gRhaM pravizati zAstrAntarasaMskRtaM vizIrNaM vA saMskRtya tatrApi evaM pravizediti maNikAdi bIjavatprapadanAntaM tatrApi kuryAdityarthaH / tena pUrvavyAkhyApi sAdhvI // 2 // kSecaM prakarSayeduttaraiH proSThapadaiH phAlgunIbhI rohiNyA vA // 3 // phAlgunIbhirityatrApi uttarAbhirityevaM sambadhyate / tena trINi nakSatrANi / nityakarmaNAM dravyamAdhyatvAt dravyArthaM kSetraM prakarSayet / ciprayogaH svayaMkRSinivRttyarthaH / tathA cAnApadi gautama : 'kRSivANijye vA svayaM kRte' iti / manurapi / [ a 0 4 / 4 / ] 'RtAmTatAbhyAM jIvettu mRtena pramRtena vA' iti / [manu 0 0 4 / 5 / ] 'pramRtaM karSaNaM smRtam' iti / zrakSasRkte ceyameva vRttiruktA. 'akSaimA dIvya kRSimit kRSasva' iti / pratigrahAdayazcApatkalpAH / triSu nakSatreSu kRSiM prArabheta / idaM ca prArambhadivase kuryAdityAha // 3 // For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 10.7] rhysuutre| kSetrasyAnuvAtaM. kSetrasya patinA vayamiti pratyUcaM juhuyAja peddA // 4 // __ kSetrasyAnuvAtaM dezaM gatvA tatropalepanAdi kRtvA juhuyAt japevedaM sUktaM tatrastha ev| pAdagrahaNe'pi sAmarthAt sanagrahaNaM / pratyacamiti vyAkhyAtaM // 4 // gAH pratiSThamAnA anumantrayeta. mayobhUvAtA abhi vA tUsA iti hAbhyAm // 5 // bhakSaNArthamaraNyaM prati gacchantIgI anumantrayetAirahaH AtmIyA anyA vA. na niyamaH // 5 // AyatIH. yAsAmUdhazcatubilaM madhoH pUrNa ghRtasya ca / tA naH santu payasvatIrbahvIgASTe ghRtaacyH| upa maitu mayobhuva arja caujazca bibhrtiiH| dahAnA akSitaM payo mayi goSThe nivizadhvaM / yathA bhavAmyattamA yA deveSu tanvAmarayanteti ca sUkta zeSaM // 6 // bhakSayitvA grAmaM pratyAgacchantI anumantrayetAharahaH yAmAmityagbhyAM. sUtazeSeNa ca // 6 // aAgAvIyameke // 7 // For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAvaNAyagIye [2.1..] AyatInAmanumantraNe 'zrA gAvo agman' ityetatsUkameke icchanti. pUrvAmAM vAdhaH // 7 // gaNAnAsAmupatiSThetAgurugavInAM. bhUtAH stha prazastAH zobhanAH priyAH priyA vo bhUyAsaM zaM mayi jAnIdhvaM zaM mayi jAnIdhvaM // 8 // pAsAGgavAM agurugavInAM mAvAnupatiThetAharahaH bhUtAH sthti| garogIvastAsu tiSThanti cennoptisstthet| sarvatra sthitvaivopastheyaM nopavizya / tathAcokaM / 'upasthAnantadeva sthAt praNatisthAnasaMyutam' iti / zammayi jAnovamiti makRdeva vaktavyaM / adhyAyaparimamAptilakSaNArtha hi divacanaM // 8 // iti dvitIye dazamI kaNDikA // // ityAzvalAyanagTahyasUtravivaraNe nArAyaNIyAyAM vRttI dvitIyo'dhyAyaH / For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 1. 3] shysuutre| athAtaH pnycyjnyaaH||1|| uko'rthH| ataHzabdo hetvrthH| yasmAdetairmahato nizrayasasyAvAptistasmAt paJcayajJA nAma yajJA vakSyanta ityarthaH / ime ta ityAha // 1 // devayajJo bhUtayajJaH pitRyajJo brahmayajo manuSyayajJa iti // 2 // teSAM svarUpamAha // 2 // tadyadagnau juhoti sa devayajJo yailiGkaroti sa bhU tayajJo yat pitRbhyo dadAti sa pitRyajJo yat svAdhyAyamadhIyate sa brahmayajJo yanmanuSyebhyo dadAti sa manudhyayajJa iti||3|| vaizvadeve trayo yajJAH ukAH tatra yadagnau juhoti dazAhutI sa devyjnyH| yadvaliGkaroti 'atha baliharaNam' [raTa sU0 1.2.3] iti sa bhuutyjnyH| yat piTabhyo dadAti 'khadhA piDhabhyaH' [gTa * sa01.2.11] iti sa pityjnyH| yat svAdhyAyamadhIte 'zratha vAdhyAyavidhiH' [gTa 0 3.2.1] ityanena vidhAnena sa brahmayajJaH / x2 For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 cAzvalAyanIye [1. 1. 4] yat manuSyebhyo dadAti 'tato'tithIn bhojayet' iti smRtividhAnena sa manuSyayajJaH / apUrvANaM vidhAne sati tadyadaggo juhotIti middhavadupadezo nopapadyeta. agnau juhuyAdityevAvakSyat / atha zAstrAntarasiddhAnAmanuvAdaH. tathi svAdhyAyavidhiriti brahma yajJavidhAnamapArthakaM syAt. tasyApi tatra siddhatvAt / atha itantraparigrahArtho brahmayajatyopadezo na tadyunaM, tantrabheda syAsiddhatvAt / paJcayajJAnAM hi taittirIyAraNyakaM mUlaM / 'paJca vA ete mahAyajJAH' ityAdi / tanmUlatve ca mati kathantantrabhedasambhavaH / tasmAdaizvadevAdaya eva paJcayajJA iti siddhaM / manunApyevamevoktaM pida yjnyvrj| pityajaM tvanya yo tvaan| 'ekamapyAzayedvipaM pitrathai paanycyjnyike| na caivAtrAzayet kaJci vaizvadevaM prati dijaM // kuryAdaharahaH zrAddhamannAdyanodakena vA / payomUlaphalaibIpi pilabhyaH prItimAvahan' [manu 0 3.83 / 82] iti // 3 // tAnetAnyajJAnaharahaH kurvIta // 4 // // 1 // asyedaM pryojnN| bhojanArthAt pAkAt pravRttirvaizvadevasye tyuktaM / yasyAgnau na kriyate na tokavyamiti niSedhAt. ata eva cAnamaM. skArArtha. tatra yadA parAnnaM bhuGkte upavamati vA tadA saMskAryasya pAkasyAbhAvAt saMskArasya karmaNo'pyabhAvaH syAt. tannittyarthamidaM / tena paJca yajJArthaM sarvathA pakravyameveti siddh| anenAbhyupAyena vaizvadevamapUrvArthamapoti sAdhitaM bhavati / api ca sarvathA pAkAsambha For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 2. 1] gtthysuutre| ve puSyaiH phaleradbhivI kuryAdityevamarthaJca / uktaJca 'pApannamapi dAtavyaM zrAkASThamapi juyAt prAcamapi brahmayajaM kuryAt' iti / 'na cedutpadyate'nnaM tu abhirenAn samApayet' iti ca / akaraNe prAyazcittArthaM c| uktazca baudhAyanena / 'etebhyaH paJca yajJebhyo yadyeko'pi vihiiyte| manavatyAhutistatra prAyazcittaM vidhIyate / / yahaM vApi vyahaM vApi pramAdAdakRteSu tu / tisrastantumato tvA catasro vAruNIrjapet // dazAhaM dvAdazAhaM vA vinivRtteSu sarvataH / catamro vAruNorDatvA kAryastantumatazcaruH' / / iti / kecidAzaucadivamedhvapi vaizvadevaM kAryamityevamarthamiti vyAcakhyaH / tadayukta. 'paJcayajJavidhAnannu na kuryAntajanmanoH' iti / niSedhAt // 4 // iti hatoye prathamA kagiDakA / / 0 // atha svAdhyAyavidhiH // 1 // uko'rthH| vidhigrahaNaM vidhireva vakSyate na krama ityevamaya / tena vaizvadevasya purastAdupariTAdA'dhyetavyaM na kramaniyama iti siddhaM // 1 // For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 158 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [ 3.2.2] prAgvAdagvA grAmAnniSkamyApa Asutya zucau deze yajJopavItyAcamyAlinnavAsA dabhINAM mahadupastIrya prAkUlAnAnteSu prAGmukha upavizyopasthaM kRtvA dakSiNatarI pANI sandhAya pavitravantau vijJAyate apAM vA eSa oSadhInAM raso yahabhIH sarasameva taddRhma karoti dyAvApRthivyoH sandhimokSamANaH saMmIlya vA yathA vA yuktamAtmAnaM manyeta tathA yukto'dhIyIta svAdhyAyaM // 2 // vAzabdadayamanyasyAM vA'ninditAyAndizi kAryamityevamarthaM. bahirasambhave grAme'dhyetavyamityevamarthaM ca / tathAca zrutiH / 'grAme manasA svAdhyAyamadhIyIt' iti / zranutyeti snAtvetyarthaH / zrA itivacanaM apo vagAhya snAyAdityevamarthaM / cau deze itivacanaM zucau deze yatra kvApyadhIyIta na tIraniyama ityevamarthaM / yajJopavItigrahaNaM niyamenAtra yajJopavItI syAdityevamarthaM / tena dahanakarmaNi prAcInAvItitvaM siddha N / zrAcamyetivacanaGkarmAGgAcamanavidhAnArthaM aklinnavAsA iti zranArdravAsA bhavedityarthaH / tataH prAkUlAnAM dabhINAM mahadupastIrya teSu pramukha upavizyopasthaM kRtvA dakSiNottarau pANI pavitravantaiau sandhAyeti / mahaditi vahnityarthaH / prAkkUlAnAM prAgagrANaM ityarthaH / prAGmukha itivacananniyamenAtra prAGmukhaH syAdityevamarthaM tenAnyaca kvacidudamukhatApi siddhA / dakSiNottareNepasTa kuryAt apekatvAt / dakSiNa uttaro yatheoH pANostI 1 For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.2.3] gRhyasUtre | dakSiNotarI pANI | pavitre vyAkhyAte / savyaM pANiM prAgaGgulimuttAnaM / vidhAya tasmin prAgagre pavitre nidhAya dakSiNaM pANiM nyaJcaM prAgaGguliM tena sandadhyAdityarthaH / vijJAyate zrUyata ityarthaH / zrutvAkarSaH sarvamidaM zAstraM zrutimUlamiti darzayituM / dyAvApRthivyoH sandhimIkSamANa iti nordhvamadhastiryyagve kSetetyarthaH / sammIlya vA'kSiNI / anyena vA yena prakAreNAtmAnaM samAhitamanasaM manyeta tathA yukto'dhIyIta. na sandhIkSaNasammolananiyamaH / svAdhyAyavacanaM sAvitryA api svAdhyAyadharmasiddhyarthaM / tena 'sAvitrI manvAda' [Ta00 3.2.4] iti sAvitryA anuvacane satyapi sAmidhenIdharma aikazrutyaM Rgante ca praNaveo na bhavatIti siddham // 2 // OM pUrvI vyAhRtIH // 3 // 156 praNavamAdau sakRdukkA tatastisro vyAhRtIH samastA brUyAt / prativyAhRti praNavazaGkA naiva kAryA. mahatkRtenetra praNavena OM pUrvalasiddheH / yathA 'adhvaryumukhAH' ityatra ekenaivAdhvaryuA sarve'dhvaryumukhA bhavanti tadadatrApi pRthak kalpanAyAM pramANAbhAvAcca / nanu catamaNAMce vyAhRtisaMjJA kRtA / satyaM kRtA. home tu sA na sarvaca | tenAtra tisRNAmiti siddhaM / 'bhUrbhuvaH kharityetA vAva vyAhRtayaH' iti zrutiH / api ca ttaittirIyazrutireSAM mUlamityuktaM / tatra ca evaM zrUyate / 'OMmiti pratipadya bhUrbhuvaH svarityAha / sAvitrIM gAyatrIM triramvAha / paccho'rddharcazo'navAnaM / svAdhyAyamadhIyIta / namo brahmaNa iti paridhAnIyAM ciranvAha' iti / tasmAdyadukaM tatsamyak // 3 // For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 160 Acharya Shri Kailassagarsuri Gyanmandir vAzvalAyanIye [1.3.1] sAvitrImanvAha paccho'rddharcazaH sarvAmiti tRtIyaM // 2 // // 4 // sarvamiti anavAnamityarthaH / tRtIyavacanamupakaraNe'pi paccho'rdharcazo'navAnamityevaM tribrUyAdityevamartham // 4 // iti DhatIye dvitIyA kaNDikA // 0 // atha svAdhyAyamadhIyIta Rco yajUMSi sAmAnyathavIGgiraseo brAhmaNAni kalyAna gAthA nArAzaMsIritihAsaparANAnIti // 1 // athazabdaH pUrveNa sambandhArthaH / tena praNavAditrayaM svAdhyAyasyAGgamiti siddhaM / svAdhyAyavacanaM RgAdireva svAdhyAyo na praNavAdizrayamityevamartham / tena Rcamapi brahmayajJaM kuryAdityasmin pace sAvitrIparyantamukkA RcamadhIyIta. tato nama itayA paridadhyAt / tena praNavAditrayasya paridhAnIyAyAzca nityatvaM sAdhitaM bhavati / zradhIyItetivacanamanvAddAdhikAranivRttyartham tenAnupravacanadharmo na bhavati / svatrANyeva kalpA ityucyante / nanvanityAnAM sutrANAM nityazrutyA upadezo na ghaTate / nanvanityasya pazo: pazunA yajeteti vi For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 [3. 3.3] 161 dhirna ghaTate / atha tatrAkRternityatvAdupapadyate tadatrApyaviziSTaM / sarvakalpeSu kalpatvaM nAmAnuvRttannityamasti / gAthA nAma RgvizeSAH. indragAthAdayaH / 'yadindrAdau dAzarAjyaH' iti indragAthAH paJcarcaH / nArAzaMsyazca Rca eva 'idaM janA upazrutaM' ityAdayaH / RlAdeva siddhe punarvacanaM phala vizeSasiddhyartham / itihAmaM mahAbhAratamAGaH / yatra sRSTisthityutpattipralayAH kathyante tatpurANam / zranityaceocaM pUrvavat / iha hi dravyotsarganimittaM phalaM dRSTaM / ataH svAdhyAyamAtreNApi phalamastIti zrutimupanyasyati // 1 // yo'dhIte payaAhutibhireva taddevatAstarpayati. yadyajUMSi ghRtAhutibhiH yatsAmAni madhvAhutibhiH. yadathavIGgirasaH somAhutibhiH yadbrAhmaNAni ka lyAn gAthA nArAzaMsIritihAsapurANAnItyamTatAhutibhiH // 2 // brahmayajJAdhyayanena devatAstRpyantItyuktaM pitarazca tapyantItyAha // 2 // yadvaco'dhIte payasaH kulyA asya pitRnavadhA upakSaranti yadyajUMSi etasya kulyAH yatsAmAni madhyaH kulyAH yadathavIGgirasaH somasya kulyAH yadrAkSaNAni kalpAn gAthA nArAzaMsIritihAsapurANanItyamRtasya kulyAH // 3 // Y For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aasblaanii [3. 3. 4] khadheti pitRnnaamntrmucyte| payamo nadyaH svadhAbhUtAH piDhnupatiSThantItyarthaH / evamuttaratrApi neyam // 3 // sa yAvanmanyeta tAvadadhItyatayA paridadhAti namo brahmaNe namo'stvamaye namaH pRthivyai nama oSadhIbhyaH / namo vAce namo vAcaspataye namo viSNave mahate karomIti // 4 // // 3 // RgAdidazakamadhyetavyamityataM. tatra niyamena dazAnAmadhyayane prApte idmucyte| sa yAvat kAlamekAgramanasA zrAtmAnaM manyatetAvakAlamevAdhIyIta na dazApyadhyetavyA iti niymH| sarvathA samAhitamanasaivAdhyetavyam. neyattAniyama ityrthH| etayetivacanaM sadaitayA paridadhyAdityevamartham. tenAsyApi nityatvaM siddh| eSA pi trivAcyA. prathamAyAM dRSTatvAcchratidarzanAcca // 4 // iti hatIye yoyA kaNDikA // 0 // For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 4. 3] grahya sU the| devatAstarpayati. prajApatibrahmA vedA devA RSayaH sINi chandAMsyoGkAro vaSaTakArA vyAvatayaH sAvicI yajJA dyAvApRthivI antarikSamahorAcANi saMkhyAH siddhAH samudrA nadyo girayaH kSetrauSadhivanaspatigandhavAsaraso nAgA vayAMsi gAvaH sAdhyA vinA yakSA rakSAMsi bhUtAnyevamantAni // 1 // paridhAnAnantaraM etA devatAstarpayatyudakena. tarpaNe tasya prasimRtvAt / prajApatirityArabhya ekAnnatriMzadvAkyeSu hRpyatu pyetAM hapyanviti yathArthamuvA trpyet| evamantAnoti pRthamantra eva // atha RSayaH zatarcinA mAdhyamA gRtsamadA vizvAmitro vAmadevo'cirbharadvAjo vasiSThaH pragAthAH pAvamAnyaH kSudrasUktA mahAsattA iti // 2 // anantaraM zatarciprabhRtIn dvAdaza RSIstarpayati / pratyRSi vAkyabhedaH puurvvt| RSigrahaNaM niviitipraaptyrthm| 'yajJopavItazAce ca' [zrA * zrI0 1.1.1 0] ityanena nivarttitatvAt / tIrthavizeSastu matita eva siddhaH // 2 // prAcInAvItI // 3 // prAcInAvIto bhUtvA vakSyamANastarpayati / ayamapi pratiprasava eva // 3 // For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 ghAzvalAyanIye [3. 4. 5] sumantujaiminivaizampAyanapailasUtrabhASyabhAratamahAbhAratadhIcAyA jAnanti bAhavigAyegautamazAkalAbAcavyamANDavyamANDakeyA gArgI vAcaknavI vaDavA prAcItheyI sulabhA maitreyo. kolaM kauSItakaM paiGgA mahApaiGgAM suyajJaM zAGkhAyanamaitareyaM mahatareyaM zAkalaM bASkalaM sujAtavavAmaudavAhiM mahodavAhiM saiaujAmizaunakamAzvalAyanaM ye cAnye AcAyIste sarva tRpyanviti // 4 // cayoviMzati vAkyAni. tatra kaholAdiSu arthAt tarpayAmizabdaH kAryaH / sarvatra prativAkyaM tarpaNapAt. ekamannANi karmANati nyAyAt // 4 // pratipuruSaM pitRstarpayitvA gRhAnetya yadadAti sA dakSiNA // 5 // pitaraM pitAmahaM prapitAmahaM ca tarpayitvA grahAnetya yaddadAti atithibhojana bhikSAdAnAdi sA brahmayajJasya dakSiNA bhavati / yaddadAtIti siddhavadupadezAnnApUrva vidhIyata iti gamyate / apUrvavidhau tu gTahAnetya dadyAdityavakSyat / madakSiNatvaM bruvatA somayAgasAmyaM pradarzitaM prshNmaath| *kratunA tenAstheSTaM' ityAdi prazaMsA zrUyate / __ * kratunA tenAsyezamiTa sya sthAne 'uttaratra ca megho havidhInaM' iti saM0 pu. pATho vartate / For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 5. 1] raddhA suutre| 165 pratipuruSavacanaM pRthak pRthak tarpayet ityevmrthm| pUrvAkopavezanAsambhave'pi evaM vA brahmayajJaM kuryAditi zrutimevAha // 5 // athApi jJAyate. sa yadi tiSThan vrajannAsInaH zayAnA vA yaM yaM kratumadhote tena tena hAsya kratuneSTambhavatIti // 6 // ____ 'na zayAno'dhIyIta nATamyAM' ityAdiniSedho nitya svAdhyAyasyaiva na brahmayajJasyeti zrutimevAha // 6 // vijJAyate. tasya dAvanadhyAyau ydaatmaa'shucirydeshH| // 7 // ___ tasya brahmayajJabhya dAvevAnadhyAyau yadAtmA'zuciH mRtakena mRtakena vA malAdinA vA / yadA ca dezo'ciH amedhyAdinA tatrobhayatraivetyarthaH / kAla stvasya zrutI zrUyate / 'madhyandine prabalamadhIyota ya evaM vidvAnmahArAtra uSasyudite ca' iti // 7 // iti tRtIye caturthI kaNDikA // 0 // athAto'dhyAyopAkaraNaM // 1 // adhyayanamadhyAyastasyopAkaraNaM prArambhA yena karmaNa tddhyaayopaakrnnN| uko'rthaH / ataHzabdo hetvaryaH / yasmA Trahmayajo nityaH ato'dhyAyopAkaraNaM brUma iti / tasya kAlamAha // 1 // * etatsUtraM mU0 pu. nAsta patitamanu mIyate / For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 166 [ 3. 5. 4] oSadhInAM prAdurbhAve zravaNena zrAvaNasya // 2 // zroSadhInAM prAdurbhAve matiM zrAvaNamAsasya zravaNena karttavyaM / zroSadhInAM prAdurbhAva itivacanaM yadA zrAvaNe prAdurbhAvo na syAt tadA bhAdrapade zravaNena karttavyamityevamartham / dRSTayapakarSe kamIpakarSazaGkA naivAsti / yadA bhAdrapadAdatkarSo bhavati tadApi kabhItkarSazaGkA naiva kArya / vArSikamiti samAkhyAbalAt varSAsu kriyata iti vArSikaM / zrAvaNabhAdrapadamAmo hi na varSARtuH / zrAvaNe prAdubhIvAbhAve kamIkaraNazaGkApyanyenaiva nirastA / zravaNeneti zravaNena yukte kAle ityarthaH / nakSatreNa yuktaH kAlaH [pA 04.2.3] ityanenAN / 'luvizeSe' [pA0 4.2.4] iti tasya lup / 'nakSatre ca lupi' [pA02.3.45] iti saptamyarthe tRtIyA / nakSatrazabdeSu sarvacaivaM yojyaM // 2 // Acharya Shri Kailassagarsuri Gyanmandir azvalAyanIye paJcamyAM hastena vA // 3 // zracApi zrAvaNasyeti sambadhyate. madhyagatasya vizeSAbhAvAt. prayojanavattvAcca / zrAvaNamAsasya paJcamI yadA hastena yujyate tadA vetyarthaH / iti kAlatrayamuktaM // 3 // zrAjyabhAgI hutvA''jyAhutIrjuhuyAt sAvityai brahmaNe zraddhAyai medhAyai prajJAyai dhAraNAyai sadasaspataye'numata chandobhya RSibhyazceti // 4 // zrAjyabhAgavacanaM nityArthaM / dravyAnAdezAdevAjye middhe zrA For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3.5.8] jyAhutivacanaM utsarjane'pyetAn vAjyenaiva juhuyAt nAnnenetyevamarthama. paristaraNavikalpasyAsambhavAt // 4 // hyasU / 167 atha dadhisaktUn juhoti // 5 // dadhimizrAn sktuunityrthH| mantrAnAha / / 5 / / agnimIDe purohitamityekA // 6 // ekAgrahaNaM kuSumbhakAdivat hRcanivRttyartham // 6 // kuSumbhakastadabravIt. AvadaMstvaM zakune bhadramAvada. gRNAnA jamadagninA. dhAmante vizvambhuvanamadhizritaM. gantA no yajJaM yajJiyAH suzamiyA na svo araNaH pracakSva vicavAne yAhi marutsakhAyate. rAjaJchataM haviriti hRcAH // 7 // ete nava hRcAH // 7 // samAnIva AkRtirityekA // 8 // ekAgrahaNaM dRcAnantaramiyamevaikA na vacyamANetyevamartham // 8 // tacchyArAdRNImaha ityekA // 8 // zratra caikAgrahaNaM dRcAnantaramiyamevaikA na pUrvetyevamartham / For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 160 www.kobatirth.org AzvalAyanobe Acharya Shri Kailassagarsuri Gyanmandir [2.5.11] evamanayorvikalpaH / zAkalamamAmnAyasya bASkalasamAmnAyasya ceda meva sUtraM gRhyaJcetyadhyeTa prasiddhaM / tatra zAkalAnAM 'samAnIva AkUtiH' ityeSA bhavati. maMhitAnyatvAt / bASkalAnAntu 'tacchaMyorAvRNImahe' ityeSA bhavati / saMhitAnyatvAdityevaM vinivezo yuktaH // 8 // adhyeSyamANeo'dhyApyairanvArabdha stAbhyo devatAbhyo hutvA saiAviSTakRtaM hutvA dadhisaktUn prAzya tateA mArjanam // 10 // - zradhyApayitavyairityarthaH / zradhyApyairanvArabdha ityetAvataiva siddhe zradhyeSyamANa itivacanamadhyAyyAbhAve'pyadhyeSyamANaH svayameva kuryAdi - tyevamartham / 'varSAsu cchandAMsyupAkRtyAdhIyIran' iti zruteH / paJcamyAM hastena vA'dhyeyyamANo'dhyApyairanvArabdha zrAnyabhAgo havA''jyAhutorjuhuyAdityevaM vaktavye. etAbhyo devatAbhyo hutveti vacanaM sAvicyAdinavAnAmagnimIr3a AdiviMzatInAJca devatAgrahaNena grahaNArtham / ka / etAbhyo devatAbhyo'nena vA etA eva devatA ityatra c| sviSTakRdacanaM vyAkhyAtaM prAk / dadhimanuvacanaM shraajynivRtyrthm| paristaraNairaJjalimantardhIyApa Asecayate tanmArjanaM / prAzanAdi vedArambhaNAntaM ziSyANAmapi kAryaM // 1 0 11 apareNAgniM prAkkUleSu darbheSupavizyAdapAce dabhIn kRtvA brahmAjJjalikatA japet // 11 // For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3.5.14] sUtre | 166 pazcAdaH prAgagreSu darbheSu upavizanti / tataH zarAvAdI udakamAmicya tatra darbhAn niddhyaat| tato brahmAJjalikato japet svayaM ziSyaiH saha manti cet / japaticodanAyAM gTahyakarmaNi anityapazutvamiti jJApayiSyAmaH / tasmAduccaireva japet / adhyApanavirodhAcca // 11 // OM pUrvI vyAhRtIH sAvitrIM ca cirabhyasya vedAdimArabhet // 12 // pUrvamoGkAraM / tatastisro vyAhRtoH samastAH / tataH sAvicIm / evametattritayantrirabhyasya vedAdimagnimIr3a ityArabhya sUktamanuvAkaM vArabheta / cazabdaH praNavavyAhRtInAmapyabhyAsArthaH / atha sarvaprAyavittAdi samApayet // 12 // tathotsarge // 13 // atra etenetyabhAvAt na kRtsnakarmatidezaH / vedArambhaNamAtramatidizyate / etAbhyo devatAbhyo'nena jatveti ca pradhAna homaH / tena prAzana mArjane utsarjane na bhavata iti siddhaM // 13 // SaNmAsAnadhIyIta // 14 // idaM vacanamupAkRtya niyamena SaNmAsAnadhIyIta neoparamedityevamarthaM // 14 // Z For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIye [3. 5. 10 samAratto brahmacArikalpena // 15 // brahmacAridharmarityarthaH / svAdhyAyakAle ye vihitA dharmA madhumAMsastrIgamanakhaTTAdivAzayanAdivarjanAdayaH taiyukto'dhiiyiit| samAvRttasya mekhalAdayastu na bhavanti. asvAdhyAyadharmatvAt // 15 // ythaanyaaymitre|| 16 // brahmacAriNa ityrthH| asminnadhyayane brahmacAriNamapi prtyrthmidN| dUtarathA sakAvRttAnAmeveti zaGkA syAt // 16 // jAyApeyAtyeke // 17 // samAvRtto jAyAGgacchedityeke aahuH| RtAveva gacchennAnatAvityAha // 17 // prAjApatyaM tat // 18 // tagamanaM prajApatitvasiddhyarthaM kaarym| prajotpattyarthamityarthaH / tadarthakArya nAnRtAvityarthaH / RtugamanaM sarvathA kAryamiti tessaambhipraayH| agamane dossshrvnnaat| 'RtusnAtAntu yo bhAyA~ sannidhau nopgcchti| ghorAyAM bhrUNahatyAyAM yujyate nAtra saMzayaH' [manuSTI0 3.45. parAzaraH / ] iti // 18 // For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 5. 22] gTahya suutre| vArSikamityetadAcakSate // 16 // etdupaakrnnmityrthH| prAcakSata iti bruvanvaidikIyaM maMjJA na pAribhASikIti darzayati / anvarthamaMjJeyaM darzitaM prAk // 18 // madhyamASTakAyAmetAbhyo devatAbhyo'nena hutvA'po'bhyavayanti // 20 // madhyamASTakAgrahaNaM SaNmAsAntopalakSaNArthaM / tena tasyAH samIpe mAdhyAM paurNamAsyAmityarthaH / zAstrAntare caivaM dRshyte| 'etAbhyo devatAbhyo hutvA sAvitryAdibhya Ajyam' ityukta / agnimIr3a ityAdibhyo'nnena hutvA sthAlIpAkagrahaNamakatvA'nneneti yatnena bruvan grahasiddhamannaM grAhyamiti darzayati. tataH khiSTakat. tato vedArambhaNaM / tato homazeSa samApyApo vagAhanta ityarthaH / / 20 // etA eva tadevatAstarpayanti // 21 // snAlA sAvitryAdyA nava agnimor3a ityAdyAzca viMzati tarpayantItyarthaH / RgdevatA Adizya trpyeyuH| dvitIyAntaM kRtvA tarpayAmotyekAnaviMzadvAkyAni kRtvA tAvatkRtvastarpayeyuH // 21 // AcAryAn RSIn pitRRzca // 22 // yacca brahma yajJAGgaM tarpaNamukaM tadetadaGgatvenedAnImapi kAryamitya For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 dhAzvalAyanIye [3. 6.1] rthH| cazabdo devtaatrpnnmmuccyaarthH| tena prajApatyAdyA api tAH / devatAstarpayatItyatra devatAgrahaNamatrApi samuccayArthaM / kramazca tantrokta eva // 22 // etatsarjanaM // 23 // // 5 // asyeyaM sNjnyaa| tataH SaNmAsAna ssddnggaanydhiiyot| SaNmAsAnadhIyItetyArabhya evamantA dharmA grahaNAdhyayana evetyAhureke / anye tvavizeSeNetyAhuH // 23 // iti hatIye paJcamI kaNDikA || 0 // atha kAmyAnAM sthAne kaamyaaH||1|| tretAyAM yA dRSTayaH pazavazca 'AyuSkAmezyAm' ityAdyAH 'vAyavyaM zvetamAlabheta bhUtikAmaH' ityAdyAzca teSAM sthAne kAmyAH pAkayajJAH kAryA ityarthaH / kAmyaseAmasthAne somo na kaaryH| somatantrasya gTahye'vidhAnAt / tatra dravyamAha // 1 // For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 6.5] . graahysuutre| 173 crvH||2|| tretAyAM ye puroDAzAH teSAM sthAne caravaH kAyAH / pasthAna tu pazureva kAryaH / samAnajAtIyasyaiva hi bAdho bhavati. - SadhisAmyAt. na pazoH / uktaJca bodhAyanena / 'ye'mutra puroDAzAsta daha caravaH' iti| nAmadheyena homa ityuktaM // 2 // tAneva kAmAnApnoti // 3 // anye pAkayajJA zrAhitAgneranAhitAgnezca mAdhAraNA ityuktaM / kAmyAstvanAhitAmereva bhavantItyevamarthamidaM vcnN| naimittikAnyAha // 3 // atha vyAdhitasyAturasya yamagRhItasya vA ghddaahutishcruH||4|| vyAdhito jvraadigtthiitH| praaturstlpgH| yakSmagTahItaH kssyvyaadhigRhiitH| triSu nimitteSu SaDAhuti ma caruH kAryaH / SaDAhutiriti krmnaam| carugrahaNamAjyanivRttyartham // 4 // muJcAmi tvA haviSA jiivnaaykmityeten||5|| pratyUcaM paJcAhutIrDatvA khiTakataM sssstthkuryaat| atra homapAdagrakSaNameva kathaM na kRtaM. SaSThaM eteneti ca na vaktavyaM bhavati |ucyte| For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 yAzvalAyanIne [3.6.8] etenetyanyastanivRttyarthaM / k| zaunakenotaM 'rakSonnaH SaDAhutiH' iti. tatrApyanenaiva sUktana hotvymityevmrth| aitareyibhistu 'brahmaNAgniH' ityanena ssddaahutiraamnaatH| tacca sUktaM rohlingg| tasmAt prApnuyAt tnnivRttyrthmetenetivcnN| pratyacameva paJca hutvA khiSTakRtaM SaSThaM kuryaat| sUkamevAvartya SaDAUtayo mAbhUvannityevamartha pAdagrahaNam // 5 // svapnamamanonaM dRSTvA. aghA nA deva savitariti dAbhyAM. yacca goSu duHsvapnamiti pnycbhiraaditymuptisstthet||6|| abhaM svapnaM dRSTvA dAbhyAM paJcabhizcApatiSTheta // 6 // yo me rAjan pUjyo vA sakhA veti vaa||7|| anayaiva vA pUrvAbhivA saptabhiriti vikalpaH // 7 // zutvA jammitvA'manAnaM dRSTvA pApakaM gandhamAghrAyAkSispandane karNadhvanane ca. sucakSA ahamakSIbhyAM bhUyAsaM suvacI mukhena suzrutkAbhyAM mayi dakSakratU iti japet // 8 // amanojaM dRSTvA apriyaM pratyakSeNa dRssttutyrthH| SaTsu nimittesvetAM jpet||8|| For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org hyasUtre / Acharya Shri Kailassagarsuri Gyanmandir [3. 6.11] agamanIyAM gatvA'yAjyaM yAjayitvA'bhojyaM bhuktApratigrAhyaM pratigRhya caityaM yUpaM cApahatya. punamI mai - tvindriyaM punarAyuH punarbhagaH / punardraviNamaitu mAM punabrahmaNamai mAM svAhA / ime ye dhiSNyAso agnayo yathAsthAnamiha kalpatAM / vaizvAnaro vATadhAnA'ntaryacchatu me maneA hRdyantaramamRtasya ketuH svAhetyAjyAhutIrjjuhuyAt // 8 // zrAdadhyAditi zeSaH // 10 // japeddA // 11 // zragamanIyAGgatveti svabhAyIM rajasvalAM gatvA SaSThyAdiSu vA pratiSiddharAtriSu gatvA / zrayAjyaH nyastamArtvijyamiti niSiddhaH / bhojyaM lazunAdi gaNikAnnAdi ca / zrapratigrAhyaM zastraviSamityAdi pratiyApuruSadravyaM vA / zragnicayanasthaM yUpaM spRSTvA ca / teSu paJcasu nimitteSu dvAbhyAM etAbhyAM juhuyAt / zrajyAGativacanatantranivRttyarthamiyyate // 8 // samidhau vA // 10 // * // 6 // japapakSe svAhAkAraM tyajet. pradAnAbhAvAt // 11 // iti tRtIye SaSThI kaNDikA // 0 // For Private and Personal Use Only 175 Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 176 Acharya Shri Kailassagarsuri Gyanmandir yazvalAyanIye [3.7.3] vyAdhitazvet svapantamAdityo'bhyasta miyAdvAgyatA'nupavizan rAcizeSambhUtvA yena sUryajyotiSA bAdhase tama iti paJcabhirAdityamupatiSTheta // 1 // avyAdhitaM svapantaM santaM yadyabhyastamiyAdra vistato vAgyato'nupavizva rAtrizeSaM sthitvA tata udite paJcabhirupatiSTheta // 1 // abhyudiyAt cedaM karma zrAntamanabhirUpeNa karmaNA vAgyata iti samAnamuttarAparAbhizcatasRbhirupasthAnaM / // 2 // avyAdhitaM khapantaM santaM vihitakarmaNA zrazrAntamakarma zrAntamabhyudiyAt cet / vihitakarmaNA zrAnte tu na bhavati prAyazcitaM / anabhirUpeNAvihitena karmaNA nRtyAdinA karmaNA zrAntamabhyudiyAzcet vAgyateo'nupavizaMzvAhaH zeSaM sthitvA'paredyurudita zrAditye 'yasya te vizva' iti catasRbhirupatiSTheta / zratha nityakarmeocyate // 2 // yajJopavItI nityodakaH sandhyAmupAsIta vAgyataH / // 3 // yajJopavItIti vyAkhyAtaM / nityodakaH smRtyuktodakakarmetyarthaH / ato mArjanAdi kAryaM / sandhyAmupAsIta vaagytH| daye samAnaM / pratisandhyamityamupAsItetyAha // 3 // etAvatsandhyA For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 7. 7 rahyasUtre 177 sAyamuttarAparAbhimukho'nvaSTamadezaM sAvicoM japedadhIstamite maNDala aAnakSavadarzanAt // 4 // sAyaGkAle uttarAM parAndizamabhimukhaH vAyavyAbhimukha ityrthH| tatrApi nAJjasAbhimukhaH api tvanvaSTamadezamabhimukhaH. pratIcyAndizi ya uttarI bhAgaH tadabhimukha ityrthH| mAvitroM japeditaH kAlAdArabhya A iptaH kAlAt // 4 // evaM prAtaH // 5 // evameva prAtaHkAla upaasiit| tatra vizeSamAha // 5 // prAmakhastiSThannAmaNDaladarzanAt // 6 // prAmakha iti vAyavyAbhimukhanivRttyarthaM / tiSThannityupavezananivRttyarthaM / ato jJAyate avizeSe upavezanaM bhavatIti / pUrvAvadhistu ardhAstamiteSu nakSatreSu / kutaH. pUrvasmAdiparotatvAt / uttarAvadhistu atraivoktaH // 6 // kapotazcedagAramupahanyAdanupateddA. devAH kapota iti pratyUcaM juhuyAja pedA // 7 // . kapoto raktapAdaH zuklavarNA'raNyavAsI. sa yadyagAramupahanyAt niSodettasmin pdryaadityrthH| agArasamIpaM vA gacchet tato'nena juhuyAt. japedvedaM sUktaM / pratyUcaM vyAkhyAtaM // 7 // 2 A2 For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 178 [3.7.10] vayamu tvA pathaspate ityarthacaryaJcariSyan // 8 // arthArthaM gacchannenaM pratyRcaM juhuyAt. japedvedaM / atra pAdagrahaNe'pi sAmarthyAt sUktagrahaNaM // 8 // Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIye sampUSaviduSA iti naSTamadhijigamiSan mUlho vA / // 6 // naTaM vastu labdhumicchan prajJAhIno vA juhuyAt japedvedaM // 8 // sampUSannadhvane. iti mahAntamadhvAnameSyan pratibhayaM vA // 10 // // 7 // mahAntamadhvAnaGgamiyyan alpamapi pratibhayaM bhayAnakaM zradhvAnameSyan anena juhuyAt. japeddedaM // 10 // iti tRtIye saptamI kaNDikA // 0 // For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grhysuutr| 176 athaitAnyupakalpayIta samAvaya'mAne maNiM kuNDale vastrayugaM chatramupAnadhugaM daNDa sajamunmardanamanulepanamAJjanamuSNISamityAtmane cAcAyIya ca // 1 // uko'rthaH / upakalpayo tetizabdo'yaM chaandsH| samAvartanaM nAma saMskAraH. tena saMmkiyamANa ityarthaH / arthAdevopakalpane siddhe upakalpanavacanamatrAtmane cAcAryAya ca etAnyekAdaza dravyANi upakalpayediti vidhAnArthaM // 1 // yAbhayAna vindatAcAryAyaiva // 2 // yadyubhayorna labheta tadAcAryAyaiva kevalAyopakalpayet // 2 // samidhaM tvAharedaparAjitAyAndizi yanniyasya - kSasya // 3 // yajJiyasya vRkSasya yA aparAjitA dik tato gTahItvA baahret| yajJiyasyeti vacanaM homArthayaM samiditi jnyaapyituN| tena tiSThan samidhamAdadhyAdityatra imAmAdadhyAditi siddhaM // 3 // - AdrImannAdyakAmaH puSTikAmastejaskAmA vA. brahmavarcasakAma upavAtAM // 4 // zAkAmityarthaH // 4 // 2A2 For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 www.kobatirth.org bAvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [R. c. c] ubhayImubhayakAmaH // 5 // ArdrazuSkAmityarthaH / eko bhAga AdraH / aparo bhAga: zuSkaH / / 5 / / upari samidhaM kRtvA gAmannaJca brAhmaNebhyaH pradAya gaudAnakaM karma kurvIta // 6 // samidhamupari nidadhyAt na bhUmau / tato brAhmaNebhyo gAndakSiNAM dadyAt karmAGgatvena bhojanaJca deyaM / tato godAneoktaM karmehApi kuryAt / karmagrahaNaM karmaiva kuryAt nAlutya vAgyata ityAdiniyamAH kArya ityevamarthaM / idaM karma svayameva karoti samAvarttamAne ityadhikArAt. UhadarzanAcca / / 6 / / Atmani mantrAntsaMnamayet // 7 // mantrAn AtmavAcakAn kuryAdityarthaH / UhyAni brUmaH / 'oSadhe trAyakha mAM / svadhite mA mAhiMsIH / vapatedaM mamAyubhAn / yathAsante. nama zrAyuSa ityubhayatra / ziro mukhammAma AyuH pramoSIH' iti // 7 // ekaklotakena // 8 // unmardanaM kurvIteti zeSaH / karaJjabIjasya yacaikaM bIjantadekaklItakaM tatpeSayitvA teneonmardanaM kArayet // 8 // For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 8. 11] rhysuutre| 181 zItoSNAbhiradbhiH snAtvA. yuvaM vastrANi pIvasA vasAthe ityahate vAsasI AcchAdya. azmanastejo'si cakSurme pAhIti cakSuSI AyIta // / prativastra mantrAvRttiH. dvivacanasya devatAparatvAt / savyaM pUrva mAJjayitvA tato dkssinnmaanyjyiit| 'savyaM manuSyA aJjate prathama' iti shruuteH| praticakSurmantrAvRttiH // 8 // . azmanastejo'si zrotraM me pAhi. iti kuNDale AbanIta // 10 // anena kuNDale shraabdhiit| suvarNakuNDale ityarthaH / atra dakSiNaM pUrva pazcAtmavyaM / mantrAvRttirutA // 10 // anulepanena pANI pralipya mukhamagre brAhmaNo'nulimyet. bAhU rAjanyaH. udaraM vaizyaH. upasthaM strI. jarU saraNajIvinaH // 11 // pshcaagaatraanni| kutaH. agrvcnaat| anulepanaM kuGkumAdi / bAhU rAjanyaH. aye limpet / udaraM vaizyaH. agre'nulimpet| upasthaM strI. agre'nulimyet / UrU saraNajIvinaH. agre'nulimperan / ayaM vidhiH sArvatrikaH / kutaH. strIvidhAnAt // 11 // For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 182 Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIye [3. 8.16] anAttI'syanAttI'haM bhUyAsam iti khajamapi baghnIta na mAloktAM // 12 // mAletyuktAM srujamapi na baJjIta // 12 // mAleti cedryuH sragityabhidhApayIta // 13 // yadyajJAnAt mAleti brUyuH tataH sragityabhidhAyya banIta // 13 // devAnAM pratiSThe sthaH yadi vanAsi iti chatramAdatte // 14 // 'upAnahaiau carmamayyau te tiSThet' ityupAna hAvAsthAya sa - nmantraH dvivacanAt / tatasmAdante // 14 // veNurasi vAnaspatyo'si sarvato mA pAhi iti vaiNavandaNDaM / / 15 / / Adatte / / 15 / / AyuSyamiti vaktena maNiM kaNThe pratimucyoSNISaM kRtvA tiSThantsamidho'bhyAdadhyAt // 16 // // 8 // AyuSyamitisRktagrahaNaM zrAyuSyamityetAvAn mantra iti zaGkAnivRttyarthaM / kutaH zaGkA. vAkyasya paripUrNatvAt / AyuSyamiti AyuSkaramityarthaH / tena 'nejameva' ityasya khilatve'pi sruktagrahaNaM siddhaM / maNiH suvarNamayaH / uSNISaM kRtvA zrahatena vAsasA zi veSyetyarthaH / tiSThangrahaNamanyatrAsInasya karmaNi bhavantIti jJApa nArthaM // 16 // atha tRtIye aSTamI kaNDikA / For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [2.8.2] Acharya Shri Kailassagarsuri Gyanmandir gRhyasUtre / 193 smRtanindA ca vidyA ca zraddhA prajJA ca paJcamI / iSTandattamadhItaJca kRtaM satyaM zrutaM vrataM / yadane sendrasya saprajApatikasya saRSikasya saRSirAjanyasya sa - pitRkasya sapitRrAjanyasya samanuSyasya samanuSyarAjanyasya sAkAzasya sAtIkAzasya sAnukAzasya sapratIkAzasya sadevamanuSyasya sagandhavIpsaraskasya sahAraNyaiva pazubhigramyaizca yanma Atmana Atmani vratantanme sarvavratamidamahamane sarvato bhavAmi svAheti // 1 // smRtaM ca me zrasmRtaM ca me tanma ubhayavratamiti dvAdazASyeva harat. tato yadana ityAdi yathAsUtramityevamupadizanti / upaanhai| vissRjya samidAdhAnaM kAryaM / tathA ca gaiautamaH / 'sopAnatka AsanAbhivAdananamaskArAn varjayet' iti // 1 // mamAgne varSa iti pratyacaM samidho'bhyAdadhyAt // 2 // samAmnAyagrahaNasya atra khilasyApi grahaNaM bhavati / zrathaitasya samAmnAyasyetyatra vitAnavizeSaNatvAt 'samAmnAyasya vitAne' iti / kutaH etat sUtre khilAnAM pAThAt iha ca pratIkagrahaNAt. tasmAddazabhirddama iti siddhaM / pratyRcamiti vyAkhyAtaM / zradadhyAditi prakRte punarAdadhyAditi vacanaM pUrvasyAdhikAra nivRttyarthaM / For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 184 [3.8.5] tenopavizyAdadhyAt na tiSThan / sviSTakRdAdiheAmazeSaM samA pyet|| 2 // Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye yacainaM pUjayiSyanto bhavanti tacaitAM rAcIM vaset / // 3 // yatrAtmAnaM madhuparkeNa pUjayanti tatraitAM rAtrIM vaset vasatiM kuryaat| kutaH etat. snAtakAyopasthitAyeti vacanAt madhuparkeNa pUjanamiti labdhaM / asya kAlamAha || 3 || vidyAnte gurumarthena nimantraM kRtvA'nujJAtasya vA snAnam // 4 // vidyAnte gurumarthena nimantrayate 'kamarthamahante karavANi' iti / gururyamarthamAha taM kRtvA snAnaM karoti / athavA'nujJAtaH svAyAt / snAnaM samAvarttanamityarthaH / vidyAnta iti vyAkhyAtaM prAk // 4 // tasyaitAni vratAni bhavanti // 5 // upadezAdeva tatve siddhe idaMvacanaM naktaM na slAyAmItyevaM saGkalpayedityevamarthaM // 5 // For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 3.8.8] gRhyasUtre / na naktaM snAyAt / na nagnaH svAyAt / na nagnaH zayIta / na nagnAM striyamIkSetAnyatra maithunAt / varSati na dhAvet // 6 // drutagamanapratiSedhaH // 6 // 2 B na vRkSamArohet / na kUpamavarohet / na bAhubhyAM nadIntaret / na saMzayamabhyApadyeta // 7 // 185 anyAMzca prANamaMzayAnnAbhyApadyeta / yasmAdityaM zrUyata ityarthaH / varSati na dhAvedityAdipratiSedho'sya prANasaMzayAbhyApAdanapratiSedhatvajJApanArthaH / arthasaMzayAbhyApAdane na doSaH // 7 // mahadvai bhUtaM snAtako bhavatIti vijJAyate // 8 // // 9 // snAtako hi mahadbhUtaM iti ca zrUyate / kathaM punaH snAtakasya mahattvaM / ucyate / devaizcApi manuyyaizca tiryagyonibhireva ca / 1 ggRhasthaH sevyate yasmAt tasmAt zreSThogTahAzramIti // smRteH // 8 // iti tRtIye navamI kaNDikA // 0 // For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 186 www.kobatirth.org vAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir gurave prastrakSyamANo nAma prabruvIta // 1 // samAvRttaH san visrakSyamANaH ziSyaH gurornAma prabrUyAt devadatteti / gurave iti caturthI SaSThyarthe / yathAsyai iti // 1 // [3.10.4] idaM vatsyAmo bho iti // 2 // tata evaM prabravIta / idaMzabdasya sthAne zrAzramaM nirdizet / devadatta gAIsyaM vatsyAmo bho iti / vatsyAma iti dvivacanapAThe zrarthe'nupapannaH // 2 // uccairUrdhvaM nAmnaH // 3 // nAmna UrdhvaM uccairbrUyAt / gurunAma tu upAMzveva brUyAdityarthaH / // 3 // prANApAnayorupAMzu // 4 // tataH prANApAnayoruruvyacA dUtyetaM mantraM upAM brUyAcchiyyaityarthaH / nanu uttaratra vakSyatyato vRddho japatoti tasmAdAcAdRSTAvittasyApyupAMzveva bhaviSyatyata upAMzviti na vAcyaM / ucyate / japaceodanAyAM upAMzutvamanityamiti jJApanArthamidaM tena vedArambhaNe uccaiH prayogaH siddhaH / atha vA uccairityadhikAranivRttyarthamidaM / vedArambhaNe tu ucce kAraNamanyadapyuktameva // 4 // For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [1.10. 8 ] Acharya Shri Kailassagarsuri Gyanmandir hyasUtre | yA mandrerindra haribhiriti ca // 5 // etaM copAM bruuyaacchiyyH|| 5 // ato vRddheA japati prANApAnayeAruruvyacAstayA prapadye devAya savitre paridadAmItyRcaM ca // 6 // ato vRddha AcAryau japatyetau mantrau / ato vRddho japatIti vacanAt pUrvaM ziSyopyetA mantrI japatIti jJAyate / RcaJce tyAmandrerityetAmityarthaH // 6 // samApyoM prAk svastIti japitvA mahicINAmityanumantrya // 7 // 187 prati sRjediti zeSaH / * samApyeti vacanamAcArya evoM prAgiti mantra japedityevamarthaM / japitvA mahitrINAmavosthiti sukrena zivyamanumanyu vatsyathetyatissRjet // 7 // evamatisRSTasya na kutazcidbhayaM bhavatIti vijJAyate // 8 // prazaMseyaM zrutimUlatvadarzanArthI // 8 // samApanavacanamiti seo0 + darzanAya iti so0 pu0 pAThaH / 2 B 2 0 pu0 pAThaH / For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [3.10.11] vayasAmamanojJA vAcaH zrutvA kanikradajjanuSaM prabruvANa iti sUkte japeddevoM vAcamajanayanta devA iti c| // 6 // vayAMsi pakSiNaH / amanojJA apriyAH // 8 // 'stuhizrutagatasadaM yuvAnamiti mRgasya // 10 // samasyAmanojJA vAcaH zrutvA etAM japet // 10 // yasthA dizo bibhIyAdyasmAddA tAndizamalmakamubhayataH pradIptaM pratyasyenmanyaM vA prasavyamAlAdyAbhayaM micAvaruNAmahyamastvarciSA zatrUndahantaM pratItyamAjJAtAraM mA pratiSThAM vindantu mitho bhindAnA ubhayantu mRtyumiti saMsRSTaM dhanamubhayaM samAkRtamiti manyaM nyaccakarAti // 11 // // 10 // yasyA dizo bibhIyAt yasmAddA bibhIyAt puruSAyAghAdanyato vA tAM dizaM prati ubhayataH pradIptamulmukaM pratyasyet abhayamityanena / manthaM vA prabhavyamAlodya tAM dizamabhimukhanyacaM kuryAt sNsRssttmitynen| manthanyaJcameva kuryAt / na pratyasyedityevamarthaM punarmanthagrahaNaM iti tIye dazamI kaNDikA // 0 // For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 11. 1] grhysuutre| 189 sarvato bhayAdanAjJAtAdaSTA vAjyAhutIrjuhuyAt pRthivI vRtA sAgninA vRtA tayA vRtayA vayA yasmAgayAdibhemi tadAraye svaahaa| antarikSaM taM tadAyunA itantena tena varceNa yasmAdbhayAdibhemi tadAraye svaahaa| dyauTatA sAdityena tA tayA kRtayA vayA yasmAdbhayAdibhemi tadAraye khaahaa| dizo itAstAzcandramasA vRtAstAbhirTatAbhirvarjIbhiryasmAdbhayAdibhemi tadAraye svaahaa| ApA hatAstA varuNena tAstAbhitAbhirvarzobhiryasmAdbhayAdibhemi tadAraye svaahaa| prajA vRtAstAH prANena kRtAstAbhitAbhirva/bhiyasmAdbhayAnimi tadAraye svaahaa| vedA vRtAste chandobhitAstai ItairvaryasmAdbhayAdibhemi taddAraye svaahaa| sarva vRtaM tadbrahmaNA vRtantena tena varceNa yasmAdbhayAdibhemi tadAraye svAhA iti // 1 // yadi sarvato digbhyobhayamutpadyate na ca jJAyate asmAt puruSAditi tat srvtobhymjnyaatN| tasmAt yadi bibhIyAt tato lokikAnAvaTAvAjyAhutIrjuhuyAt pRthivItetyAdyaiH / aSTau vacanamAjyabhAgaviSTakanihattyartham / AjyAhutivacanaM paristaraNavikapArtham // 1 // For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAvalAyanIye [3. 12. 2] athAparAjitAyAM dizyavasthAya svastAtreyaM japati yata indra bhayAmaha iti ca sUkta zeSaM // 2 // // 11 // khastyAtreyamiti stastinomimItAmiti sUktaM makhilaM / tataH sarvaprAyazcittAdi samApayet / evamatisRSTasya na kutazcidbhavaM bhabhatItyuktaM / tatra yadyamanojJA vAcaH zTaNuyAt bhayaM cotpadyeta tata evaM kuryAditi sarvamidamatisRSTaviSayaM // 2 // iti hatIye ekAdazI knnddikaa||0|| saMgrAme samupolhe rAjAnaM sannAhayet // 1 // maMgrAme samupolhe samupasthite *rAjAnaM sannAhayet purohitaH vakSyamANavidhinA // 1 // prAtvAhArSamantaredhIti pshcaadrthsyaavsthaay||2|| japediti shessH| atra RSabhaM mAsamAnAnAmityatra ca pAdagrahaNe sUktagrahaNaM bhavatIti jJApitaJca prAk // 2 // rAjA iti yAda yu0- azuddha pAThaH / For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [3. 12. 8] gRhyasUtre | jImUtasyeva bhavati pratIkamiti kavacaM prayacchet // 3 // asya sUktasyAdyayA kavacaM prayacchet rAje // 3 // prayacchediti zeSaH // 4 // spaSTaM // 6 // uttarayA dhanuH // 4 // Acharya Shri Kailassagarsuri Gyanmandir rAjAnaM vAcayet // 5 // uttarAM vAcayet // 5 // svayaJcatuthoM japet // 6 // paJcamyepudhiM prayacchet // 7 // iSaveo yatra dhIyante sa iSudhiH // 7 // abhipravarttamAne SaSThIM // 8 // 161 yatheSTAndizamabhipravarttamAne rathe SaSThIM japet / evaMvidho mantro mantrasaMjJaH // 8 // For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 182 www.kobatirth.org AzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir saptamyAzvAn // 6 // [3. 12.15] zranumantrayeteti zeSaH // 8 // *aSTamImiSUnavekSamANaM vAcayati // 10 // dviSanavekSamANaM rAjAnaM aSTamI vAcayet // 10 // ahiriva bhogaiH paryeti bAhumiti talaM nAmAnaM // 11 // jyAghAtaparitrANaM talamucyate tilaM nAmAnaM rAjAnaM etAM vAcayet // 11 // athainaM sArayamANamupAruhyAbhovata vAcayati prayAvAM micAvaruNeti ca he // 12 // sArathinA sArayamANaM rAjAnaM rathe upAruhya abhIvartteneti sUktaM vAcayet / prayovAmityRcau ca // 12 // * aSTamISu navekSamANamiti vyAdarzapu0 - zuddhapAThaH / + iSUnIkSamANamiti so. pu. pAThaH / * tena iti so0 pu0 pAThaH / For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 12. 18 graha suutre| 193 athainamanvIkSetApratirathezAsa sopaNaH // 13 // enaM rAjAnamanvIkSeta etaiH suutaiH| AzuzizAna iti sUktamapratirathaM / zAsa daseti smRtaM zAsaH / mauparNa sUktAnAM bahuvAdizeSamAha // 13 // pradhArayantu madhuno ghRtasyetyetat saupaNaM // 14 // etat sUtaM sauparNa bhavati / nAnyat // 14 // savI dizAnuparIyAyAt // 15 // atha rAjA sarvA dizo rathenAnukrameNa* gacchet // 25 // AdityamozanasaM vAvasthAya prayAdhayet // 16 // yasyAM dizyAdityastAM dizamAsthAyAhani cet / rAtrau cedyasyAM dizi bhaekaH tAM dizaM parigTahya yodhayedrAjA / na pratyAdityaM yudhyeta nApi pratirumityarthaH // 16 // upazvAsaya pRthivImata dyAmiti tRcena dundubhimabhimazet // 17 // raajaa||10|| avasRSTA parApatetoSUnvisarjayet // 18 // . rAjA // 18 // * krameNa iti sA0 pu. pAThaH / + yudhyeta iti sA0 pu0 nAsti / For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [3. 12. 20 yatra bANAH sampatantIti yudhyamAneSu japet // 16 // purohitaH // 18 // saMziSyAdA saMziSyAdA // 20 // // 12 // athavA rAje purodhA AcakSIta ekasmin kAle yasak tveti| yathA zrAtvAhArSamiti sUtraM pazcAdrathasyAvasthAya bahi jomUtasyeti kavacaM gTahANetyevamAdi / adhyAyAntalakSaNArthaM *dirvacanArthaM // 20 // iti hatIye dvAdazI kaNDikA // 0 // ityAzvalAyanagTahyasUtravivaraNe nArAyaNoyAyAM vRttI hatIyo. 'dhyAyaH / * divacanamiti se0 pu0 samIcInaH pAThaH / For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ 4.1.4] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhyasUtre / // OM // * AhitAgnicedupatapetprAcyAmudIcyAmaparAjitAyAM vA dizyudavasyet // 1 // zrAhitAgnizcet vyAdhirUpatapet pIDayet / tathA sati zrAhitAgniragnibhiH saha grAmAnniSkramya prAcyAmudIcyAmaparAjitAyAM vA dizi udavasyet / gatvA tatraiva tiSThet yAvadagado bhavati // 1 // grAmakAmA agnaya ityudAharanti // 2 // 195 zrayo grAmakAmA iti brahmavAdinaH pravadanti / tsmaadudvsthet| grAmakAmale satyapi kimityudavasyedityAzaGkyAha // 2 // AzaMsanta enaM grAmamAjigamiSantogadaGkuryuriti vijJAyate // 3 // grAmamAgantumicchanto'maya enamAhitAgnimAzaMsante / zrayamagado bhavediti / zrazaMsamAnAzca enaM agadaM arAgaM kuryuH evaM hi zrUyate / zrutyAka hyakarma samutpanna zrutimUlamiti darzanArthaH sarvatra // 3 // agadaH seAmena pazuneSTyeSTvAvasyet // 4 // agadaH arogaH / seAmAdibhiridhA grAmaM pravizet / zratha kaH somaH * vyAhitAgniM iti mudritapustake, tana samIcInaM / + prAtariti so0 pu0 pAThaH / 2 c2 For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 yAzvalAyanIye [4. 1.8] kAryaH anissttomH| kutaH sarvasAmAnAM prkRtitvaat| uktaM ca / sa eva hotuH prakRtibhAva iti| kaH pazaH kArya aindrAgnaH / nirUDhAnAM prakRtitvAt / iSTInAM paurNamAsAtidezo'sti / sarvatra devatAgame nityAnAmapAya iti bruvatA anAgame anapAya ityapi darzitaM bhavati / teneTI pau ca prakRtA eva devatA iti siddhaM / tI tisraH prasajyeran / amISomayo: sthAna indrAgnI iti bravatA agneH sthiratvaM darzitaM / tenAgnireva kevalo bhavati nAnye de| atra pUrvAlAbha uttarottaraM karmatyupadizanti // 4 // . aniSTvA vA // 5 // grAmaM prvishet|| 5 // saMsthite bhUmibhAgaM khAnayehakSiNapUrvasyAndizi dakSiNAparasyAM vaa||6|| agade styukt| atha maMsthite mRte matyucyate / bhRmyekadezaM khaanyet| zrAgneyyAM neca tyAM vA // 6 // dakSiNApravaNaM prAradakSiNApravaNaM vA pratyagdakSiNApravaNamityeke // 7 // khAtaM dakSiNApravaNaM khAnayet / zrAneyIpravaNaM vA // 7 // *yA vAnubAhukaH puruSastAvadAyAmaM // 8 // .* yA bAhUmUrddhabAhuka iti pratIka pu0 ka zuddha pAThaH / For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 1. 13] gTahya suutr| yAvatparimANa UrdhvabAhukaH puruSastAvatparimANaM dIrgha bhavati khAtam * // 8 // vyAmamAtrantiryak // 6 // paJcAranimAtraM vyAma bhvti| tiryavAtAvanmAtraM bhvet||6|| vitastyavAk // 10 // dAdazAGgulo vitastiH / tAvanmAtramadhastaH kuryAt / khAtalakSaNamuktvA tasya dezamAha // 10 // abhita AkAzaM shmshaanN|| 11 // zmazAnagrahaNenAtra zmazAnadvayaM gtthte| kutaH / uttaratra vizeSaNadAdahanasya lakSaNaM zmazAnasyeti / dahanadezazca zmazAnaM maJcitya yaMtrAsthIni nidhIyante tacca zmazAnaM / tavayaM sarvata AkAzaM bhvet| zrabhita AkAzabhiti avatA madhye tadanAkAzaM bhavediti jnyaapyte| bahulaiauSadhikaM // 12 // tat ubhayaM bahulauSadhikaM bhavet // 12 // kaNTa kikSoriNastviti yathAkta purastAt // 13 // kaNTa kikSIriNadikhati yathokra vAstuparokSAyAM tathehApi kuryAt kaNTakyAdIni SaDdAsavet / ubhayazmazAnepItyarthaH // 13 // * vyAmeyyA yataM kuryAditi so. pu. adhika pAThaH / For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 cyAzvalAyanIye [4. 1. 16] yaca sarvata ApaH *prasyanderannetadAdahanasya lakSaNaM zmazAnasya // 14 // yasmin deze sarvata zrApo gacchanti / etadAdahanazamazAnasya lakSaNaM / nAsthinidhAnasya zmazAnasya / pUrvANi ubhayasyetyuktaM / sarvato nimna madhyata ucchrito yo dezaH pAtalakSaNayuktazca bhavet tatra khAnayedityarthaH // 14 // kezazmazrulAmanakhAnI'tyuktaM purastAt // 15 // ke zamA zrulomanakhAnoti yadunaM purastAt sutrasya SaSThAdhyAye dIkSitamaraNe tadihApi kuryAt ityarthaH / tatraivamukaM / maMsthite torthena nivR syAvasthe pretAlaGkArAn kurvanti kezazmazralomanakhAni vApayanti naladenAnulimpanti / naladamabhiyuktebhyo vijJeyaM / niHpuroSameke kRtvA pRSadAjyasya pUrayanti ahatasya vAsasaH pAzataH pAdamAtramavicchidya morNavanti prAgdazenAviH paadN| mUlampAza: / ayaM dshaa| prAziramaM pretaM zAyayitvA pretaM prorNayaH / vAso ayaM pAdato yathA bhvedityrthH| avacchedaM pretasya putrA amAtyAH kurvIraniti / saMgrahIyuriyarthaH // 15 // digulphaM barhirAjyacca // 16 // digarUpha prabhRtaM barhirAjyaJca upakalpayediti zeSaH // 16 // * pradhvaMseraniti pratIkapu. yasamIcInapAThaH / + vApayantIti mu0 pu0 adhika pAThaH / * ni ItyAvathe iti so0 pu. pAThaH / $ nala damAlAM pratimuvanti iti se0 pu0 adhikapAThaH / For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 4.2.1] gRhyasUtre / 166 dadhanyatra sarpirAnayantyetatpityaM pRSadAjyaM // 17 // // 1 // atra pretakarmaNi dadhani sarpirAnayanti / etat pRSadAjyaM bhavati / tacca *bajDa kalpayet / Asecanavanti pRSadAjyasyetyatraitat gtthnniiyaat| zratra grahaNaM pretakarmaNi sarvatraitadeva dRSadAjyaM bhavatotyevamarthaM / tena niH purISameke kRtvA pRSadAjyasya pUrayantItyatrApi asyaiva pRSadAjyasya grahaNaM siddhaM / zrAnayantIti bahuvacanaM karturaniyamArthaM / pitryamiti pitryakarmasambandhi etat pitryaM pRSadAjyamityarthaH / evaM bruvatA pretakarmApi pitRkarmetyuktaM bhavati / tenAsmin karmaNi prAgdakSiNAbhimukhatvaM karmaNAM katRNAJca middhaM / prAcInAvItitvaJca bhagavatA baudhAyanenApyuktaM / kimu khalu prAcInAvItinA pitRmedhaH kaaryyH| yajJopavItinA ceti prAcInAvItinetyeva brUyAt / pitRNAM vA eSa medhA devAnAM vA anye medhA bhavanti / nivotinastvevainaM vaheyuH iti / zragneyIM dizaM prastutya eSA hi pitRRNAM prAcI digiti vijJAyate iti coktaM // 17 // iti caturthe prathamA kaNDikA // 0 // athaitAndizamagnInnayanti yajJapAtrANi ca // 1 // yasyAndizi bhUmibhAgaH khAnitaH tAndizaM pratyagnInnayanti / tato yajJapAtrANi ca nayanti bAndhavAH / / 1 / / * upakalpayediti seo0 pa0 pAThaH / For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cyAzvalAyanIye {1. 2. 5] anvaJcaM pretamayujo'mithunAH pravayasaH // 2 // yajJapAtrANAmannavaM pRSThabhAgataH pretaM na yanti / ayujo vivamAH amithunAH striyaH puruSazca na mizrAH syurityrthH| pravayasaH pragatavayA vRddhA ityarthaH / upadezAdeva pRSThato bhAve siddha zravaJcagrahaNaM pUrvatrAniyamajJApanArthaM / tena amayo vA prathamannIye. ran / yajJapAtrAni vetyaniyamaH siddhaH // 2 // pIThacakreNa goyukto netyeke // 3 // eke goyuktona pIThacatraNa zakaTAdinA pretanayana kAryamityAjaH // 3 // anustrnnoN||4|| avApyekagrahaNaM sambadhyate / madhyagatasya vizeSAbhAvAt prayojanavattvAca / tenAnustaraNI anityA kAtyAyanenApyuktaM / na vaasthisndehaaditi| anustaraNI kRtA cedasthimaJcayanakAle kAni yajamAna syAkthoni kAni vA anustaraNyA iti sandehaH syAt tammAnna bhvtiityrthH| pretamanustarSate yA stro pazH mAnustaraNo tAmeka icchanti // 4 // pvishessmaah| gAM // 5 // tAmanubhAraNoM gAM kuryAt // 5 // For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4. 2.6] rhysuutre| ajAM vaikavIm // 6 // ajAM vA yena kenacidekena varNana sunAM kuryAt // 6 // kRSNAmeke / / 7 // icchanti // 7 // savye bAhU bavAnusaGkAlayanti // 8 // pazoH savye bAhI rajju bavA anu pretasya pRSThataH sakAlayanti nayanti bAndhavAH // 8 // anvaJcA'mAtyA adhAnivItAH prattazikhA jyeSThaprathamAH knisstthjghnyaaH||6|| gaccheyuriti zeSaH / pretasya pRSThato'mAtyA bAndhavA adhonivItaM yeSAnte adhonivotA anupari vAmamaH yajJopavItAni caadhaakRtvetyrthH| pravRttazikhAH vimuktakezAH jyeSThaprathamA ityucyamAne sarveSAM yo jyeSThaH sa prathamaH syAditareSAM aniyamaH syaat| tasmAdyo yo jyeSThaH ma ma prathamA gacchet yo yaH kaniSThaH sa sa pRSThato gacchet / ityAnupUrvI sidhyrthmubhyvcnN| evaMbhUtA gaccheyuH // 6 // . * bAhau iti mudritapu0 samIcIna pAThaH / 2D For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 201 [ 4.2.13] prApyaivaM bhUmibhAgaGkattIdakena zamIzAkhayA ciH prasavyamAyatanaM parivrajan prAkSatyapetavItavicasarpatAtaiti // 10 // Acharya Shri Kailassagarsuri Gyanmandir zvalAyanIye evaM sarve bhUmibhAgaM prApya tato dahanasya katI udakena zamIzAkhayA trirapradakSiNamAyatanamparivrajan preokSati zrapetavItetyanayA mantrAvRttiruktA / zrAyatanaM khAtamityarthaH / anye gatadakeneti paThanti / zrayamarthaH / khAtakhananakAle uttarapurastAdAhavanIsya jAnumAtraGgatrttaM khAtvA tatrApeo niSicyAvakAMzIpAlaJcAvadhAya tadudakeneti / karttA tu sRtigamyaH // 10 // dakSiNapUrva uddhRtAnta AhavanIyaM nidadhAti // 11 // dakSiNapUrve deze khAtasyAnte ekadeze zrAhavanIyannidadhyAt / khAtAvahirityeke / uttaratrApyevaM neyaM // 99 // uttara pazcime gArhapatyaM // 12 // uddhRtAnte nidadhAtIti varttate // 12 // dakSiNapazcime dakSiNaM // 13 // iyaM varttate // 93 // For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 4.2.16] Acharya Shri Kailassagarsuri Gyanmandir gRhyasUtre | athainamantarvedIdhmacitiM cinoti yo jAnAti // 14 // athazabdaH karmAntarAstitvajJApanArthaH / tena praNItA zrasmin kAle camasena praNayet / zranumantraNadarzanAt / anyattu mantranneti vakSyAmaH / api cAsmin kAle khAte hiraNyazakalaM nidhAya tilAnavakIrya tata dUdhmacitiM cinuyAdiSTitvAt / agnInAM madhye khAte - abhUtAJcitiM dahanasamarthaM cinoti kuzalo yo jAnAtIti kartturaniyamaH / enamiti vacanamidAnIme maJcinuyAdupariSTAsvArthaprAptamapi kuzala * eva cinuyAdityevamarthaH // 14 // 203 tasmin barhirAstIrya kRSNAjinazcottaralAma tasmin pretaM saMvezayantyuttareNa gArhapatyaM hRtvAhavanIyamabhimukhazirasaM // 15 // katha karttA tasmiMzcito barhirAstRNAti tataH kRSNAjinaJcordhvalomAstRNAti karttava, kApratyaye pUrvakAlatAmAtrameva vivakSitaM na samAnakartRtvamiti sAdhitaM prAk / atha tasmin kRSNAjine utareNa gAIpatyaM pretaM nItvA tata zrAhavanImamabhimukhazirasaM pretaM sambezayanti bAndhavAH / / 15 / / uttarattaH tatnoM // 16 // tataH pretasyottarataH pretasya patnIM sambezayanti / zAyayantItyarthaH 1 * zakuna iti kayAdarzapu0 zuddha pAThaH / + abhizirasamiti mudritapu0 pAThaH / 2 D 2 For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 cAzvalAyanIye [8. 2.21] citAveva *upavezeya iti liGgAt etAvadarNatrayasyApi samAnaM / // 16 // dhanuzca kSatriyAya // 17 // pretaH kSatriyazceddhanurapyuttarataH saMvezayanti // 17 // tAmutthApayehevaraH patisthAnIyAntevAsI jaraddAmA vAdIrghanAryabhijIvalokamiti // 18 // atha patnImutthApayetkaH devaraH patisthAnIyaH sa ptisthaaniiyityucyte| anena jJAyate patikarTakaM karma puMsavanAdi patyasambhave devaraH kuryaaditi| antevAsI ziyyaH / sa vA / yo bahukAlaM dAsyaM kRtvA vRddho'bhUtsa vaa||18 / katI vRSale japet // 16 // jaraddAse utthApayitari katI mantraM bruuyaat| anyadotthApayitaiva brUyAt // 18 // dhanurhastAdAdadAnA mRtasyeti dhanuH // 20 // dhanurityacA dhanurutthApayedapanayedityarthaH / kaH devraadiH|| 20 // uktaM dRSale // 21 // kI vRSale japedityarthaH // 21 // * kaashuddhmnumiiyte| For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4.2.1] gRhyasUtre / adhijyaM kRtvA saJcitimacitvA saMzIyInu praharet / // 22 // // 2 // 205 arthaprAptaM yatpretasyopari maJcayanaM tasmin kAle maJciteH prAgadhijyaM kRtvA dhanuruparijyaM kRtvA maMzIrya bhaMkkA cipet / pretasyottaratazcitAvevopari saJcitistu urasi homAnantaraM kArya / dhanuH saMvezanaM dhanurupanayanaM * dhanuHsu praharaNamiti catriyasya vizeSaH / zranyatsarvaM trayANAM samAnaM // 22 // iti caturthe dvitIyA kaNDikA // 0 // athaitAni pAcANi yeojayet // 1 // : athazabdo'smin kAle karmAntarAstitvajJApanArthaH / tena hirazakalaH pretasya saptacchidrANi zIrSaNyAnyapidhatte / zrAsyannAsikAdvayaM akSidvayaM karNadvayaM iti / ghRtasitAMzca tilAn prete avakiret / tataH pAtrayojanaM / etAnIti vidyamAnAni nirdizyante / prAkRtAni vaikRtAni c| tatra prAkRtAnAM pAtrANAM yAvajjIvaM dhAraNamasti agnivatsarvakarmazeSatvAt / zragnyAdhAne utpannAni praakRtaani| vaikRtaiau tu varuNa ghAsAdAvutpannAnAM karmAnte utsargaH / viladhanuranu iti kA0 mu0 pAThaH / For Private and Personal Use Only * Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 cyAzvalAyanI ye [ 4.3.5] timadhye mRtazca teSAmapi yeojanaM kAryaM / viniyogavidhAnasAmarthyAdeva vaikRtAnAmapi grAvAdInAM dhAraNaM kAryamityAzaGkA na kArya / 1 vidhAnasya karmamadhye kRtArthatvAt / prAkRtAnAM dhAraNe kAraNamanyadukaM / tena yAvanti pAtrANi vidyante prAkRtAni vaikRtAni ca tAvatAM sarveSAmeva yojanaGkAryaM / na punarviniyogavidhAnasAmarthyAddhAraNaM kAryaM anyato dhRtAnAM yojanameva vidhIyata iti siddhaM // 1 // dakSiNe haste juhU // 2 // yojayediti sarvatra sambandhanoyaM / varuNapraghAsAdo mRtakhejjuhadvayamapi yojanIyaM / ekavacanantu dazApavitreNa grahaM smmaassttotivdvivcitN // 2 // savya upabhRtaM // 3 // ekavacanaM pUrvavat // 3 // dakSiNe pArzva syaM / savyegnihocavaNIM // 4 // yayAgnihotraM hayate sAgnihotrahavaNI // 4 // urasi dhruvAM / zirasi kapAlAni / datsu grAvNaH / // 5 // danteSu grAbNo yojayet somamadhye mRtazcet / anyatra tu zrava For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [0.2.10] gRhyasUtre | bhRthe tyajante / ata eva jJAyate momayAjino'gnicitacaitadeva saJcayanAntaM vidhAnannAdhikamiti / yattu parairuktaM peSaNAntaM somayAjinaH cityantamanicita iti tadAcAryasya neSTaM / ata eva na pradarzitaM / kAtyAyanAdibhirapi tanna vihitameva / na bahUcaivAjasaneyibhirvI punardahanaM sloSTacitivI svayamAcAryate / baGkalpaM vA khagTahyeoktamiti vacanAttanna kAryaM // 5 // nAsikayeAH khuvaiA // 6 // // 7 // www.kobatirth.org dvivacanaM vikRtyapekSaM adhvaryuvazAdagnihotrArthaM vA dvitIyaM // 6 // bhitvA caikaM // 7 // ekazcet sruvastathA sati taM svaM milA nAsikAdvaye yojayet / dvivanaM pUrvavat // 8 // Acharya Shri Kailassagarsuri Gyanmandir karNayeAH prAzitraharaNe // 8 // bhitvA caikaM // 9 // pUrvavaditi // 8 // udare pAcIM // 10 // yasyAM havIMSi mAdyante sA pAtrI // 10 // For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 yAzvalAyanIye [4. 3. 16] samavattadhAnaJca cmsN|| 11 // yasminnapadApanArthaM zravattA ir3A dhIyate sa camasaH samavattadhAnaH taJcodare yojayet // 11 // upasthe zamyAM // 12 // UorUrdhvapradeza upasthaH // 12 // araNImAH / ulUkhalamusale jaGghayoH // 13 // yathAsaGkhyaM // 13 // ___ pAdayoH zUrpe // 14 // idamapi divacanaM vikRtyapekSaM // 14 // cchitvA caikaM // 15 // ekaJcecchUpaM cchitvA pAdayo_jayet / anirdiSTAni tu pAtrAeyaniyatakAlAni aniyatadezAni bhavanti // 15 // Asecanavanti pRSadAjyasya pUrayanti // 16 // yAni pAtrANyAsecanavanti vilavanti pRssdaajydhaarnnsmrthaaniityrthH| tAni pRSadAjyasya pUrayanti / bahUvacanaka rniymaath| pUrayitvA pUrayitvA yojayet / kutaH ett| dharmotsAdane tathA dRStvAt // 16 // For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4 3. 21] gtthysuutre| amA putro dRSadupale kurvIta // 17 // dRSadupale putraH zramA kurvIta Atmana upayogArtha maMgTahIyAdityarthaH / tena grahAnnAnayediti // 17 // lohAyasaJca kaulAlaM // 18 // saMgTahIyAt / anyAni sarvANi yajJAyudhAni yojayet // 18 // anutaraNyAvapAmukhidya ziromukhaM pracchAdayedamevarmaparigobhirvyayasvati // 16 // vapAmukhidya pretasya ziromukhaJca prcchaadyet| amerityUcA / ukhidyavacanamutkhedanameva kaary| nAnyatpAzakaM tantramityevamartha / maMjJapanaM tvarthaprAptaM // 18 // hakkA uddhRtya pANyorAdadhyAdati dravasArameyA zvAnAviti dakSiNe dakSiNaM savye savyaM // 20 // tato vRkkA uddhRtya pretasya paannyoraaddhyaat| atiityucaa| dakSiNe pANI dakSiNaM dRkkaM savye savyaM snmntrH|| 20 // hRdaye hRdayaM // 21 // hRdayamuddhRtya hRdaya AdadhyAtUSNe // 21 // 2 For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 khAzvalAyanIye [4. 3. 24] piNdyA caike // 22 // eke piNDyau ca pAeorAdadhyAdityAhuH / evaM sakayoH pieDyayozca samuccayaH // 22 // vRkApacAra ityeke // 23 // eke vRkkAbhAve piNDyAvAdadhyAdityAhuH anustaraNI nityA cet vRkkApacAro nopapadyate / tasmAdanityati manyAmahe / anustaraNyapacAra iti vakravye vRjJApacAra iti vacanaM piNDayAIkAdhAnasthAne zrAdhAnamidhyarthaM / tena pANyoriti siddhaM / atha kiM dravyau pinnddyau| annpinnddyaavityeko| sanupiNDyAvityapare / uktaJca kAtyAyanena / zratha yadAnustaraNI nAsti tadA mAhavIMSi tatyAne kuryAt / piNyagrahaNamupalakSaNaM / tena vapAdisarva pAnA kArya saktabhireva nirvarttavedityeke / atra pakSe vapAsyAne apUpaH / vRkkamthAne pinnddo| anyAnyapi tattadaGgama du zAni santubhireva kAyANi // 23 // savIM yathAGgaM vinikSipya carmaNA pracchAyemamagne camasaM mAvijibara iti praNItApraNayanamanumantra yate // // 24 // anustaraNyAcarma pRthakRtya sarvAmiti vacanAdakhaNDitAmeva yathAmiti pretasya yadyadaGgampAdAdi tasmiMstasminnaGge pazorapi tattadaGga For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4.3.26] gRhyasUtre / yathA bhavettathA vinicipya tasyA eva carmaNA pracchAdya tata imamityRcA pUrNaJcamamaM anumantrayet yaH pUrvanicitaH // 24 // 211 savyaM jAnvAcya dakSiNA dmAvAjyAhutIrjuhuyAdanaye svAhA * sAmAya svAhA lokAya svAhAnumataye svAheti // 25 // savyamiti dakSiNanivRttyarthaM / tajjAnu nipAtya dakSiNAmnAvAjyAjatIrjuhuyAt cturbhirjiinunipaatnmupsthe| tthAnatvAvirodhena karttavyaM sarvaca / nyagbhAve zavAdinA rAkAreNa doSasyoktatvAt / AjyAtivacanaM tantranivRttyarthamiSyate / homArthamanyaH suvaH kAryaH pUrvasya yojitatvAt // 25 // 1 paJcamImurasi pretasyAsmAdvai tvamajAyathA ayantvadadhijAyatAmasA svargIya lokAya svAheti // 26 // // 3 // pretasya hRdaye paJcamIM zrAhutiM juhuyAt / zrasmAditimantreNa / paJcamImitivacanaM imAmapi jAnvAcya juhuyAt ityevamarthaM / pretagrahaNamanarthakaM pazyAmaH yathA dakSiNe haste juGa mityukte pretasyeti gamyate pretAdhikArAdevamihApi gamyataiva / ucyate / pretagrahaNaM sarvasyApi pretasyemAmpaJcamIM juhuyAnnAhitAgnerevetyevamarthaM / etaduktaM bhavati / yasya yasya pretasya smRtI dahanaM vihitantaM taM pretamanena vidhinA * kAmAyeti mU0 pu0, kA0 pu0, tathA so0 pu0 pAThaH / 2 E 2 For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye [8. 4.2] dhediti| vizeSastUttaratra vkssyaamH| asAvityasya sthAne pretasya nAma sambudhyA nirdizet // 26 // iti caturthe hatIyA kaNDikA // 0 // preSyati yugapadagnIna prajvAlayateti // 1 // atha / parikarmiNaH kI preSyati yugapadeva sarvAnanIn prjvaalyteti| te ca tathA kuryuH / atra vijJApanamAha // 1 // AhavanIyazcet pUrva prApnuyAsvargaloka enaM prApaditi vidyAdrAtsyatyasAvamucaivamayamasminniti putraH / AhavanIyazcedAhitAgnizarIraM prathamaM prApnuyAt svarge loka enaM zrAhitAgniM prApayediti jAnIyAt / rAtsyati RddhimAzyati asAvAhitAgniramuca kharge / evamayaM putraH asmin manuSyaloke RddhiM prAsyatIti vidyaat| evamuttaratrApi yojyN| anenAnuSThitasya kamaNa: phala vijJAnamuktaM na tu pUrvaprApteridaM phlN|| 2 // For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 8. EUR] sUtre / gArhapatyazcet pUrvaM prApnuyAdantarikSa loka enaM prApaditi vidyAdrAtsyatyasAvamucaivamayamasminniti pucaH / // 3 // 213 gAIpatyasya pUrvaprAptAvAhitAgnirantarikSalokaM prApya tatra rAtsyati putrastvamminniti vidyAt // 3 // dakSiNAbhizcet pUrvaM prApnuyAn manuSyaloka enaM prApaditi vidyAdrAtsyatyasAvamucaivamayamasminniti pucaH // 4 // dakSiNA: pUrvaprAptau cipramevotpadya bahanaM prApnoti manuSyaloke [AhitAgniH putrazcAsmiloke bahano bhavatIti vidyAt // 4 // yugapatprAptau parAmRddhiM vadanti // 5 // yadi sarve agnayo yugapaccharIraM prApnuyustadAhitAgnerviziSTasthAne zratyutkRSTAmRddhiM vadanti brahmavAdinaH putrANAJca zrasmi~loke parAmTaddhiM vadanti // 5 // tandahyamAnamanumantrayate prehi prehi pathibhiH pUyaibhiriti samAnaM // 6 // taMgrahaNantaM prati karmAntaramapyastIti jJApanArthaM / tena praiSandatvA sigvAtAdilAlikaM kuryAt dahyamAnaM pretamanumantrayate / prehi For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 yAzvalAyanIye [4. 4.6] prehi pathibhiH pUriti samAnaM prAgutanAnudravaNena prehi prehi pathibhiriti paJcAnAM batIyamuddharet mainamagne vidaho iti SaTa, pUSA tvetacyAvayatu pravidvAniti catastra, upasarpa catasraH, soma ekebhya iti paJca, urUNasAvasu peti caturviMzati RcaH anuTravaNa uktAH atrApi tAvatobhiranumantra yatetyarthaH // 6 // sa evaMvidA dahyamAnaH sahaiva dhUmena svargalokamatIti ha vijJAyate // 7 // prshNseyN| sA ca viduSA karma karttavyamiti jnyaapyituN| nyA'yavidazca jJAtvA cAnuSThAnamityAhuH // 7 // uttarapurastAdAhavanIyasya jAnumAtraGgata khAtvA vakAMzIpAlamityavadhApayettatA ha vA eSa niSkamya sahaiva dhumena svarga lokametIti ha vijnyaayte||8|| jAnumAtre garne etAvatkAlamAtivAhikaM zarIramAsthAyAhitAniH saMskAraM pratIkSate tato'smilloke dagdhaH san avaTAniSkamya dhUmena maha svargametIti zrUyate // 8 // ime jIvA vi mRtairAvasanniti savyAhato vrajantyanavekSyamANAH // 6 // atha dUmamiyacaM kI japitvA tataH sarva savyAvRto bhUtvA gaccheyuH pRsstthtoniikssmaannaaH||8|| For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 4. 12] grhysuutre| 215 yatrodakamavahadbhavati. tatprApya sakRdanmajyaikAJjalimutsRjya tasya gotraM nAma ca gRhItvottoyAnyAni vAsAMsi paridhAya sakRdenAnyApIyodagdazAni visRjyaastaanksstrdrshnaat||10|| tato yatrodakamavahat sthirambhavati ttprtigcchnti| tatprApya manimajjanti sakRdavagAhanta ityrthH| tata ekAJjaliM utsajanti samAnodakAH, sarva ekkmjlimutsRjeyurityrthH| puruSAH striyshc| tasya govannAma gTahItvA pretasya gocaM nAma ca gTahItvA kAzyapagotra devadatta etatte udakamityevamukkA siJcanti dkssinnaamukhaaH| zrayugmA dakSiNAmukhA iti smRteH| ninayanadezastu matito'vagantavyaH / tata udakAduttIryAnyAni vAsAMsi paridadhyuH / tataH sakRdAINi pIDayanti abhyAsa na kaaryH| tata udagagrANi vAgAMsi visRjanti shossnnaarth| tatastatraivAsate aAnakSatradarzanAt / tato nakSatreSu dRzyamAneSu grahaM pravizeyaH sarve'mAtyAH // 10 // Adityasya vAdRzyamAne pravizeyuH // 11 // zrAdityasya vA dRzyamAne kasmiMzcinmaNDale ramivarjite pravizeran / asmin pakSe zrAmaNDaladarzanAdAsate // 11 // kaniSThaprathamA jyesstthjghnyaaH||12|| prvishenyjH| ubhayacanamAnupUrvI sidhyarthaM // 12 // For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 216 www.kobatirth.org vyazvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir 17] prApyAgAramazmAnamabhiGgomayamakSatAM* stailamapa upa [8. 8. spRzanti // 13 // gRhaM prApyAzmAdInupaspRzanti tataH pravizeran // 13 // naitasyAM rAjyAmannampaceran // 14 // etasyAM rAtryAM annanna paceranamAtyAH // 94 // krIteotpannena vA vatrtteran // 15 // krItena vA utpannena vA vartteran / kecidetatsUtraM na paThanti / // 15 // cirAcamakSAralavaNAzinaH syuH // 16 // sarve'mAtyAH // 16 // dAdazarAca vA mahAguruSu dAnAdhyayane varjayeran / 11 2011 mAtApitarau yazcopanIya kRtsnaM vedamadhyApayati ete mahAguravaH / eteSu mRteSu dvAdazarAcaM vA dAnAdhyayane varjayeran / dazAhaM veti vakSyamANena saha vikalpaH / nAtrA zaucaM vidhIyate / zrapi tu dAnAdhyayanavarjanamAtraM / zrazocantu smRtyuktandraSTavyandazAcaM zAvamAzaiaucamityAdi // 17 // * tilAniti mudritapu0 tathA kA0 pu0 pAThaH / For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ 4. 4.23 / hyasUtre / dazAhaM sapiNDeSu // 18 // mRteSu dAnAdhyayane varjayeranniti sarvatra sambandhanIyaM // 18 // www.kobatirth.org dazAhameva // 20 // Acharya Shri Kailassagarsuri Gyanmandir gurau cAsapiNDe // 18 // upanIya kRtsnavedAdhyApake gurAvasapiNDe'pi dazAcaM dvAdazAhaM veti pUrveNa maha vikalpaH / mAtApitrostu sapiNDatvAddazAhaM dAdazAhaM vA vikalpaH // 18 // prattAsu ca strISu // 20 // cirAtramitareSThAcAryeSu // 21 // ekadezAdhyApake SvityarthaH // 21 // trirAcameva // 23 // 2 F jJAtA cAsapiNDe // 22 // cirAcameva samAnodaka ityarthaH / sapiNDatAtu puruSe saptame vinivarttate / samAnodakabhAvastu janmanAmnoravedane // 22 // prattAsu ca strISu // 23 // 217 For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 218 www.kobatirth.org trirAtrameva // 24 // valAyano Acharya Shri Kailassagarsuri Gyanmandir adantajAte // 24 // aparijAte ca // 25 // aparijAteo nAma zrasampUrNa garbhaH tatra ca trirAcameva // 25 // ekAkSaM sabrahmacAriNi // 26 // sahAdhyAyI sabrahmacArI tasmin mRte ekAcaM varjayet // 26 // [8. 4.27] samAnagrAmIye ca zrAciye // 27 // // 4 // samAnagrAmavAsini ca zrotriye mRte ekAcaM varjayet / zranAzaucanimitteSu gurvAdiSu zrotriyaparyanteSu mRteSvadhyayanamAtraM varja - yitavyaM na dAnamityupadezaH / zracAnye vyAcakhyuH trirAtramakSAralavapAzinaH syuH / mahAguruSu tu dvAdazarAcaM vA akSAralavaNAzinaH rvikalpaH / dAnAdhyayane varjayerandazAcaM mapiNDeSu ityanena prakaraNe - nAzaucaM vidhIyate / * zrazaucAdisaMkSepaH / tena smRterAzaucavistArA vijJeya iti / - dharmazAstreSu dAha vihitA codakakriyA / yeSAnteSAntu sarveSAM dAhakarmeti sAdhitaM // tatra tvanAhitAgnyAdervizeSo vacyate'dhunA / * ityAzaucasaMkSepaH iti kA0 pu0 pAThaH / For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8.8. Ro] dvigulphaM barhirAjyaJcetyevamantaM samambhavet // nAsyAnustaraNI kArya pAtrANAM yojanaM tathA / pRSadAjyantathA cArthAditi gRhmavidAM mataM // nAnAhitAgneH pAtrAcyo vidyata iti baudhAyanaH / | tAndizantu nayedagniM pretaJcApi tataH paraM / ayujo mithunA vRddhAH pIThacakreNa vA nayet // pretasya pRSThatA'mAtyA IyuH pUrvavadeva ca / bhUmibhAgantataH prApya karttA prokSati pUrvavat // gTahyeNAnAhitAgnintu dahetpatnIJca pUrvavat / kapAlAgnirdahedanyamupanItaM tathA paraM // prAk tRpanayanAt pretaM laukikAgnirdahennaraM / agnivarNaM kapAlantu tavA tatra vinikSipet // karISAditateAyeo'gnejItaH sa tu kapAlajaH / uddhatAnte nidhAyo'gnirdeze vattarapazcime || tathA zAstrAntare dRSTeH praNItAH praNayettataH / khAte hiraNyazakala ntilAMzcApi vinicipet // tantranneti pUraiveoktaminacityAdipUrvavat / pattyutthApanaparyantaM dhanurantamathApi vA // tato hiraNyazakalaiH chidrANyapidadhAti vai / ghRtamitrAMstilAMcApi kiret pretakalevare || zrathemamane camasaM pUrNapAtrAnumantraNaM / satryaM jAnu nipAtyAtha catasro'gnau juhoti vai // 2 F 2 For Private and Personal Use Only 218 Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 220 www.kobatirth.org AzvalAyanI ye Acharya Shri Kailassagarsuri Gyanmandir [ 4. 5.1] tathAbhUtazca juhuyAtpaJcamIM hRdaye tataH / simbAtAdi tataH kuryAttato'rthaM prAptamaJcitaM // tataH prajvAlayedagniM praiSo nAtra bhavediti / taM dadyamAnamityAdi sarvaM pUrvavadeva tu // asthisaJcayanAdestu sarvasAmyAnna kathyate // 27 // iti caturthe caturthI kaNDikA // * // saJcayanamUrdhvaM dazamyAH kRSNapakSasyAyujAkhekanakSatre // 1 // saJcIyantesthoni yena karmaNA tatmaJcayanaM / kRSNapakSasya dazamyA UrdhvamayujAsu tithiSu ekAdazI trayodazI paJcadazItyAsu / ekanakSatre yena nAmnA ekameva nakSatramabhidhIyate tannAmake nakSatra ityarthaH / zrASADhAdayaM phalgunIdayaM proSThapadAdayamiti SaDbhyo'nyatra nakSatre kartavyamityarthaH / antardazA he zratIte vA dazAhe kRSNapakSAgamanamAtraiGkAryaM nAtIta eva dazAha iti niyamaH / zratIte dazAha dUtyayaM pakSaH maMtratsare sapiNDIkaraNapakSe eveopapadyate dvAdazAhe sapiNDIkaraNapace tu nopapadyate sapiNDIkRtasya pretasya pRthakpiNDe niyojanasya pratiSedhAt / yaH sapiNDIkRtaM pretaM pRthakpiNDe niyojayet / For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 4.5. 8] gRhyasUtre / vidhinnastena bhavati pitahA copajAyata iti zAtAtapaH / saJcityaikAddiSTaM vidhIyate zrAddhamasmai dadyuriti / tasmAttasmin pakSe dvitIye'hani caturthe'hanItyAdikAlo draSTavyaH // 1 // 221 alakSaNe kumbhe pumAMsamalakSaNAyAM striyamayujAmithunAH pravayasaH // 2 // zramaGgale kumbhe pumAMsaM saJcinuyuH / stanarahitaH kumbhaH / zralakSaNAyAM kuMbhyAM striyaM maJcinuyuH / stanavatI kumbhI / ayuja ityAdi pUrva - vat // 2 // kSIrodakena zamIzAkhayA ciHprasavyamAyatanaM * parivrajan prAkSati zItike zItikAvatIti // 3 // kSIramizrodakena katI prokSati mantrAvRttirukA zeSaM vyAkhyAtaM // 3 // aGguSThApakaniSThikAbhyAmekaikamasthyasaMhAdayanto'vadabhyaH pAdau pUrva zira uttaraM // 4 // katI prokSati saJcetAro'GguSThopakaniSThikAbhyAmekaikamasthi gTahotvA'saMDrAdayantaH zabdo yathA na syAttathA kumbhe'vadabhyaH / pAdA pUrvamavadabhyaH zira uttaramavadabhyaH / ubhayavacanamAnupUrvI sidhyarthaM // 4 // * vyAyatanamiti mudritapu0 nAsti / For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 yAzvalAyanIye [8. 5.8] susaJcitaM saJcitya pavanena sampUya yaca sarvata zrApo nAbhiH syanderannanyA varSIbhyastaca gatte'vadadhyurupasarpa mAtaraM bhUmimetAmiti // 5 // ziraHparyantaM kumbhe'vadhAya tato bhasma zUrpaNa saMzodhya sUkSmAnyasthoni zirasa upari saJcitya tato'bhita aAkAzaM ityAdilakSaNayukta deze gattai khAtvA yatra garne sarvato'pi digbhyo'dhastiryak cApAna niyyanderan varSAbhyo'nyAstasmin garne kumbhamavadadhyuH upetyacA mantra katI brUyAt / uttarAMzca mantrAn katrtava brUyAt // 5 // uttarayA pAsUnavakiret // 6 // Uca khetyetayA pAsun prakSipet avaTe / yathA kumbhaM AnanaparyantaM nimagno bhavati // 6 // avakIryottarAM // 7 // avakIrNa garne kumbhAnanaparyante tata UrdhvaJca mA netyetAM japet / avakIryavacanaM pAMsuprakSepo na dharmamAtra kAryApi tu kumbhAnanaparyantaM gartapUraNAyAlaM karttavya ityevamarthaM // 7 // utte stamnAmIti kapAlenApidhAyAthAnavekSaM pratyAvrajyApa upaspRzya zrAimasmai dadhuH // 8 // // 5 // For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 6.2] grhysuutre| 223 tata uttara ityacA ghaTAdikapAlena kumbhamapidhAya tato gartasyArthazAptaM pUraNakaroti yathA kumbho na dRshyte| karmAntarAstitvajJApanArthAdathazabdAdayamoM lbdhH| tato na vetaM pRSThato nokSamANaH pratyAvrajanti / tato'pa upaspRzya snAtvetyarthaH / tatosminnahani zrAddhaM asmai pretAya kevalAya dAre koddiSTa vidhAnena // 8 // iti caturthe paJcamI kaNDikA // * // guruNAbhimRtA anyatAvA'pakSIyamANA amAvAsyAyAM zAntikarma kurvorn||1|| guruNA abhimRtAH gururyeSAM mRtaH anyato vA putrapazAhiraNyAdibhirapakSIyamANAH santo'mAvAsthAyAM zAntikarmanAma kuryuH / tatra mantravatI kriyAM jyeSThaH karoti itare pAsate / / 1 / / purodayAdagniM sahabhasmAnaM sahAyatanaM dakSiNA ha. reyuH kravyAdamagniM prahiNomi dUramityarddharcana // 2 // prAgAdityodayAdagniM sahabhasmAnamAyatanena saha dakSiNasyAM For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 dhAzvalAyanIye [1. 6. 4] dizi hareyuH dakSiNa dizaM prati na yeyurityarthaH / kravyAdamagnimityardhana pacanAmerevAyamutsargaH / grAhyasye tTa bhyupgmymaanetiprsnggH| tretAgnInAmapi prasajyeta / atha teSAM yAvajjIvaM dhaarytvaadtmiinoppdyte| tadatrApi smaanN| aupAsano'pi yAvajjIvaM dhAryaeva pANigrahaNAdighyaM paricarediti vcnaat| tasmAtyacanasyeti siddhN| zrAyatanazabdena adhizrayaNArthI mekhalAdaya ucyante // 2 // taM catuSpathe nyapya yatra vA triH prasavyaM pariyanti savyaiH pANibhiH svyaanuruunaanaanaaH||3|| atha tamagniM catuSpathe prakSipya yatra vA adakSiNasyAM vA acatuSpathe vA nyuSya atha tamagnimapradakSiNantriH pariyanti mavyaiH pANibhiH savyAnUrUnAnAnA tAyamAnAH // 3 // athAnavekSaM pratyAvrajyApa upaspRzya kezazmazrulomanakhAni vApayitvopakalpayorannavAnmaNikAn kumbhAnAcamanIyAMzca zamIsumanAmAlinaH zamImayamidha zamImayyAvaraNI paridhIMzcAnaDuhaGgomayaJcamaM ca navanItamazmAnaM ca yAvatyoyuvatayastAvanti kuzapiJcUlAni // 4 // athAnavehaM pRSThatonIkSamANAH pratyAvrajanti / atha zabda UrvAinanasya pratyAbrajanAGgatvAzaMkAnivRttyarthaH / tataH sarve snAnti / tataH For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 G Acharya Shri Kailassagarsuri Gyanmandir [8.8] gRhyasUtre | sarve kezAdIn vApayanti / punarapi smRtiprAptaM snAnaGkuryuH / tato vakSyamANAnyupakalpayoran / zabbApazchAndasaH / upakalpanavidhAnAtpurANAnAmutsargaH / zranukopayogAnAM yathArthamupayogaH kAryaH / maNi nAma jaladhAraNArthe bhANDa vizeSaH / kumbhA ukAH / zrAcamanIyA nAma zrAcamanasAdhanA udaJcanakama NDaluprabhRtayaH / zamosumanomAlinaH zamIpuSpamAlinaH / maNikAdIn strInnavAnupakalpayeyuH / zamIsumanomAlina iti maNikAdervizeSaNamityeke / kartRNAM vizeSaNamityanye / zamomayamidhma mupakalpayeyuH / prAkRtasyAyaM vikaarH| zamomayyAvaraNI copakalpayet / araNI ityetAvatyucya - mAne ekena vAkyena dravyacodanA guNacodanA ca vidhAtunna zakyata iti kRtvA zamImayagrahaNaM naivAdhikriyate / araNI pUrvA vidhIyate / ataH punaH zamImayagrahaNaM kRtaM paridhIMzcopakalpayeran / kimarthamidamiti na vidmaH / dravyacodanA tAvanna kArya / dUmAbarhiSozca sannahanamiti sthAlIpAke idhmasannahanasya darzapUrNamAmAtidezo'sti / itareSAJca sthAlIpAkAtidezeo'sti / pAkayajJAnAmetattantramiti darzapUrNamAsayozca paridhayo vihitAH / ekaviMzatimi dArUNi bhavantIti mantraliGgAcca / ekaviMzatidhAsabharAmIti / atha paridhIn paridadhAti racasAmapahatye ityarthavAdAcca / tasmAdatidezAdeva sidhyeyuH / zamomayatvasidhyarthamiti cet / tadapi na / dUstAvaccha momayo'tra vihitaH / darzapUrNamAsayozceparidhInAmekadravyatvaM dRSTaM / pAlAzaH khAdiro vebha iti bodhAyanaH / tatra ce grahaNenaikaviMzatergrahaNamekaviMzatimimadAruNIti vidhivAkye For Private and Personal Use Only 225 Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 226 AzvalAyanIye [8. 4. 8]. zravaNAt / vRkSAntarAnuktezca / zratra ceAgrahaNena paridhigrahaNe sati paridhayo'pi zamImayA eva bhavanti / mamayA cAvazyamatideSTabyaiSa / itarathA sannahanamAtrAtidezena zraranimAcatvapAlAzatvAdayo'pi guNA na syuriyyante ca / tarhi sarvasAmabhyAdhAnaM prApnotIti zaGkA ma kArya / paJcadazema dArUNyabhyAdadhAtIti zruteH / itareSAM ca cetAvadviniyogaH kAryaH / tatra kecitpariharanti / guNacodanaiveyaM vA ca jJApanArthaM / anyatre paridhInAnnAnAvRkSatvaM kAryamiti / raco hananArthacAvazyaM paridhAtavyA eveti / cazabdaH zamomayatvasamuccathArthaH / upakalpanasamuccayArthatve sati sarvatra cazabdaM kuryAt / evante parihRtavantaH / tadayuktamityanye / zrasmadvAste magrahaNena paJcadazadArukasya grahaNaM dRSTaM / prAcInAvItImupasamAdhAya dUmabhicArtheti ca ekaviMzativAdinApyubhayatra paJcadazatvamabhyupagamyata eva / tatra svazAsvadarzanasAmAnyAdimAbarhiSAzca mannahanamitya - cApi paJcadazadArukasyaiva grahaNaM / paJcadazadArukasya sataH sannadanAdyatidezena prApyate / yathA zastreSveva trikANAmabhihiGkAra ityatra zAstrAntare hotrakazabdasya saptasu triSu vA dRSTatve'pi asmAcchAstre mukhyavarjiteSu dRSTa iti kRtvA dvAdazApi gRhyante / svazAstradarzanasAmAnyAdevamihApi svazAstradarzanasAmAnyAtpaJcadazadArukasya grahaNaM / evaJca kRtvA prakRtau pArvaNe paridhayonaiva sambhavanti / tadatidezAditareSvapi pAkayajJeSu naiva sambhavanti / prakRtau paridhyAdInAmAcAryeNa viniyogAnuktezca paJcadazadArukasyaiva grahaNaM / zratheocyate / ekaviMzatidhA sambharAmIti sannacanamantre saGkhyA zrUyate / mantrazcAtidezA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only - Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 [7. 6.4] mhaasuutre| tyAkayajevapi bhavati / paJcadazakASThatve liGgAnupapattiH / ma cohaH kattuM zakyaH / na prazatAvaho vidyata iti nyAyAditi / tadayukta / nAstha mantrasya sthAlopAkaH prakRtiH kintaIi darzapUrNamAmau tasmAdatrAsyoha eva kAryaH / anye tu mantraM naivecchanti / api cenaparidhInAM nAnAvRkSatvamapi darzapUrNamAmayorbhagavatApastambenAtaM / yattUtaM rohananArthe paridhAtavyA iti tadapyayukta pUrNapAtreNaiva rakSohananasya chatatvAt / na cAtra praNayanasya hviHshrpnnaarthmuppdyte| zrAjyahomatve'pi dahanakarmaNi prnnyndrshnaat| apaH praNayati pApo vai rakSonno rakSamAmapahatyai iti zrUteH rohamanArthatvaM yadupAdIyate taccet kAryamanyena kRtaM kimiti tadupAdIyate rakSohananaJca paridhikArya pUrNapAtreNaiva kRtamiti na paridhaya upAdeyAH / ataH sarvatra paJcadamadAraka evena iti siddhaM / anenaiva cAbhiprAyeNAcAryo'pi pArvaNe paridhyAdInAM viniyogamanuktAtvAt / bajhcAnAM samAcArazca srvtraivmev| .paarmpryaapdeshshcaivmev| anena tu vacanena paridhayaH apUrvAH saguNA vidhiiynte| tenAtrApyUrdhvasamidhA anuyAjasamica na kAryA vidhybhaavaat| nanvanidezaprAptena pUrNapAtreNaiva atra racohananasya kRtatvAt paridhividhAnanopapadyate ityAzaGkA na kaaryaa| natra paridhividhAnasthAnenaiva kAryeNa bhAvyamityatra kicana pramANamasti / vidhibhedAttasya kAryasthehAnyena kRtatvAcca kA. dhAntaraM klpniiymitylmtivistrenn| zrAnaDuGgomayaM carma copklpyeyuH| navanItaJca asmAnaJca yAvatyo yuvatayaH svagTahe tAvanti kumapiJcUlAni copakalpayeyuH // 4 // * azuddhamanumIyate / 2 62 For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 227 [8.4.0] agnivelAyAmagniM janayedihaivAyamitaro jAtavedA ityardharcena // 5 // Acharya Shri Kailassagarsuri Gyanmandir kAzvalAyanIye athAgnihotraviharaNakAle aparAddhe zamImayIbhyAmaraNIbhyAmagniM manyayet ardharcena / zrayaJcAniH pacano bhavati // 5 // tandIpayamAnA Asata AzAntarAcAdAyuSmatAM kathAH kIrttayantI mAGgalyAnItihAsapurANAnItyAkhyApayamAnAH // 6 // taM grahaNaM mantrasyottarAGgatvAzaGkAnivRttyarthaM / zrayutAGkulavRddhAnAmanyeSAJca kathAH kIrttayanta itihAmAdIni mAGgakhyAni bruvantaH mathitamagnindopayamAnAH gRhAdvahirevAsate zrazAnta rAtrAnnizi yasmin kAle tRSNImAsate janAstacchAntarAcaM // 6 // uparateSu zabdeSu sampraviSTeSu vA gRhannivezanaM vA dakSiNaddArapakSAtprakramyAvicchinnAmudakadhArAM hretntuntnvnujseobhaanumnvihiityottrsmaat|| 7 // tato yadA na zabdAH kvaciduccaranti tadA / uttaravivacArthamanuvAdo'yaM / sampraviSTeSu vA zramAtyeSu gRhannivezanaM vA / kimuktaM bhavati / zAntarAtrAtprAgapi yadyamAtyA gTahannivezanaM vA praveSTuM kAma For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 6.6] emsuutre| 226 yante tadA vAteSu praviSTeSu / evaM zAntarAtreNa saha vikalpaH / nivezanazabdenAtra saMvezanamucyate / zayanasthAnamityarthaH / upasargavyatyayo draSTavyaH / ukaJca nairukkaiH| nirityeSa samityetasya sthAna iti / tadatrApi / anayoranyatare kAle katI dakSiNAt dvArapakSAdArabhya aAuttarasmAddArapakSAtmanta tAmudakadhArI siJcat / tantumityUcA // athAmimupasamAdhAya pazcAdasyAnaDuhaJcamIstIrya prAggrIvamuttaralomaH tasminnamAtyAnArohayedArohatAyurjarasaM vRNAnA iti // 8 // atha zabdAsmin kAle'gnyantaramopAsanamupasamAdadhyAditi jJA. pnaarth| tataH pazcAdasyAnaDuhaM cAstIryatyAdivyAkhyAtaM / ttshcrmeymaatyaanaarohyedaarohtetyuucaa| kaDhavajaM grahAH sarve pumAMsaH striyazcAmAtyA ityucyante // 8 // imaM jIvebhyaH paridhiM dadhAmIti paridhiM paridadhyAt // 6 // prAjyamaMskArAntaM kRtvA imamityucAnaH pazcAtparidhiM priddhyaat| tato dakSiNatastUSNontata uttrtstuussnniimev| paridhimityekavacanAdAdyasyaiva samantrakatvamitarau vaSIM // 8 // For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23. chAvalAyanoye [. 6.12] antarmutyundadhatAM *parvatenetyazmAnamityuttaratAmekatvA paraM mRtyo anupare hi panthAmiti catasRbhiH pratyUcaM hutvA yathAhAnyanupUrva bhavantItyamAtyAnIkSeta // 10 // * atha antarma yumiti pAdena azmAnamuttaratornidadhAti RcaM pAdagrahaNe ityatra pAdazabdo mUla vaaco| yathA pAdaH pditi| tenAca pAdamAtrasya grahaNaM na mRcH| tata zrAjyabhAgAntaM kRtvA paraM mRtyo iti captamRbhiH pratyUcaM vyaakhyaatN| tathA hutvA yatyUcAmA - tyAnIkSeta // 10 // yuvatayaH pRthaka pANibhyAM darbhataruNakainavanItenAGguSThopakaniSThikAbhyAmakSiNI bhAjyaparAcyovisajeyuH // 11 // __ amAtyeSu yA yuvatayaH striyaH tA darbhataruNakainavanItaM gTahItvA tenAGgaSThopakaniSThikAbhyAM pANibhyAM akSiNo aJjate / pRthakpANibhyAmiti vacanaM pRthak pRthak ygpdevaajiirn| na paryAyeletyevamarthaM / tena dvitvaM kuzapilAnAM nAstyeva / tato'navekSamANAH pRSThatovisRjeyuH kuzapilAni // 11 // imA nArIravidhavAHsupatnIrityaJjAnA iiksset||12|| imA ityucA kA aJjAnA yuvatIrIta // 12 // * mudritapu0 bammAnamiti uttarataH pazcAt pAThaH / For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [0.6.14] Acharya Shri Kailassagarsuri Gyanmandir gRhyasUtre / azmanvatIrIyate saMrabhadhvamityaNmAnaGkattI prathameA bhimRzet // 13 // 231 tata etayAzmAnaM karttI pUrvamabhimRzet / prathamavacanAtpazcAditarebhimRzet tRSNIM // 13 // zrathAparAjitAyAndizyavasthAyAgninAmaDuhena gomayena cAvicchinnayA codakadhArayApohiSThA mayobhuva iti tRcena parImegAmaneSateti parikrAmatsu japet // 14 // zragninAnaDuhena goma ena cAvicchinnayA codakadhArayApohiSTheti Dhacena micyamAnayA'mAtyeSu aupAsanAgniM pariyatsu tasmin kAle aparAjitAyAM dizi sthitvA karttA parIma ityRcaM japet // 94 // piGgalAnaGghAn pariNeyaH syAdityudAharanti // 15 // evaM guNayuktAnAn pariNatavyaH / zratha sviSTakRdAdi smaapyet| uttaratrAthazabdAt // 15 // atheopavizanti yatrAbhiraMsyamAnA bhavatya itena vAsasA pracchAdya // 16 // For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 yAzvalAyamIye [4. 6. 18 athopavizanti yatrAbhiraMsyamAnA bhavanti yodezobhISTastatrAhatena vAsamA prachAdyopavizanti // 16 // Asate'svapanta AdayAt // 17 // tatraiva aa udayAdasvapanta zrAmate // 17 // udita Aditye soyANi svastyayanAni ca japitvA'nnaM saMskRtyA'panaH zozucadaghamiti pratyUcaM hutvA brAhmaNAna bhojayitvA svastyayanaM vAcayota gAH kasouhataM vAsazca dakSiNA // 18 // // 6 // .. tataH udita prAditye mAryANi vastyayanAni ca vyAkhyAtAni japitvA annaM saMskRtyeti vacanamAjyabhAgAntaM kRtvA tata evAnnAt apanaH zozucadaghamiti homaH kArya ityevmrth| pratyUcaM vyaakhyaatN| tathA huvaa| annasya tu dhAnAvatsaMskAraH / tato homazeSaM samApya tata evAnnAt brAhmaNAn bhojayitvA vastyayanaM vAcayIta / tato gauH kaMso'hataM vAsa iti trINi bhuktavadbhyo dakSiNaM dadyAt / odayAdityeva siddhe udita Aditya iti vacanamadhyApanakAlepi mauryANi divaivAdhyetavyAni / na kadAcidrAcI kartavyAnItyevamarthaM / tena pratyavarohaNe cet svapakamacyudayAccedityatra cAparedhurudite japa iti siddhaM // 18 // iti caturthe SaSThI kaNDikA // 0 // For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4. 7.2] gRhyasUtre / athAtaH pArvaNe he kAmya Abhyudayika ekoddiSTe vA // 1 // 233 athazabdo'dhikArArthaH / ita uttaraM vacyamANe vidhiH zrAddhe veditavya iti / zrataH zabdo hetvarthaH / yasmAcchrAddhAnniHzreyasaprAptiH mUDhairapi ca kriyate tasmAdakSyAma iti / pArvaNamiti zrAddhanAma / anvarthamaMjJA ceyaM parvaNi bhavaM pArvaNamiti / tathApyekasminneva parvaNi bhavati / zramAvAsyAyAM / nobhayoH parvaNaH / kutaH / piNDa piDhayajJena saha vyatiSaGgadarzanAt / smRtezca / viprazcandrakSayegnimAniti manuH / zramAvAsyAyAM pitRbhya iti gautamaH / pitRnuddizya yaddIyate brAhmaNebhyaH zraddhayA tacchrAddhaM / kAmyaM zrAddhaM paJcamyAM putrakAmasyetyAdi / vRddhipUrttanimittamAbhyudayikaM / ekamevAddizya yacchrAddhaM zrAddhamasmai dadyuH / ekAdazAhe ekoddiSTamityAdi tadekoddiSTaM / dharmabhedAt pRthagupadezaH / zrAddhaityetAvataiva siddhe pArthaNAdi grahaNaM dharmabhedapradarzanArthaM krttvytaavidhyrthnyc| dharmabhedamupariSTAdvacyAmaH // 1 // brAhmaNAn zrutazIlavRttasampannAnekena vA kAle jJApitAn snAtAn kRtapacchAcAnAcAntAnudaGmukhAn pitRvadupavezyaikaikamekaikasya ho ho cIMstrInvA et phalabhUyastvaM na tvevaikaM sarvaSAM // 2 // brAhmaNagrahaNaM kSatriyatraizyAdinivRttyarthaM / zrutaM svAdhyAyaH zokhaM 2 / / For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 234 Acharya Shri Kailassagarsuri Gyanmandir lAyanIye [ 4.7.2] svabhAva: zamadamAdiyuktatvaM krodharAgAdivarjitatvaM ca / tRptaM vihitakaraNaM niSiddhavarjanaM ca / etaistribhirguNairyuktAnekena vA guNena yuktAnupavezyetyanena sabandhaH / kAle jJApitAn smRtyuktanimantraekAle nimantritAnityarthaH / uktaM ca manunA / pUrvedyuraparedyavI zrAddhakarmaNyupasthite / nimantrayIta tryavarAn samyagviprAn yathoditAniti // teSAJcaite niyamA bhavanti / nimantrito dvijaH pitrye niyatAtmA bhavetsadA / naca chandAMsyadhIyIta yasya zrAddhaJca tadbhavet // iti manuH / snAtAniti vacanaM niyamena snAtAn bhojayet / kenacitkAraNena snAnAzakto'nnaM bhojayedityevamarthaM / anye snAtAniti samAvRttAniti vyAcakhyuH / anye snAnadravyaiH snAtAniti tacca snAnaM svena dravyeNa kArayitavyamiti vyAcakhyuH / prakSAlya pAdau pANI cetyAcamanAGgatvena vihitaM paccIcaM zuddhapAdasyAnityamiti jJApanArthaM kRtapacchIcavacanaM / tena zuddhapAdatve'pyatra niyamena pacchAcaM kAryamityarthaH / zranye tu svayameva teSAM pAdAn pracAlayedityevamarthamiti vyAcakhyuH / zracAntAniti kamaGgamAcamanaM vidhIyate / tena bhojanAGgaM zrAddhAGgaJca dirAcameyuH / evaM guNaviziSTAnudaGmukhAn pitRnupavezayet / udayakhavacanaM prAGmukhatvanivRttyarthaM / piTavaditi vacanaM mamaite pitara ityevaM manasA dhyAyan upavezayedityevamarthaM ityeke / anye tu pituvRddhaM pitAmahAya vRddhataraM prapitAmahAya vRddhatamamityevaM yathAvayaupavezanArthamiti / ekaikasyaikaikamupavezayet / do ho trIMstrIMnvA For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 7.3] rhysuutre| 235 ato'pi brAhmaNA adhikA bhveyuH| sarvathA brAhmaNAdhikye phalAdhikyamastyeva / sarvathA'lpakarmaNe mahAkarmaNazca kvacidapi samAnaphalatAzaGkA na kaaryaa| mahAkarmavidhAnAnarthakyaprasaGgAt / na tvevaikaM sarveSAM cayANaM bhojyet| dau deve pittakRtye trInekaikamubhayatra vaa| bhojayetsusamRddho'pi na prasajjeta vistare // iti manunotasya ekaikamubhayatravetyasya pakSasyAyaM prtissedhH| asya pratiSedhaM kurvatA manUktamanyadanujJAtaM bhvti| tenaitat siddhaM bhavati / daivamapi bhojanamatra kaary| tasya vidhiH smRtito'vagantavyaH / zrAcAryeNa tu piyasyaiva vidhirucyte| asmaguhyoti karttavyatAmAtrameva kArya / na zAstrAntaraM dRSTvA vistaraH kaaryH| manurapi / sat kriyAM dezakAlI ca zaucaM brAhmaNasampadaM / paJcaitAnvistaro hanti tasmAnneheta vistaraM // bahalyaM vA svagTahyonaM yasya karma prkorttitN| tasya tAvati zAstrArtha kRte sarvaH to bhavet // iti gtthyvidH| ye stenapatitaklobA ye ca nAstikavRttayaH / ityAdyAzca vA iti // 2 // kAmamanAye // 3 // AdyaM mapiNDIkaraNaM / trInuddizya kriyamANazrAddhamadhye tadeva hi prathamaM / tadarjiteSu sarveSu zrAddheSu kAmantrayANamekaM bhojayet / mapiNDIkaraNe tu niyamena cayANaM tribhibhAvyaM / kAmamiti vacana 2 1 2 For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 236 vAzvalAyanIye [ 8. . . 7] mApatkalpo'yamiti jJApanArthaM / anye tvanAdye pArvaNavarjita iti vyAcakhyuH / tatra prarthamanirdiSTaM / anye tvanAdye zrabhojane zramahiraye zrAddhAdAviti / zramaiva phalamUlaivI pradAnamAcaM hiraNyena vA pradAnamAtraM iti baudhAyanaH / anye tvanAdye durbhikSa iti / anye tvanAdye zradyAbhAve annAbhAve sampadabhAva iti // 3 // piNDaivyAkhyAtaM // 4 // jIvamRtAnAM piNDaniparaNamadhikRtya ye pakSAH piNDa piTayajJe uktAste zraddhe'pi vijJeyAH // 4 // apaH pradAya // 5 // upavezanAdanantaraM brAhmaNapANibapo dadAti / zrayImukhaH prAcInAvItI piTakarma kuryAt // 5 // dabhIn dviguNabhugnAnAsanaM pradAya // 6 // tato darbhAn diguNabhunAnAsaneSu dadAti / zrasanaM pradAyeti saptamyarthe dvitIyA / zravezanasya prAk coditatvAt // 6 // apaH pradAya // 7 // Acharya Shri Kailassagarsuri Gyanmandir tataH panarapeo dadAti // 7 // For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 0.6] grhysuutre| 230 taijasAzmamayamRNmayeSu triSu pAcekadravyeSu vA dabhIntarhiteSvapaH Asicya zanno devIrabhiSTaya ityanumantritAsu tilAnAvapati tilo'si somadevatyo gA. save devanirmitaH / pratnavadbhiH prattaH svadhayA pitRnimAllokAn prINayAhi naH svadhA nama iti // 8 // tatastaijasamekaM pAtraM azmamayamekaM mRNmayamekaM eteSu triSu pAveSu / vidravyAsambhave ekadravyeSu vA triSu pAtreSu / trINyapi tejasAni bA trINyapyazmamayAni vA troNyapi mRNmayAni vA tAnyAgneyIdiksaMsthAni nidhAya teSu dInantIya tatasteSvapo niSicya tataH zanno devIrityUcA pAtratrayasthA shraapo'numntryet| sakRdeva zakyavAnmantrAvRttiH / tatastriSu pAtreSu tilAnAvapati tilo'soti mantreNa pratipAtra mantrAvRttiH / pina zabdasyohA nAstItyuktaM prAk / tataH pAtreSu gandhamAlyAdyAvapet // 8 // prasavyena // 6 // pitryakarma sarva prasavyenApradakSiNena kAryamapradakSiNaM kAryamityarthaH batIyA tu prakRtyAdiSTatvAt draSTavyA / samena dhaavtiitivt| pradakSiNamupacAra ityAbhyudayike apavAdadarzanAdyogavibhAgo'vagataH // For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 238 [4.7.12] itara pANyaGguSThAntareNopavItitvAdakSiNena vA savyopagRhItena pitaridaM te arghyaM pitAmahedaM te arghyaM prapitAmahedaM te arghyamiti // 10 // Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIye uttaratreopavItayeti vidhAnAtsarvamidaM pitryaM prAcInAvItinA kAryamityukaM / adhunA upavItitvAditi heturnirdezAdata zrArabhyAvIggandhamAlyAdidAnAdyajJopavItinA karma karttavyamiti gTahmavidaH / itarasya savyasya pANeraGguSThAntareNArghyaM prayacchet / upavItitvAddhetoH / pitrye tAvat prAcInAvItinA bhAvyamayaM copavItI tasmAdityarthaH / yena pANinA karma karoti dakSiNena vA savyena vA tasminnaM se yajJopavIte sthite prAcInAvItI bhavati / tato'nyasminnaMse sthite upavItI bhavati / atra tUpavItitvAt prAcInAvItitva sidhyarthaM savyapANipiTatIrthena dAtavyamityarthaH / atha vA savyapANeH ziSTagarcitatvAddakSiNaM pANiM savyena pANinA gRhItvA dakSiNenaiva pANinA upavItyevArthaM prayacchet / pitrAditrayANaM tribhirmantraiH yathAkramaM prayacchet // 10 // appUrvaM // 11 // arghyaM pradAnAt pUrvamanyA zrapyapo dadyAdityarthaH // 11 // tAH pratigrAhayiSyan sakRt sakRtkhadhA aghyI iti // // 12 // For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 0.7.12] Acharya Shri Kailassagarsuri Gyanmandir gRhyasUtre / 1 iti nivedayediti zeSaH / tA arghya zrApaH pratigrAhayiyyan pratigrahaNAt pUrvaM mahatsakRdayI zrapeo nivedayet / svadhA a iti mantreNa / pitrarthaM yAvanto brAhmaNastebhyaH sarvebhyaH prathamamekameva pAtraM sakRnnivedayet / na pratitrAhmaNaM / tathA pitAmahAyAnAM dvitIyaM sakRdeva / prapitAmahArthyAnAM DhatIyaM sahadevetyevamarthaM sakRtsakRditi vacanaM / nivedanasya sakRt niyamAdanyAsAmapAndAnaM arghyadAnaJca zrarghyamantrAzca pratibrAhmaNamAvarttate / nivedanAnyodakadAnArghyadAneSu padArthAnusamayaH kANDAnusamayo vA draSTavyaH / gandhAdidAne ca tathA / evamekaikasyAnekapakSe / ekaikapakSe vekaikaM pAtramekekasya nivedyAnyA apa ekaikasya datvA arghya apa ekaikasya dadyAt / sarveSAmekapakSe trINyapi pAtrANi tasyaitra nivedya punaH punaranyA apo dattvA tasyaiva cirantribhirmantraiH prayacchet // 12 // 236 prasRSTA anumantrayeta yA divyA ApaH pRthivI sambabhUvuryI antarikSyA uta pArthivIyaH / hiraNyavaNI yajJiyAstA na ApaH zaMsyAnA bhavantviti saMkhavAnsamavanIyatAbhiradbhiH putrakAmA mukhamanakti // 13 // brAhmaNaiH prassRSTA nirNetA zrI apo'numantrayet yA divyA ityanena mantreNa | prasRSTA ityAdikarmaNi kapratyayaH / bhUtakAlatvamAce zrAnarthakyaprasaGgAt / tena pratibrAhmaNaM pRthaganumantraNaM / For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 240 www.kobatirth.org AzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [8. 7.14] arghyaM dattvA dattvA nirNItAstadAnImevAnumantrayet / evaM sarveSAmarthe datte saMsravAnazeSAn pAtragatAn tAnekIkaroti / uttare dve pAce prathamapAtre zrasiJcatItyarthaH / evaM gTahmavidaH / tatastAbhirekokRtAbhiradbhiH putrakAmazcenmukhamanakti / na cennAnakti // 13 // noiretprathamaM pAtraM pitRRNAmarghyapAtitaM / AvRttAstatra tiSThanti pitaraH zaunako'bravIt // 14 // // 7 // pitRRNamarghyapAtitaM pitRRNAmarghyazeSA Apo yasmin pAtre ekIkRtA evambhUtaM prathamaM pAtraM tasmAddezAnneoddharet / samavanayanadezAnnApanayedAzrAddhaparisamApteH / kimiti noddharet / yasmAt tasmin pAtre pitarastRtIyapAtreNa pihitAstiSThantIti gTahmajJAH TatIyena pAtreNa prathamapAtrasyApidhAnamicchanti / anye tu taceti tRtIyArthe saptamI / tenAyamarthaH / zrAvRttAstena prathamena pAtreNa pitarastiSThantIti / etadukaM bhavati / zrapAtitaM prathamaM pAtraM nyagvilaM kuryAt / tacca noddharet zrasamApteriti vyAcakhyuH / zaunakA'bravIt zaiaunakaevamavAdIta zaunakagrahaNaM tasya pUjArthaM / na vikalpArthaM // 14 // iti caturthe saptamI kaNDikA // * // For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [8. c. 3] www.kobatirth.org hyasUtre 1 Acharya Shri Kailassagarsuri Gyanmandir 241 etasmin kAle gandhamAlyadhUpadIpAcchAdanAnAM pradAnaM // 1 // AcchAdanaM vastraM / idAnIM prAcInAvItI bhavet / tato gandhAdIni paJca brAhmaNebhyo dadAti / etasmin kAla iti vacanaM etasmin kAle etAnyeva dadAtItyevamarthaM / tena gohiraNyAdInAM zrAddhAnte prAk svadhAvAcanAt pradAnaM kAryamiti siddham / datvA tu dakSiNAM zaktyA svadhAkAramudAharediti smRteH // 1 // uddhRtya ghRtAktamannamanujJApayatyagnau kariSye karavai karavANIti vA // 2 // nAhitAgneH piNDapitayajJasya ca pAvelasya vyatiSaGgo bhavati / bhopasamAdhAnAntaM piNDapiDhayajaM kRtvA brAhmaNapacchau cAdyAcchAdanAntaM pArvaNaM kRtvA tataH piNDapitTayajJasthAlIpAkAdannamuddhRtya ghRtAkaM kRtvA pitrAdyarthAn brAhmaNAnanujJApayati zrama kariSye iti vA kara iti vA zrama karavANIti vA // 2 // For Private and Personal Use Only - pratyabhyanujJA kriyatAM kuruSa kurviti // 3 // brAhmaNairevaM pratyabhyanujJA deyA kriyatAmiti vA kuruSveti vA kuru iti vA / yathA saGkhyaM // 3 // 2 1 Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 thAzvalAyanIye [...] athAnau juhoti yathAktaM purastAt // 4 // tato anI jahAti unamArgeNa bhekSaNenAvadAyAvadAnasampadA juhuyAt somAya pitmate svadhA namo'naye kavyavAhanAya svadhA nama iti svAhAkAreNa vAgniM pUrva yajJopavItI mekssnnmnprhtyeti| athazabdo homAdAcInaM piNDapityajJAjhaM pUrva kRtamiti jnyaapnaarthH| tenAnayotizaGgo labdhaH / agnau vacanamuttaravivacArthe // 4 // abhyanujJAyAM pANiveba vA // 5 // abhyanujJAyAmiti yadi brAhmaNAH pANiSu homamabhyanujAnanti / agnikAryakaratvaM yadi khessaambhyupgcchntiityrthH| tathA sati pANiSu juhoti / anujJAvacanaM pratyabhyanujJAvacanaJca naiva stH| kathaM tahabhyanujAnanti vA na veti jJAtuM zakyaM / ucyate / yatra piNDapittyajJaprAptirasti tatrAgniprAptimadbhAvAt pANihAmaM naabhynujaannti| yatra tu piNDapityajJakalpaprAptiAsti tatrAgniprApyabhAvAt pANihomamabhyanujAnanti / kathaM punastatrAgnyabhAvaH gTahyANi vakSyAma iti hi prtijnyaatN| ucyte| pANimukhAH pitara iti shrutyaakpdminivrtitH| evaJca kRtvA vidhivazena teSAmabhyanujJA vikSeyA na tu prativacaneneti siddhaM / tenAbhyanujJAyAmityasya piNDapityajJakalpaprApyabhAvenAgnyabhAva ityymrthH| tAbhyAmeva mantrAbhyAM pANiSu juhuyaat| yAvanto brAhmaNAH pitrAditrayArtha upa For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4. 8.7] graahysuutre| 241 viSTAsteSAM sarveSAM pANiSu juhoti| vacanAt / mantrI ca ho / tatrArthAdekaikAM AhutiM vigTahya vigTahya sarveSAM dakSiNapANiSu juhoti| mekSaNAnupraharaNamarthAlutaM / anye tu pANinaiva juvati / tatpakSe sutarAM laptaM / anye tu pratibrAhmaNaM ve de AhutI tAbhyAmeva mantrAbhyAM juGkati / vigrhvidhybhaavaadaarmbhsaamrthaaceti| evaM pANI hAmaH / asmin pane piNDaniparaNakAle brAhmaNAnAM mamope piNDanirvapaNaM bhavati / ucchiSTamanidhI piNDAndadyAdA pityajJavaditi zrutiH / pANihomasya viSayamattaratra vistareNa vibhAvayiSyAmaH / anAhitAH pArvaNe anau karaNameva / na paannihomH| pANihomaM zrutyA dRDhayati // 5 // animukhA vai devAH pANimukhAH pitara iti hi brAhmaNaM // 6 // devAnAmagnimukhatvAdaggo homaH / pitRRNAM pANimukhatvAtpANI homo yukta evetyarthaH // 6 // yadi pANivAcAntadhanyadannamanudizati // 7 // arthadayamatra vidhAtumiSTamiti gmyte| tatrAmau kRtvA bhojaneSa bhojanArthamanyadannamanudizati ddaatiityeko'rthH| yadi pANi - homaH kRtaH tadAcAnteSu anyadannaM ddaatiityprH| AcAntazabde 2 I For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 244 www.kobatirth.org vAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [8. 8. For Private and Personal Use Only 7] vipratipannAH tatra kecidAjaH yadA pANiSu homa: tadAhutamanna bhAjaneSu nidhAya zrabhakSayitvaiva niSkramyAcAmeyuH / zrAcAnteyvanyadannaM dadAti / nanu yadi bhakSaNaM na kRtaM tacamane vidhirna ghaTate / zucitvAbhAvAditi cet / vayaM pRcchAmaH / kRte'pi bhakSaNe kimityAcameyuH / zracitvAditi cet / zrAcitve'pi kimityAcameyuH / vacanAditi cet / tadatrAyaviziSTaM / atrApi hi pANihomanimittamAcamanaJcodyate / na ca sarvamAcamanamA citvanimittaM / karmAGganimittakayorapi vidyamAnatvAt / tathAhi piNDadAnamuvAca manuH / Acamyodak parAvRtya trirAcamya zanai rastUniti / naimittikaJcedamazzucitvAbhAvAt / tadidamapi naimittikaM / pUrvaprAzananiSedhazca dRzyate / annaM pANitale dattaM pUrvamAnya budhayaH / pitarastena tapyanti zeSAnaM na labhanti te // yacca pANitale dattaM yaccAnnamupakalpitaM / ekIbhAvena bhoktavyaM pRthak bhAvo na vidyate // iti / nanu sapiNDIkaraNe dRzyate / hutazeSaM pitRbhyaH pANiSu dadAtIti / tasyaivAyaM niSedhaH / dadAti coditatvAt tasya idantu juhoti coditaM tasmAnnAsya niSedha iti cet / tatra brUmaH | dattazabdena vidhitoyatpANau nihitaM zrannantaducyate / evamudIcyA zrAjaH / bhAyyakArA svetanecchanti / camubhakSaNe / zracAnteSviti bhacitevityarthaH / pANiSu taJca teSvanneSu prAziteSvanyadanyaM dadAti na tayo - - Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4.10 gRhyasUtre / mizrIbhAvaH kAryaH zrathAnau karaNapakSe / zragnyabhAve tu viprasya pANAveveopapAdayet / yoniH sa dvijeo viprairmantradarzibhirucyata iti hi manunAgnisAmyaM darzitaM / tatra prAzitebvAcamanaM na kAryaM / agnitulyatvadarzanAt / prayogAntarasya ca tadviSayasyAvidhAnAt / kecittvaGgaSTha nivezanAdiprayogAntaraM kurvanti tatpakSe AcamanaM kAryaM na veti cintyaM / zrannaM pANitale dattamityayaM niSedhaH sapiNDIkaraNaeva / tasya dadAti coditatvAt / asya na bhavati juhoti coditatvAttacchabdacoditasyaiva ca tagrahaNaM yuktaM tasyaiva prathamaM sampratyayAditi / atra yuktaM jJAtvA kAryaM // 7 // annmnne|| 8 // jatazeSamannaM bhojanArtheSu pAtreSu nihiteSvanneSu dadAti agnihome pANihAme ca samAnamidaM // 8 // sRSTaM dattamRnukamiti // 6 // sRSTaM prabhRtandattaM RJjakaM RddhikaraNazIlaM / iti zabdohetvarthaH / tasmAtprabhRtamannaM deyamiti bhojanasya paryAptamAtraM na deyaM / tato'pyadhikaM deyaM yathocchivyetetyarthaH // 8 // 245 tRptAn jJAtvA madhumatIH zrAvayedazannamImadanteti 'nca // 10 // For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 yAzvalAyanIye [8. 8. 11] madhuvAtA iti timro madhumatya iti prsiddhaaH| anAdinivRttecchAm jAtvA tato madhumatIti tisro'kSannityekAM zrAvayet / hapteSu zrAvayedityeva vaktavye jJAtveti vacanaM jJAtvetAH zrAvayet pUrvantu bhojanakAle anyAH shraavyedityevmthe| manunApyukta / khAdhyAyaM zrAvayetpizye dharmazAstrANi caivhi| pAkhyAtAnItihAsAMzca purANani khilAni ceti // 10 // sampannamiti pRSTvA yadyadannamupayuktaM tattatsthAlIpAkena saha piNDArthamuddhRtya zeSaM nivedayet // 11 // atha sampannamityanena vAkyena brAhmaNAn pRcchati te ca sampavamiti pratyUcuH / tatoyadyadannamupayukaM tasmAt tasmAdannAduddharanti piNDA) / tattatsthAlopAkena mahakIkaroti annaprakIraNarthaJcArthAdasminneva kAle sarvasmAmutazeSAduddharati / tato bhukoddhatazeSaM nivedayet brAhmaNebhyaH / idaM ziTaM kimanena karttavyamiti / sthAlopAkena maheti nAvApUrvaH sthaaliipaakshcaadyte| sarvazrAddheSa prsnggaat| aniSTaJcaitat / tenAnuvAda evAyaM / tena yatra sthAlIpAko vihitastatra tena bhutazeSeNa ca piNDaniparaNaM bhavati / yatra tu sthAlIpAkavidhinAsti tatra bhuktazeSeNeva kevalena niparaNaM bhavati / prAcAryeNATA shraaddhaanyukaani| anvaTakyaJca pUrvadyumAsi mAmi ca pArvaNaM / kAmyamabhyudayeTamyAM ekoddiTa mthaaemN|| For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [..13] gRhyasUtre | tatra pUrveSu caturSu sthAlIpAkAduddhRtyAgnau karaNaM / zragnimamIpe sthAlIpAkena bhukrazeSeNa ca piNDaniparaNaM / piNDa piDhayajJakalpasya teSu vi shcmaantvaat| tacca sAdhitameva prAk / uttareSu caturSu bhojanArthAdanAduddhRtya ghRtAkaM kRtvA pANihomaH / brAhmaNasamIpe zukrazeSamAceNa piNDaniparaNaM / teSu syAlIpAkavidhyabhAvAt piNDapitRyajJakalpaprAptyabhAvAcca / tatrArthalekhA ca tadabhyukSaNaM ca makkadAcchinnAvastaraNaM ca lekhA trirudakenetyAdipatnIprAzanAntaM bhavati / zragniM pratyeyAditi tu na bhavati anyaccAtipraNayanAdisarvaM na bhavati / // 11 // abhimate'numate vA bhuktavatkhanAcAnteSu piNDAnnidadhyAt // 12 // zeSaM niveditaM brAhmaNairyadyabhimataM svIkarttuM zrabhipretaM tadA tebhyo ddyaat| atha yadyanumataM manujJAtaM dRSTaiH sahopabhujyatAmiti tadA svatya jJAtibhirbAndhavezca mahopabhuJjIta / manurapi / 247 jJAtibhyaH satkRtandatvA bAndhavAnapi pUjayet / iti / tato anAcAnteSu piNDAnnidadhyAt pUrvoktavidhinA / zranAcAntevityeva siddhe bhuktavatvitivacanaM bhuktavatkheva nidadhyAt / na mityevamarthaM / manunA bhojanAt pUrvaM niparaNaM vihitaM tanna kAryamiti / ato jJAyate / zranyasya manuproktasyAviruddhasyAGgasyecchAtaH karaNamiti // 12 // AcAnteSveke // 13 // zrAcAnteSu niparaNameke icchanti // 13 // For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 pAzvalAyanIye [4. 8. 15] prakIyAnnamupavIyAM svadhocyatAmiti visajet // // 14 // AcamanottarakAlamucchiSTAnAM samIpeSu anna prakiret / anAcAnteSu piNDadAnapakSe'pi piNDandatvA tata ucchiSTAnAM samIpe annaM prakiret / mnurpi| sArvavarNikamannAdyamAnIyAlAvya vaarinnaa| samutsRjeGguktavatAmagratovikiran bhuvi iti // adhunA prathamaM pAtraM vivRnnuyaat| tata upavIya yajJopavIto bhuutvetyrthH| mnurpi| uddhRte dakSiNe pANAvupavItyucyate budhaiH / savye prAconamAvItI nivoto kaNThasajjana iti / tato dakSiNa datvA OM khadhocyatAmiti brAhmaNAnvisRjet / atisRjet / anujaaniiyaadutthaapyedityrthH| te ca OM svadheti prtyuucuH|| 14 // astu svadheti vA // 15 // // 8 // astu svadheti vA visRjet / tathA sati te ca astu svadheti prtyuucuH| visRjya brAhmaNAMstAMstu niyato vAgyataH zuciH / dakSiNandizamAkA sanyAcetemAnvarAn piDhan / For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [4.8. www.kobatirth.org 2K Acharya Shri Kailassagarsuri Gyanmandir 15] sUthe / dAtAro no'bhivardhantAM vedAH santatireva ca / zraddhA ca no mAvyagamadvajadheyaJca no'stviti // uccheSaNantu tatiSThedyAvadviprA visarjitAH / zukrazeSamAtreNa tato gTahabaliM dadyAditi dharme vyavasthita iti manuH / zraSTA zrAddhAnItyukaM / tatrAnvaSTakyaJca pUrvedyuzca mAsi mAsi ceti zrAddhatrayaM dvitIye'dhyAye vyaktIkRtaM / pArvaNaJcAnAhitAgneryatIkRtameva / AhitAgnistu piNDapitRyajJaM samApya tataH pArvaNaM ka - roti / piDhayajJantu nirvartyeti manuH / tatra pANihAmaH / brAmamIpe bhuktazeSamAtreNa piNDadAnaJca / kAmye ca pANihomaH / piNDadAnaJcAsyeva / mAsizrAddhasya pArvaNasya ca ekakAryatvAdanyatareNevAlamityukaM / tatra mAsizrAddhaM kRtavAMzcetparvaNi kevalaM piNDapitRyajJaH kArya eva / kAmyazrAddhaM kRtaJcettenaivAlaM na punama mizrAddha pArvaNazrAddhe kArye / kAmyazrutistu tithivizeSamapecya caritArtha na punarAvarttayituM zaknoti / agnihotradravyavat / zrabhyudayike tu yugmA brAhmaNa mUlA dabhIH / prAGmukhopavItI syAt pradakSiNamupacAro yavaistilArthe gandhAdidAnaM dvirdiH RjudarbhAnAsane dadyAt / yavo'si somadevatyo gosave devanirmitaH / pratnavadbhiH prattaH puSyA nAndImukhAn piDhanimAMleokAn prINyAhi naH svAheti yavAvapanaM / nAndomukhAH pitaraH prIyantAmityarghyanivedanaM yathAliGgaM nAndImukhAH pitaraH idaM vo arghyamityardhyapradAnaM mantro yathAliGgaM / ye kavyavAhanAya svAhA / somAya pitRmate svAheti homa For Private and Personal Use Only 246 Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 250 Acharya Shri Kailassagarsuri Gyanmandir cyAmzvalAyanIye [4. 8.15] mantrI / madhuvAtA iti tRcasya sthAne upAsmai gAyateti paJca madhumatoH zrAvayet / akSannamImadanteti SaSThIM / zracAnteSu bhuktAzayAn gomayenopalipya teSu prAcInAgrAn darbhAnAstIryya teSu pRSadAjyamizreSu bhuktazeSeNaikaikasya dvau dvau piNDo dadyAttenaiva krameNa mantrAvRttiruktA / anye tu nAndImukhebhyaH pitRbhyaH svAheti evaM yathAliGgaM piNDAnipRNanti / sarpiSi dadhyAnayati etadevaM pRSadAjyaM anumantraNAdi purvavat / anye tvanumantraNAdi necchanti / OM svadhocyanAmityasya sthAne upasampannamiti zeSaM pUrvavat / zraSTamIzrAddhaM kaamyvt| ekoddiSTe tvekA vipra ekamarghyapAtraM na daivaM na dhUpo na dIpo na svadhAzabdo na piDhazabdo na namaH zabdaH tileo'sIti mantrasyohaH tRSNa vA tilAvapanaM zrarghyaM nivedanaM tRSNa datte tatpAtraM nyuja' kroti| bhojanArthAdannAduddhRtya ghRtAktaM kRtvA zramu svAheti pA NihAmaH / zramubhaizabdasya sthAne pretanAma vAcyaM / nAbhizrAvaNaM bhuktazeSamAceNaikaM piNDanipRNIyAt / tasya gotraM nAma gTaholA ninynmntrsyohH| anumantraNAdi sarva samantakaM bhavati patnIprAzanantu nAsti / abhiramyatAmiti visarjanaM evaM navazrAddhavarjiteSu ekoddiSTeSu / navazrAddheSu tu ekoddiSTeSu sarvamamantrakaM bhavati / navazrAddhamamantrakamiti vacanAt / dazAheSu yAni zrAddhAni tAni navazrAddhAni / navazrAddhaM dazAhAnIti vacanAt / yatra yatrAsmAbhiH pAlihoma uktaH tatra sarvatra bhAvyakAraH piNDadAnaM necchati / sthAlIpAkena saha bhuktazeSeNa piNDadAnaJcodyate tatra ca sthAlIpAkAbhAvAditi / ye tu piNDadAnamicchanti ta evamAjaH / sthAlIpAkena For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 6. 3] gtthysuutre| 251 saha piNDadAnaM kArya na pRthak sthAlIpAkena bhuktazeSeNa cetyayamarthaH / na tu yatra sthAlIpAkastatraiva piNDadAnaM kAryamiti / tena teSvapi kevalena bhuktazeSeNa piNDadAnaM kAryamiti // 15 // iti caturtha aSTamI kaNDikA // 0 // atha zUlagavaH // 1 // uko'rthH| zalagava iti karmanAma ma vkssyte| zalo'syAstIti zUlaH / arSa zrAdibhyo'c / zUlItyarthaH / ThUlate rudrAya gopazunA yaagH| sa lagavaH // 1 // zaradi vasante vAyA // 2 // zaradi vamante vA to zrAdrInakSatreNa sa kAryaH // 2 // zreSThaM svasya yUthasya // 3 // svasya yUthasya zreSThaM kAyena abhiSicyetyanena sabandhaH // 3 // 2 x 2 For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 cAzvalAyanIye . .t] akuSThipRSat // 4 // ma ca pazaH akuSTipRSatkAryaH / kuSThI ca pRSaca na grAhyaityarthaH / pRSadoM lohitaH zaklabindubhiH sNyukrH|| 4 // klmaassmityeke||5|| kalmASaM gRhoyAdityeke aahuH| kalmASo nAma kRSNa binducitaH // 5 // kAmaM kRSNamAlAhavAMzcet // 6 // kAmaM kRSNaM gTalIyAdAlohavAMzcedbhavati jambUsadRza ityarthaH // brIhiyavamatIbhirabhirabhiSicya // 7 // evaM guNayuktaM pazu asmAtkarmaNa: pUrvameva brIhiyavamatIbhirabhiH rabhiSiJcati snapayati svayameva // 7 // zirasta aabhsttH||8|| zirasta upari prArabhya bhAbhasattaH zrApucchapradezAt // 8 // rudrAya mahAdevAya juSTo vardhasveti // 6 // For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4. 6.14] gRhyasUtre / rudrAyeti mantreNa tata utsRSTo vardhate pazuryAvadutpannadante bhavati secanasamarthe vA bhavati // 8 // 253 taM vardhayet sampannadantamRSabhaM vA // 10 // taM pazumevamavazyaM vardhayet tato'nyatarasyAmavasthAyAM karma kuryA - ikSyamANaM // 10 // yajJiyAyAM dizi // 11 // grAmAdvahiH prAcyAmudIcyAM vA dizi kAryamityarthaH // 11 // sandarzane grAmAt // 12 // yatrasthaM grAmo na pazyati yatrastho vA grAmaM na pazyati tatra deze kAryaM ityarthaH // 12 // UrddhamardharAcAt / udita ityeke // 13 // anayoranyatarasmin kAle kuryAt // 13 // vaidyaM caritravantaM brahmANamupavezya sapalAzAmAIzAkhAM yUpaM nikhAya vratatyau kuzarajjU vA razane anyatarayA yUpaM parivIyAnyatarayArdhazirasi pazuM badhvA yUpe razanAyAM vA niyunakti yasmai namastasmai tvA juSTa niyunajmIti // 14 // For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 asthaaniiy' __ [1. 6. 16] lagavaM yo vetti amI vaidyaH yaH svayaM kRtavAnasI caritravAn / asmin karmaNyevaMguNaM brAhmaNaM upveshyet| zrAjyabhAgAntaM kRtvA atha shaamitrsyaaytnkroti| tataH sapalAzAmA zAkhAM yUpaM yUpArthaM purastAdagnernikhanati / takSaNaM na bhavati / zAkhAmiti vcnaat| mA ca yUpapramANA grAhyA / bratatyA kuzarajjU vA razane bhavataH / bratatI vallI plaashvishessH| razane anyatarayeti vikRtyA pAThaH karttavyaH / prgtthytvaat| tayoranyatarayA razanayA yUpaM parivIya parivezya anyatarayA razanayA ardhazirasi zTaGgamadhye dakSiNaM TaGgaM yathAvaddhaM bhavati tathA paraM bavA yUpe tatparivItAyAM razanAyAM vA nibadhnAti pratyaGmukhaM yasmai nama iti mntrenn| yUpAdayo vizeSA asminneva pazA bhavanti na pshvntre| kutH| pakalpeti vidhyabhAvAt // 14 // prokSaNAdisamAnaM pazunA vizeSAn vakSyAmaH // 15 // prokSaNAdivacanaM prokSaNAn prAktanasya pazakalpavihitasya nityarthaM / pAnA pAkalpena samAnaM vizeSamAtraM vakSyAmaH // 15 // pAcyA palAzena vA vapAM juhuyAditi ha vijnyaayte|| pAtrI daarumyii| palAzaM paNeM / vapAhomakAle pAcyA palAzena vA vapAM juhuyaat| juhaapvaadH| zrutyAkarSa utpannazrutimUlatvadarzanArthamityuktaM sarvatra smarttavyaM // 16 // For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4.6.20] gTahya suutre| 255 bayANAmapi pradAnAnAM homamantramAha / harAya *mRDAya zavAya zivAya bhavAya mahAdevAyAgrAya bhImAya pazupataye rudrAya zaGkarAyezAnAya svAheti // 17 // dvAdazanAmako mantraH // 17 // SabhirvottaraiH // 18 // ugrAyetyAdiSaTnAmako vA mantro bhavedityarthaH / / 18 // rudrAya svAheti vA // 16 // ayamekanAmako vA bhavedityarthaH // 18 // catasRSu catasraSu kuzavanAsu catasRSu dikSu baliM haredyAste rudra pUrvasyAM dizi senAstAbhya etaM namaste astu mA mA hiMsIrityevaM pratidizaM tvAdezanaM // 20 // vapAsthAlIpAkAvadAnahomaparyantaM kRtvA vikRtaH prAgekaikasyAM dizi catasrazcatasraH kuzasUnA nidhAya tAsu caruzeSeNa mAMsazeSeNa ca baliM haret / yAste rudra pUrvasyAM dizoti pratidizaM tvAdezanakArya yAste rudra dakSiNasyAM dizi yAste rudra pratIcyAM dizi yAste rudrodIcyA dishoti| darbhastambaistRNaizca kalpavagrathitvA sarveSAmagraM gTahItvA ekIkRtya grathitAH kuza sunA ucyante // 20 // * mTadAya iti mudri (pu. pAThaH / For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 ghAzvalAyanIye [8. 6. 24] caturbhiH sUktaizcatasro diza upatiSTheta kadrudrAyemA rudrAyAte pitari mA rudrAya sthiradhanvana iti // 21 // caturbhiryathAkrameNa catasro diza uptisstthet| sUktagrahaNaGkadrudrAyetyasmin sUkte asme somazriyamadhItyAdinA raudrANaM nivRttyarthe / // 21 // sarvarudrayajJeSu dizAmupasthAnaM // 22 // etaca dizAmupasthAnaM sarvarudrayajJeSu bhavatItyarthaH / etameva devamadhye goSThasya yjeteti| raudraGgavedhukanirvapedityAdiSu ca vi. jJeyaM // 22 // tuSAn phalIkaraNAMzca pucchaJcarmaziraH pAdAnityamAvanugraharet // 23 // sthAlIpAkabrIhINaM ye tuSAH phalIkaraNAzca / phalIkaraNAnAma sUkSmakaNAH tAMzca pucchAdIni ca anAvanupraharet // 23 // bhogaM carmaNA kurvIteti zAMvatyaH // 24 // zAMvatya stvAcAryaH karmaNA bhogamupAnadAdi kurvIteti manyate / // 24 // For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [4.8.27] www.kobatirth.org gRhyasUtre / Acharya Shri Kailassagarsuri Gyanmandir 25 uttarato'gnerdarbhavItAsu kuzakhanAsu vA zeoNitaM ninayecchAsinorgheISiNorvicinvatoH samazrutoH sarpI etadyeo'ca taddharadhvamiti // 25 // aGgAvadAnasamaye kenacitpAtreNa zoNitaM gRhIyAt tadidAnImuttarato'gneH darbhavItAkhiti darbharAjiSu kuzakhanAsu vA zoNitaM ninayet zvAsinoriti mantreNa // 25 // athodaGgAtya zvAsinIghISiNorvicinvatIH samazrutIH sarpI etaddo'ca tadvaradhvamiti sarpebhyo yattacAsRgUvadhyaM vAvakhutaM bhavati taddharanti sarpAH // 26 // atha tatrasya evaM udaGmukha AvRtya yattatra saMjJapanadeze rudhiraM UtradhyaM vA utradhyagodaM vA zravasrutaM bhUmau nipatitaM bhavati tatsarpebhya uddizati zvAsinoriti mantreNa / tacca sarpI haranti devatArUpeNa tataH sviSTakadAdihRdayazUlAdAsanasahitaM homazeSaM samApayet / athAsya rudradevasya yaSTA stotapriyasya vai / sarvAtmaneo bhagavato mAhAtmyamadhunAbravIt // 26 // sarvANi ha vA asya nAmadheyAni // 27 // yAvanti kila loke nAmadheyAni abhidhAnAni santi tAni sarvANi zrasyaiva nAmadheyAni yAvanto loke zabdAH santi taiH sarva 2 L For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pUra ghAzvalAyanIye [8. 6. 31] rayameva vAcya ityarthaH / trailokye yAvantaH padArthAste sarve rudrevetyrthH| evaM bruvatA rudrasya sarvagatatvaM darzitaM // 27 // savIH senAH // 28 // cailokye yAvantyaH senAH santi tAH sarvAH asyaiva senAH nahyanyasyAlpabhAgyasya senAH sambhavanti / asya tu mhaabhaagyaaduppdyntev| evaM bruvatA rAjAdayo devAdayazca rudra ityuktaM bhavati / stutiSu ca na punrukttaadossH|| 28 // savANyucchrayaNAni // 26 // yAvanti ca loke ucchrayaNAni utkRSTAni bhRtAni viddhatayA yaSTatayA dhyeTatayA dhyApayittayA dATatayA tapastamatayA anyena vA tAni sarvANyasyaiva aNshbhuutaani| na hyanyasyo kRtvasambhavaH / athavA sarvASNucchrayamANAni parvatAdIni tAnyasyaiva teSvayaM vstiityrthH| evamanekadhA stutvaanaacaaryH|| 28 // ityevaMvidyajamAnaM prINAti // 30 // itizabda unaparAmarzI / uktena mArgeNa yo rudraM evaM viditvA yajati lagavena yajamAnastamityevaMvidyajamAnaM prINati rudradevaH / atyutTana sukhena yajamAnaM saMyunatotyarthaH // 3 // nAsya vANaM ca na hinastIti vijJAyate // 31 // For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 6. 35 gRhysuutre| 25 asya karmaNa: bruvANaM vaktAraJca netyapizabdArthaH / tena vakAramapi vijJAtAramapi adhyetAramapi upakatAramapi na hinasti rudradeva ityevaM zrUyate // 31 // nAsya prAznIyAt // 32 // asya pazaH hutazeSaM na prAznIyAt / anyatra icchAtaH prAznIyAt vaa| ayaM niSedha ekeSAM matena kRtaH uttaratra prAzana vidhAnAt / // 32 // nAsya grAmamAhareyurabhimAruko haiSa devaH prajA bhavatIti // 33 // asya karmaNaH sambandhIni dravyANi grAmaM nAhareyaH kecidapi / prajA abhimAruko ha eSa devo bhavati / AharaNe satyAhRtavatIH prajA hinasti rudradevaH / iti zabdo hetau| tasmAnnAhareyuriti // 33 // amAtyAnantataH pratiSedhayet // 34 // putrAdon samIpataH pratiSedhayet nAtrAgantavyamiti // 34 // niyogAttu prAznIyAtvasyayana iti // 35 // hutazeSaM pazorniyAgAnniyamena prAnIyAt sva styayana iti kRtvaa| ato jJAyate niSedha ekIyaH pakSa iti // 35 // 2 L 2 For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 260 www.kobatirth.org byAzvalAyanIye Acharya Shri Kailassagarsuri Gyanmandir [4. 8.29] C. adhunAsya karmaNaH phalamAha / sa eSa zUlagavA dhanyAlAkyaH puNyaH mulyaH pazavya AyuSyo yazasyaH // 36 // zUlagaveneSTavato dhanaleokapu putrapazvAyuryazAMsi bhavantItya rthaH // 36 // iSTvAnyamutsRjet // 37 // pavaM lagaveneSTA zranyaM pazuM zreSThaM svasthyayasyetyAdilakSaNayuktaM abhiSicyotmajet puna: zUla gavakaraNArthaM // 37 // nAnutsRSTaH syAt // 38 // sarvathA anutsRSTo naiva syAt / zUlagavAyeM mhdutsrge'vshyngkaaryH| zUlagavaH sakRdavazyaGkAryamityarthaH / evaM ca kRtvA nityakarmedamiti jJAyate // 38 // nahApazurbhavatIti vijJAyate // 38 // nahApazurbhavati pazu guNakaM karma pazuH / zUlagavanAmakena pazukarma rahito na bhavedityarthaH / yata evaM zrUyate tasmAtsakRdutsarge'vazyaGkArthaH // 38 // For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4. 6. 43] graha suutr| zantAtIyaM japana gRhAniyAt // 40 // lagavaM samApya grAmaM pravizya tataH prAgutaM zantAtoyaM japan grahAniyAt gacchet pravizedityarthaH // 4 0 // . atha naimittikaM kmiih| pazUnAmupatApa etameva devaM madhya goSThasya yajeta // // 41 // pazUnAmAtmIyAnAM yadA upatapo vyAdhirabhUttadA etameva devaM dvAdazanAmakaM SaT nAmaka ekanAmakaM vetyarthaH / taM madhye goSThasya yajet // 4 1 // tatra dravyamAha / sthAlIpAkaM sarvahutaM // 42 // zrAjyabhAgAntaM kRtvA upastIrya da-sthAlIpAkaM sarva nidhAya pratyabhighArya juhuyAdevaM sarvahutaM kuryaat| atra pradhAnahaviSaH zeSAbhAvAt viSTakRnna kaaryH| digupasthAnaM kAryamityunaM tataH sarvaprAyazcittAdisamApayet // 42 // barhirAjyaccAnugrahRtya dhUmato gA Anayet // 43 // For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 yAzvalAyanIye [4. 6. 45] tato bahiSaH prAjyaJca cazabdAttuSAn phalIkaraNazcAnAvanaprahRtya pratidhUmaGgA prAnayet // 4 3 / / zantAtIyaM japan pazUnAM madhyamiyAnmadhyamiyAt // // 44 // tataH zantAtIyaM japan pazUnAM madhyamiyAgacchet prvishedityrthH| anye tu zantAtizabdavanti sUtAni zantAtIyazabdenocyante iti vyAca khyuH| kAni taani| iDe dyAvApRthivI idaM hanUnameSAM uta devA avahitamityetAni zanna indrAgnI itIdaM zantAtoyamiti prasiddhamityuktamasmAbhiH praak| adhyAyAntalakSaNArthaM dirvacanaM // 44 // namaH zaunakAya namaH zAnakAyaH // 45 // // 1 // zaunakanamaskAraH tatprasAdenedaM gTahyazAstramasmAbhiH praNItaM taca samAptamiti jJApanArthaM / AzvalAyanakaM gTahyamityaM vai vivRttaM mayA // sadbhiH sArantu vai grAhyamasAraM tyajatAmiti // 45 // iti caturtha navamI kaNDikA // // ityAzvalAyanagTahyasUtravRttI nArAyaNIyAyAM caturtho'dhyAyaH // For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhysuutre| 263 atha baiMcAcAryAntaramatena sapiNDIkaraNaprayogaM vakSyAmaH saukaathe| tattu saMvatsare pUrNa dAdazAhe vA kArya / tatra niyamena dvau brAhmaNa deve pikRtye tu traya itaratmaveM paarvnnvt| vizeSamAtraM vakSyAmaH / tatra catvAryarthapAtrANi / eka pretasya / trINi pittapitAmahaprapitAmahAnAM / tatra caturvapi dInantIya caturdhvapyo niSicya catvAri sakRdanumanya pretapAtre vRSaNaM tilAn pratiSya tateo mantreNa triSu pAtreSu kssipti| mntraavRttirutaa| tato gandhamAlyaizcatvAryapi pAtrANi arcayitvA tataH prathamaM pAtraM itareSu pitrAdipAtreSu triSu ninayati samAnIva itycaa| tato'rthya nivedanAdi pArvaNavat / atra sthAlIpAko nAstIti kRtvA bhojanArthIdannAduddhatya ghRtAnaM kRtvA'gno kuryAt pANiSu vA pUrvotana vidhinA juhuyaat| tato hutazeSaM pihRbhyaH pANiSu dadAti agnihomapakSe pANihomapakSe ca smaanmidN| annaM pANitale dattamiti pUrvaprAzananiSedho draSTavyaH piNDanirvapaNakAle pretoddezena eka piNDaM vRSNIM datvA pitrAdi tribhyaH pArvaNavaddatvA pretapiNDaM tridhA vibhajya triSu piNDeSu nidadhyAt / madhumatIbhiH madhuvAtA iti tisRbhiH saGgacchadhvamiti dAbhyAM c| tatonamantraNadisarva paarvnnvt| OM khasyasviti brAhmaNAnvisarjayet / evaM caturthasya prapitAmahasya vicchedo bhavati / striyA apyevameva mapiNDIkaraNaM / tasyAstu mADhapitAmahIprapitAmahIbhiH spinnddiikrnnN| evaM sati caturthAH prapitAmahyAH piNDavicchedo bhvti| anapatyAnAntu pretAnAM sapiNDIkaraNaM nAsti / anyasyApi yasya sapiNDIkaraNaM kAryaM yasya na kArya yena katrI kArya For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhyAzvalAyanIye yaizca maha piNDadAnaM kArya tatmA smRtito'vagantavyaM / evamAcAyAntaramatena pryogH| sukhArthamidaM atra vyAkhyAtaM // AzvalAyanagTahyasya bhAvyaM bhagavatA kRtaM / devasvAmi samAkhyena vistIrNa tatprasAdataH // 1 // divAkaradijavarya sununA naidhruveNa vai|| nArAyaNena vipreNa kRteyaM vRttirIdRzo // 2 // gTahyattiH samAptAH / / zrIparamezvaryai namaH ||AUM|| PRINTED BY C. B. LEWIS, BAPTIST MISSION PRESS. For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhysuutrprishissttbhaagH| prathamo'dhyAyaH / gTahye tu yAni cautAni kvacidvaitAnike'pi vaa| vidheraleopanArthAya tAni vakSyAmyataH prN|| athAsminnAzvalAyanagRhye yAni kAnicidanyoktAnIhecchatA nAcAryaNAnumatAni jJApitAni yAni coktapradarzitakriyANi, tAni sarvAvabAdhAya ythaavdbhidhaasyaamH| katI sAto dhAtAnAdravAsA pajJopavItyAcAntaH prAGmukha AsIno dakSiNAGgakArI samAhitA mantrAnte karma kurvIta pratyUcoktiSTaganteSThanAdeza AjyaM dravyaM khuvaHkaraNamavadAnavatsu darUpANiH kaThineSu kamIttA mantro'pyAvartate *karmaNA'nta AcamanaJceti sAmAnyaM // 1 // ___ atha sandhyAmupAsItetyAcAI yAvahorAtrayAH sandhI yazca pUrvI lAparAhNayAstatkAlabhavA devatA sandhyA tAmupAsIta / bahinImAt prAcyAmudIcyAM vAnyasyAM dizyaninditAyAmanalpamudakAzayametya prAtaH zuci* kamAGgAcamanakSeti iti kA., pu0, pAThaH / kamAnta iti so0 pu.| 2M For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 dhAzvalAyanoyabhUtaH pANipAdamukhAni prakSAlya zucI deze bhUmiSThapAdonapAzrita upaviSTaH zikhAM bavAcAmeta, prakRtisthamaphenAbaddadamudakamIkSitaM dakSiNena pANinAdAya kaniSThAGguSThI vizliSTau vitatya tistra itarAGgalIH saMhatAlAH kRtvA brAhmaNa tIrthena hRdayaprApi ciH pItvA pANiM prakSAlya spRSTAmbhaH sAGguSThamUlenAkuJcitASThamAsyaM diH pramRjya sakRcca saMhatamadhyamAGgalIbhiH pANiM prakSAlya savyaM pANiM pAdau zirazvAbhyukSya spRSTAmbhaH saMhatamadhyamAGgalitrayAgreNAsyamupaspRzya sAGguSThayA pradezinyA ghrANabiladayamanAmikayA cakSaHzrotre kaniSThikayA ca nAbhiM talena hRdayaM sarvAbhiraGgulIbhiH zirastadaraMsau copspRshedityetdaacmnN| evaM virAcamyAtmAnamabhyukSya tatA dantAJchodhayitvA punabirAcamya darbhapavitrapANiH prathamamamantrakaM paJcadazamAtrikaM prANAyAmavayaM kRtvA samantrakaM salat kuryAdAyataprANaH sapraNavAM saptavyAhRtikA sAvitrI sazirasAM virAbartayedityeSa samantraH prANAyAmaH // 2 // atha karma saGkalpya zucau pAtre savye pANI vApa zrAdhAya sthire tUdakAzaye yAvati karma kurvIta tAvata udakasya vibhAgaM kalpayitvA tIrthAni tatrAbAhya tA apaH sadarbhapANinAdAyottAnazirasi mArja For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hya prishiche| yedoM pUrva paccha Apo hiSTheti tissRbhirathAcamanaM, udakamAdAya sUyazceti pibet / sUryazca mA manyuzca manyupatayazca manyuktebhyaH pApebhyo rakSantAM yadrAtyA pApamakArSa manasA vAcA hastAbhyAM payAmadareNa zizyA rAtristadavalumpatu yatkiJciduritaM mayIdamahaM mAmamtayAno sUrya jyotiSi juhomi svAhetyetatsamantramAcamanamatha punarAcamya mArjayetyaNavavyAhRtisAvitrIbhikaza Apo hiSTheti vaktena gAyatrIzirasA cAmbhasAtmAnaM pariSiJcedetanmArjanaM // 3 // atha gokarNavatkRtena pANinodakamAdAya nAsikAgre dhArayan kRSNadhArapuruSAkRtiM pApmAnamAtmAnamantApya sthitaM vicintya saMyataprANA'ghamarSaNasUktaM drupadAmacaM cAvartya dakSiNena nAzAbilena zanaiH prANaM recayan sarvatastena saMhRtya kRSNa recanavama'nA pANistha udake patitaM dhyAtvA taddakamanavekSamANe vAmato bhuvi tIvrAghAtena kSilA taM pApmAnaM vajahataM sahasradhA dalitaM bhAvayedeSa pAmavyapAhaH / enameke na kurvanti mArjanenaiva tasya vyapAhitatvAditi / drupadAdiva mumucAna svinnaH sAtA malAdiva pUtaM pavitreNevAjyamApaH zundhantu mainsH| itIyaM drapadA kaka pApazodhanI // 4 // 212 For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 26 www.kobatirth.org yAzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [1.5] athAcamya darbhapANiH pUrNamudakAJjalimuddhRtyAdityAbhimukhaH sthitvA praNavavyAhRtipUrvayA sAvityA cirnivedayannutkSipedye punaH pAdmavyapeohaM necchanti ta AcamyaivArghyamutkSipeyuretadevArghyanivedanamasAvAdityo brahmeti pradakSiNaM pariyan pariSicyApa upaspRzya zucau deze darbhAmbhase kSite dabhInAstIrya vyAhatibhirupavizya prANAyAmacayaM kRtvAtmAnaM vyAhRtibhirabhyukSya sAvityA daivatamanusmRtyASIdikaM vA tAmetAM caturakSarazeo vibhaktAM zrantaryejitaiH SabhistadaGgamantrayathAGgamAtmani vinyasyAtmAnaM tadrUpaM bhAvayedyathA tatsaviturhRdayAya nama iti hRdaye, vareNiyaM zirase svAheti zirasi, bhargo deva zikhAyai vaSaDiti zikhAyAM syadhImahi kavacAya hamiti urasi, dhiyo yo no netratrayAya vauSaT necalalATadezeSu vinyasvAtha pracodayAdastrAya phaDiti karatalayeArastraM prAcyAdiSu dazasu dikSu vinyase deSo'GganyAsaH / enameke necchanti, sa hi vidhiravaidika ityarthamanusandadhAnaH / mantradevatAM dhyAtvAgaccha varade devItyAvAhya tiSThennaSTeSu nakSatreSThAmaNDaladarzanAnmantrArthamanusandadhAnaH, sandhAnaM necchantyeke / praNavavyAhRtipUrvikAM sAvicIM japet, japaM cAkSastra treNAnAmikAyA madhyAdArabhya For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -grahya prishire| 26 pradakSiNaM dazabhiraGgalIparvabhivI gaNayedAgaccha varade devi japyeme sannidhA bhava / gAyantaM bAyase yasmAhAyacI tvaM tataH smRtetyaavaahnmntrH| saviturdevasya varaNIyaM tejA dhyAyema hi yo'smAkaM karmaNi prerayatIti mantrArthaH // 5 // atha devatAdhyAnaM / yA santhyoktA saiva mantra devatA khalUpAsyate, tAM sarvadaikarUpAM dhyAyedanusanthyamanyAnyarUpAM vA, yadaikarUpAmRgyajuHsAmatripadA tiryagUlAdharadikSu SaTakukiM paJcazirasamagnimukhI viSNuhRdayAM brahmaziraskAM rudrazikhAM daNDakamaNDalvakSasUbAbhayAGkacaturbhujAM zubhravaNIM zubhrAmbarAnulepanasagAbharaNAM zaratcandrasahasraprabhAM sarvadevamayImimAM devIM gAyatrImekAmeva tisRSu sandhyAsu dhyAyedatha yadi bhi. narUpAM tAM prAtabIlAM bAlAdityamaNDalamadhyasthAM raktavarNAM raktAmbarAnulepanatragAbharaNAM caturvaktrAM daNDakamaNDalvakSasUtrAbhayAGkacaturbhujAM haMsAsanArUDhAM brahmadaivatyAmugvedamudAharantIM bhUlIkAdhiSThAtrI gAyatrI nAma devatAM dhyAyedatha madhyandine tAM yuvatI yuvAdityamaNDalamadhyasthAM zvetavarNAM zvetAmbarAnulepanasagAbharaNAM paJcavaktrAM prativaktraM trinetrAM candrazekharAM trizUlakhaGgakhaTvAGgaDamarukAkacaturbhujAM vRSabhAsanArUDhAM rudra For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAzvalAyanIya daivatyAM yajurvedamudAharantoM bhuvalAkAdhiSThAtroM sAvicIM nAma devatAM dhyAyedatha sAyaM tAM dRdvA dRddhavAdityamaNDalamadhyasthAM zyAmavarNAM zyAmAmbarAnulepanavagAbharaNAmekavatAM zaGkhacakragadApadmAGkacaturbhujAM garuDAsanArUDhAM viSNudaivatyAM sAmavedamudAharantoM svalIkAdhiSThAcoM sarasvatI nAma devatAM dhyAyeDyAnaM necchanye. ke| tata AvAhya japitvA jAtavedase sunuvAma seAma, tacchayorAhaNImahe namo brahmaNe namo astvanaya ityetAbhirUpasthAya pradakSiNaM dizaH sAdhipAM natvAtha sandhyAyai gAyatya sAvityai sarasvatyai sarvAbhyo devatAbhyazca namaskRtya tata uttame zikhare devi bhUmyAM prvtmiini| brAhmaNairabhyanujJAtA gaccha devi yathAsukhamiti sandhyAM visRjya bhadraM nA api vAtaya mana ityuktA zAntiJca viruccArya namo brahmaNa iti pradakSiNa parikramannAsatyalokAdApAtAlAdAlAkAlAkaparvatAye santi brAhmaNA devAstebhyo nityaM namo nama iti namasvatya bhUmimupasaMgRhya gurUn dRvAMzcApasaGgrahIyAdevaM / sAyaM vizeSAstu sUryazceti mantre sUryasthAne'gnipadamAvapedrAvyAhA rAcirahaH satye jyotiSItyante brUyAjjapacAddhAstamite maNDale aanksstrdrshnaadaasiineneti||6|| atha madhyandine zrApaH punanviti mantrAcamanamApaH For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 8] pariziSTe / punantu pRthivIM pRthivI pUtA punAtu mAM / punantu brahmaNaspatirbrahma pUtA punAtu mAM / yaducchiSTamabhojyaM ca yA duzcaritaM mama / sarvaM punantu mAmApeo'satAzca pratigrahaM svAhetyathAkRSNIyayA haMsavatyA vA ciH sakRdArghyamutkSiyordhvabAhurunmukha udutyaM jAtavedasaM citraM devAnAmiti vaktAbhyAmAbhyAM vA mantrAbhyAM taccakSurityekayA vAdityamupasthAya japaM prAGmukha AsInA yatheSTakAlaM kuryAdityeSa sandhyA vidhivyAkhyAtaH // 7 // 201 athAsya mantrANAmTaSidaivatacchandAMsi praNavasya brahmA paramAtmA devI gAyacI, vyAhRtInAM saptAnAM vizvAmicajamadagnibharadvAja gautamAcivaziSTakazyapAH prajApativI sarvasAmagnivAyvAdityadRhaspativaruNendravizvedevAgA yatryuSNiganuSTubbRhatI paticiSTu jagatyastisRNAmAdyAnAM samastAnAM vA devatA prajApatirdRhatI sAvityA vizvAmicaH savitA gAyacIzirasaH prajApatirbrahmAnivAyvAdityA na yajuSi cchandaH / Apeo hi sindhuddIpa ambarISeo vApaM gAyacaM dyanuSTubantaM pazcamI varddhamAnA saptamI pratiSThA antye he sUryazca brahmA sUryamanyu manyupatayaH prakRtirApaH punantu viSNurApohiSThA agnizca rudro'gnimanyu manyupatayaH prakRtiH RtaM ca madhucchandasA'ghamarSaNo bhAvavRttamAnuSTubhaM jAtavedase kazyapeo jAta For Private and Personal Use Only , Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 cAvalAya noya vedA agnistriSTupa tacchayAH zaMyurvizvedevAH zakkarI, namo brahmaNe prajApatirvizvedevA jagatI, AkRSNena hiraNyastUpaH savitA biSTup haMsaH zuciSaddAmadevaH sUyA jagatyudatyaM praskaNvaH sUyA gAyatramantyAzcatasro'nuSTubhazcitraM devAnAmiti kutsaH sUryastriSTup taccakSurvasiSThaH sUryaH purauSNika daivatasmaraNameva vA kuryAdevamanyaca vyAkhyAtaM // 8 // atha snAnavidhistatmAtarmadhyAhU ca gRhasthaH kuryAdekataraca vA prAtareva brahmacArI yatisviSu savaneSu diH civA vAnaprasthastat prAtaH sahagAmayena kuyInmadA madhyandine sAyaM zuddhAbhirabhina prAtaH snAnAt prAka sandhyAmupAsIta prAtarutsRSTaM gAmayamantarikSasthaM sahya bhUmiSThaM voparyadhazca saMtyaktaM tIrthametya dhautapAdapANimukha Acamya sandhyoktavadAtmAbhyUkSaNAdi ca kRtvA dirAcamya darbhapANiH saMyataprANaH karma saGkalpya gAmayaM vIkSitamAdAya savye paannai| kRtvA vyAhRtibhistredhA vibhajya dakSiNaM bhAgaM praNavena dikSu vikSipyottarottaraM tIrthe kSivA madhyamaM mAnastoka ityUcAbhimantya gandhaddArAmityanayA mUrkhAdisarvAGgamAlipya prAJjalirvaruNaM hiraNyazRGgamiti dvAbhyAmavateheDa iti dvAbhyAM prasamrAje zahadacaMti sUktena prArthya hiraNyaGga For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 N Acharya Shri Kailassagarsuri Gyanmandir [3. <] pariziSTe / varuNaM prapadye tIrthaM me dehi yAcitaH / yanmayA bhuktamasAdhUnAM pApebhyazca pratigrahaH / yanme manasA vAcA karmaNA vA duSkRtaM kRtaM / tanna indro varuNo bRhaspatiH savitA ca punantu punaH punarityatha yAH pravatA nivata uddata ityetayA tIrthamabhimRzyAvagAhya khAtA dirAcamya mAjayedaMvayAyantyadhvabhirityaSTAbhirApohiSTheti ca navabhiratha tIrthamaGguSThenemaM me gaGga ityRcA ciHpradakSiNamAlAjya prakAzapRSThamA aghamarSaNasUktaM cirAvartya nimajyonmajyAdityamAleAkya dvAdazakRtva Aplutya pANibhyAM zaGkhamudrayA yonimudrayA vAdakamAdAya mUrdhni mukhe vAhorurasi cAtmAnaGgAyaSyAbhiSicya tvanno agne varu sya vidyAniti dvAbhyAntaratsamandIdhAvatIti ca tena punaH snAyAnmUrdhni cAbhiSizcettadviSNoH paramampadama rakSANo aMhaseA yatkiJcedaM varuNadevye jane ityetA japet, srotAbhimukhaH saritsu snAyAdanyatrAdityAbhimukho'tha sAkSatAbhiradbhiH prAcmukha upavItI devatIrthena vyAhRtibhirvyasta samastAbhirbrahmAdIndevAn sakRtsakRttarpayitvAtheodamakhaH nivItI sayavAbhiradbhiH prAjApatyena tIrthana kRSNadvaipAyanAdIn RSIMstAbhivyAhRtibhirdidvistarpayitvAtha dakSiNAbhimukhaH prAcInAvItI pitRtIrthena satilabhAriddhivyAhRtibhireva seAmaH pitRmAn For Private and Personal Use Only 203 Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 yAzvalAyanIya 1.10] yamo aGgirasvAnamisvattAH kavyavAhana ityAdoM stroM strI tarpayedetatsnAnAGgatarpaNamatha tIrametya dakSiNAbhimukhaH 'prAcInAvItI ye ke cAsmatkule jAtA aputrA goviNo mRtAH te gRhUntu mayA dattaM vastra-- niSpIDanAdakamiti vastraM niSpIya yajJopavItyapa upaspRzya paridhAnIyamabhyukSya paridhAya ditIyaJcottarIyaM paryukSitaM prAtya hirAcAmedathoktasandhyAmupAsItedaM prAtasnAnavidhAnaM // 6 // atha madhyandine tIrthametya dhautapANipAdamukhA hirAcamyAyataprANaH snAnaM saGkalpya darbhapavitrapANiH zucau deze khanitreNa bhUmiGgAyatyastreNa khAtvoparimRdacaturaGgulamuddAsyAdhastAnma daM tathA khAtvA gAyatryAdAya gartamuddAsitayA mRdA paripUrya mRdamupAttAM zucau deze tIre nidhAya gAyacyA prekSya tacchirasA tredhA vibhajyaikena mUna AnAbherapareNa cAdhastAdaGgamanulipyApasvAlutya kSAlayitvAdityanirIkSya taM dhyAyana mAyAdetanmalasnAnamAhuratha tIre hirAcampa tRtIyamastreNAdAya savye pANI kRtvA vyAhRtibhistredhA vibhajya dakSiNabhAgamastreNa dikSu dazasu vinikSipyottarantIrthaM kSivA tRtIyagAyavyAbhimantritamAdityAya darzayitvA tena mUrdhna ApAdAt gAyattyA praNavena vA sAGgama For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 12] -sadya prishithe| 205 nalipya sumitrAna Apa oSadhayaH sanviti sakdadbhirAtmAnamabhiSicya durmivyAstasmai santu yo'smA. nheSTi yacca vayanviSma iti mRccheSamadbhiH kSAlayedatha varuNaprArthanA tarpaNAntenoktena vidhinA snAyAnnAsmina prAka brahmayajJatarpaNAvastraM niSyoDayedapucAdayo hyante tA ityeSa svAnavidhistadetadasambhave'bhireva kuyAdbhaumadinAdiSu ca, na ca gRhe mRdA strAyAnna ca zotodakena zItoSNodakena gRhe snAyAnmantravidhi varjayedahivI zucau deze sarva pazcAtkuyaryAditi // 10 // athAzaktasya mantrasnAnaM zucau deze zucirAcAntaH prANAnAyamya darbhapANiH savye pANAvapaH kRtvA tisRbhirApo hiSThIyAbhiH pachaH praNavapUrva dabhIdakai. maarjyet| pAdayA mUrdhni hRdaye mUrdhni hRdaye pAdayAhRdaye pAdayo mUrdhni cAthArdharco mUrdhni hRdaye pAdayAhradaye pAdayo mUrdhni cAtha RkazA hRdaye pAdayA muMni cAtha tana mUrdhAMti mArjayitvA gAyalyA dazadhAbhimantritA ApaH praNavena pItvA dirAcAmedetanmantrasnAnaM // 11 // atha vaizvadevo dinasya prArammAnAca pAkayajJatantramagnimaupAsanaM pacanaM vA parisamUhya paryukSyAyatanamalaMkRtya siddha haviSyamadhizrityAdbhiH prAkSyodaguhA 2N 2 For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 AzvalAyanIya [1.13] syAH pratyak darbheSu nidhAya sarpiSAbhyajya savyaM pAgitalaM hRdaye nyasya sahadavadAnena pANinA juhuyAt somAya vanaspataya ityaikAhutiM divAcAribhyo vizvebhyo devebhya iti sarvabhUtAnAM vizeSaNaM prajApateruktiriSyate pradhAnabalerudak puruSavalistadidamannAbhAve taNDulAdibhiH kuryAdeke cAnte ca parisamucya paryukSedekenAca tantramiti paryuhanAkSaNe api na kurvanti kevalaM hutvopatiSThante vizvedevAH sarve devA - stavatyamitodaM vaizvadevaM // 12 // atha svastivAcanamTaddhipUrtaSu svastyayanaM vAcayedityAcAryaH RhirvivAhAntA apatyasaMskArAH pratiDodyApane pUrtta tatkarmaNa AdyantayeAH kuryAcchuciH svalaGkRto vAcayota tathAbhUte sadmani maGgalasambhArabhRtiyugmAn brAhmaNAn prazastAnAcAra lakSaNasampannAnayIdibhirabhyarcya dakSiNayA tASayedatha prAGmukhAH prazastA darbhapANayastiSTheyustadakSiNatA vAcayitAdamukhaH saMskAya vAcayitu dakSiNapArzvamAtiSTheyuratha vAcayitA darbhapANirapAM pUrNamudakumbhaM svarcitaM sapallavamukhaM STatvA tiSThan samAhitA manaH samAdhIyatAmiti brAhmaNAn brUyAtsamAhitamanasasma iti te brUyuH prasIdantu bhavanta iti vAcayitA prasannAsma itI For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.10] pariziSTe / tare'tha te sarve saMhRtya zAntiH puSTiH tuSTi rhaddira vighnamAyuSyamArogyaM zivaM karma karmasammRddhirdharmasamTaddhiH pucasammRddhi rvedasammRtiH zAstrasammRddhirdhanadhAnya samRddhi - riSTasammRddhirityetAni paJcadazatantrAnyuktAni tannAmnA karmadevatAM prIyatAmiti brUyuratha vAcayitA pUrvavattaliGgamantrAn paThitvA cistrirmandamadhyeoccasvarairoM pugayAhaM bhavanto bruvantu svasti bhavanto bruvantu RhiM bhavanto bruvanviti brUyAttepi tathA pratyekaM pratibra yuromityRdhyatAmityRDA pratibrUyuratha prAmakhamAsona sAmAtyaGkatIraM brAhmaNaH sapallavadarbhapANayaH pratyaGmukhAstiSTheyuH zAnti pavicaliGgAbhiH RgbhirabhiSiMceyuH puranthyonIrAjanAdi kuryyaH // 13 // atha hASyandharme kizciduhitAsamA'kRtrimA bhUmisthaNDilamucyate tadiSumAcAvaraM sarvato gomayena pradakSiNamupalipya yajJiyazakalaM mUlene likhya zakalaM prAgagrannidhAya sthaNDilamabhyukSya zakalamAneyyAM nirasyApa upaspRzet eSa zrAyatanasaMskArastatrAgniM vyAhatibhirabhyAtmAnaM pratiSThApyAnvAdadhAti karma saGkalpapuraHsaraM dravyadevatAgrahaNAya iyeostisRNAM vA samidhamabhyAdhAnamanvAdhAnamathedhmAbarhiSI sannahya darbhaiH prAdezamAcaistrisandhI cito rajjU kuryAtpANibhyAM savyotta For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 278 yAzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [1.15] rAbhyAM pUrvaM vartayettatA dakSiNottarAbhyAmante pradakSiNATataM rajjuM kuryAdetadrajjukaraNaM, prathamAM rajjumudagagrAmAstIrya prAdezamAcaM darbhamuSTiM chitvA prAgagrAtasyAnnidhAya tayA barhirddhirAveSTayitvA tanmalazca dirAveSTya tAM prathamaveSTanasyAdhastAdunnaye devaM dvitIyaye sakRdAveSTya sannahyedarantyAyAma idhmaH paJcadazadArukastadupari nidadhyAdetadidhmA barhiSeoH sannahanamatha se - dakena pANinA prAgudIcyA Arabhya pradakSiNamagnintriH parisamuhya prAdezamAtrairdabhaiH pradakSiNaM prAcyAdiSu pratidizamudaksaMsthaM paristRNIyAddakSiNottarayeAH sandhiSu mUlAgrairAcchAdayet rAdhiSThAnvA dabhastayeAstRNIyAduttarataH pAcAsAdanAya dakSiNatA brahmAsanAya kAMzcidabhInAstoyAgniM paryukSedeSo'gnisaMskArerA'tha teSu darbheSu pAcANi nyagvilAni iMdaM prAgagramudagapavargaM prayunakti prokSaNapAtrasruvo camasAjyapAce idhmA barhiSotyAjya hA meSu tathA carusthAlIprokSaNapAce davakhuvA camasAjyapAtre idhmAbarhiSI ceti darvihAmeSu prokSaNapAtramuddhRtya pavicamantadhIyApa asicya tUSNoM tAH pavicAbhyAntrirutpUya pAcANyuttAnAni kRtvema vistrasya pAtrANi tAbhiradbhiryugapat ciH prokSedetatpAcAsAdanaM // 14 // For Private and Personal Use Only - Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 16] -ehya prishithe| atha camasaM pratyaganernidhAya te pavitre'ntadhAyAddhiH pUrayitvA gandhAdiM prakSipya dakSiNottarAbhyAM pANibhyAM nAsikAntamuddhRtyottaratA'nedarbheSu nidhAya darbha: pracchAdayedetatpraNItApraNayanamatha te eva pavitre prAgane AjyapAce'ntIyAjyamAsicya vahiH paristaraNAdaGgArAnudagapohya teSThAjyamadhizrityolmukenAvavAlya darbhAgre prachidya prAdhyAjye prAsya calatA tenaivAlmukenAjyantriH parihRtyolmukannirasyApa upaspRzyAjyakarSanivodaguhAsyogArAnatisRjyAjyamutyU ya pavitra prokSyAnau prAsyApa upaspRzedeSa AjyasaMskAro'tha bahirAtmanAgre prAgagramAstIrya tavAjyamAsAdya sahadabhai darUkhavAvAdAyAnau pratApya davauM nidhAya khuvaM savyena dhArayandakSiNena pANinA dArvilaM prAgArabhya prAdakSiNyaM prAgapavargantriH parimRjya taireva bilapRSTamabhyAmantriH saMmRjyAtha pRSThAdArabhya yAvaduparibilandaNDaM darbhamUlaistriH saMmRjya khuvaM prAkSya pratApyodagAjyArhiSyAsAdyodakaspRSTaistaireva dabhairevaM davIM ca saMskRtya khuvAdudanidhAya dIH prokSyAnau praharedeSasuk suvasaMmArgaH // 15 // atha brahmAsticet kriyeta, sa prAk praNItApraNayanAtsamastapANyaGgaSTho bhUtvAgreNAgniM parItya dakSiNata For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIya 280 [1.10] prAstIrNeSu darbheSu nirastaH parAvasuriti tRNama. guSThApakaniSThAbhyAM nairRtyAnnirasyApa upaspRzyedamahamavAvaseoH sadane sIdAmItyudaGmakha upavizya vRhaspa. ti brahmA brahmasadanaM AziSyate vRhaspate yajJopAyeti manvaM brahmA japedapAM praNayane brahmannapaH praNeSyAmItyatispRSTaH OM bhUrbhavaH svahaspati prasUta iti japitvoM praNayetyatisRjetsarvadA ca yajJamanA bhavedeke necchanti nirasanamupavezanaM japaH prAyazcittahomaH saMsthAjapenApasthAnaJceti paJcakarmANi brahmaNaH // 16 // __ atha pArvaNasthAlIpAkastasya paurNamAsyAmArammo'nimagnISomA paurNamAsyAndevate agnirindrAnI cAmAvAsyAyAM devate apaH praNIya zUrpe vrIhonnirUpya prokSya prAgagrIvamuttaralAmakRSNAjinamAstIyaM tatrolUkhalaM nidhAya tAnavahatya taNDulAMstriH phalokatAM striH prakSAlya zrapayedyadi sahazrapayeJcaruM vihRtyedamamaSmA idamamuSmA ityabhimazetsviSTakRtaM dvirupariSTAdabhidhArayet paJcAvatI dAvatI purastAdavadyedimirajja visaMsyAgnau prAsyAyAzcAgnesyato devA idaM viSNurityantAbhirvyAhRtibhizca juhuyAdetAH savIH prAyazcittAhutayaH etA brahmaNA kartavyAH parItya pratyagudIcyAmavasthAya juhuyAdatha barhighi pUrNapAtraM ninIya tAbhi For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1.10] - pariziSTe / rajirApeo asmAnmAtaraH zundhayantvidamApaH pravahatetyetAbhyAM sumitrA na Apa oSadhayaH santvityetena cAtmAnaM zirasi mArjayetsaMskAryamapi saMskArakarmasvathAmimAzca ma iti saMsthAjapenApatiSThate tatA brahmA cAtha katIgneH parisamUhanaparyukSaNe kuryAdetattantramanyeSAmasthAlIpAkavat sukRtakarmamantrAn juhuyAt // 17 // atha nityamopAsanantasya sAyamArambho'nastamita Aditye sAyamagneH prAduSkaraNamanudite prAtaH pradAghAntaH sAyaM homakAlaH saGgavAntaH prAtanIca tantramiSyate'gniM parisamUhya paristIrya paryukSya haiAmyamapakkamulmukenAvajcAlya tenaiva ciH parihRtyolmukannirasyet pakkamudagaGgA reSadhizritya prokSyAda guddAsya tAnaGgArAnatisRjedeSa hAmyasaMskAraH, payodadhisarpiryavAgUrodana - staNDulAH seAmatailamApo vrIhayA yavAstilA iti hai|myaani, taNDulA nIvArazyAmAkayAvalAnA brIhizAliyavagodhUmapriyaGgavaH svarUpeNAtihomyAH stilAsvarUpeNaiva zatazcatuHSaSTivIhutiH brohiyavAnAntadardhanti lAnAntadardhaM sarpistailaM ca tilaJca tilAtasIkusumbhAnAM yena prathamAmetAM juhuyAttenaiva dvitIyAM juhuyAdyenaiva sAyaM juhuyAttenaiva prAtaH sAyaM prAtahImA sAyaM vA samasyennatu prAtaH sAyaM ho mau // 18 // 20 For Private and Personal Use Only 189 Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 282 www.kobatirth.org cyAmvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [1.20] atha punarAdhAnamanugate'gniM ziSTAgArAdAnIyeAktavadupasamAdhAya parisamuhya paristIrya paryukSyAjyamutpUyAyAzcAdma ityekAmAjyAhutiM hutvA yathApUrva paricaredevamAddAdazarAcAdata Urdhva vivAhagRhapravezahomAbhyAmekatantrAbhyAmAdadhyAt tatra vivAhAjyAhutayo lAjAhutayA gRhapravezAjyAhutayA hRdayAjjanazca bhavati karnaiva lAjAnAvapatyetatpunarAdhAnannityahomamatItya manasvatyA caturgRhItaM juhuyAdAddAdazarAcAdUrdhvaM punarAdhAnameva kuryIt // 18 // athAnekabhAryasya yadi pUrvagRhyAgnAvevAnantarA vivAhaH syAttenaiva sA tasya saha prathamayA dharmanibhAginI bhavati, yadi tu laiAkike pariNaye taM pRthaktvena pari pUrva kI kuryAttau pRthagupasamAdhAya pUrvasmin pUrva - yA patnyAnvArabdho'gnimIle purohitamiti vaktena pratyRcaM hutvopasthAyAyante yoni Rtviya iti taM samidhamArerApya pratyavarAheti dvitIye varo hyAjyabhAgAntaM kRtvobhAbhyAmanvArabdho'gnimIle juhuyAdagninAgniH samidhyate tvaM hyagne agninA pAhi nA agna ekayeti tisRbhirastodamadhimanthanamiti ca tisRbhirathainaM paricarenmRtAmanena saMskRtyAnyayA punarAdadhyAdatha vAniM vibhajya tadbhAgena saMsku - For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -rahma prishike| 283 yAdahInAmapyevamevAgniyojanakuryAhomithunaM dakSiNA // 20 // atha kanyAvaraNaM kanyAM pariNeSyamANo ho catvAro'STau varapiturAptAna prazastAkArakarmaNA vRkSarA karajavaH santu panthA iti prahiNuyAttatAvatIbhiH purandhIbhiH sahitAmaGgalagItatuyAbhyAkanyArahametya zubhe pIThAsane prAGmukhAsInAyA dAjJAtivAndhavopetAyAH kanyAyAH pANaiA phalaM pradAya kanyAvaraNakAle vRNorannAsonAH pratyaGmakhA vasiSThagotrodbhavAyAmuSya prapocAyAmuSya pAtrAyAmuSya putrAya zrutazIlanAne varAya vatsagotrodbhavAmamuSya prapautrImamuSya pautrImamuSya putrI suzIlAnAmnoM imAGkanyAmbhAyItvAya vRNImaha iti brUyuratha dAtA bhAryAjJAtibandhusametA yathoktamanUdya vRNIdhvamiti- brUyAdevaM triH prayujya dAtA pradAsyAmIti cAccaikhiyAdatha brAhmaNA uktasvastyayanAH zivA ApaH santu saumanasya matvakSataM cAriSTaM cAstu dIrghamAyuH zreyaH zAntiH puSTistuSTizvAstvityuttaitaddaH satyamastviti anudya samAnIva A. kRtiH prasugmantAdhiyaH sAnasya sakSaNItyetAH paTheyuH purandhyaH kanyAyai kalyANAn kuladharmAcArAn kuryuH // 21 // 2 02 For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 cApalAyanIya [1. 22] .. athopayamanaM lakSaNyA varo lakSaNavatoM kanyAM yavIyasImasapiNDAmasagotrajAmaviruDasambandhAmupayacche. pittaH satapuruSaM sApiNDammAvRtaH paJcapuruSa bhRguvatsAGgirasazca pravare ca ekarSiyoge sagovA ekarSiyoga itare dampatyArmithaH pitRmAtRsAmyaviruddhaH sambandho yathA bhAyaryAsvasurdahitA pitRvyapatnAH svasA ceti kecinmATagocatAM ca varjayitvA tadapatyamasagAcaM syAditi sunAteA'laGkatA varaH svastiM vAcayi. tvA sahitaH svarcita brAhmaNaiH purandhIbhi jJAtibAndhavaiH padAtibhirmaGgalagItatUryaghoSAbhyAM sambandhinA sahametya catuSpade seottarachade haritadIstIrNaM bhadrapIThe prAmakha upavezya tasya purastAt pratyamakhoM bhadrapIThAsInAM sukhAtAmalaMkRtAmahatavAsasaM sagviNIM kanyAM paraskRtya dAtA sAmAtya upavizedaraM vi. dhivadabhyayedatha dakSiNataH purodhA Dadamakha upavizya madhye prAgagrodagagrAndabhAnAstIrya taijasamapAM pUrNa kalazanidhAya vrIhiyavAnApya gandhAdibhiralaRtya dUvIpallavai mukhamavastIyApaliGgAbhi Rgbhirabhimanvya tAbhirabhiH prayojayedatha dAtA puNyAhAdIni vAcayitvA zivA ApaH santu saumanasyamasvakSataJcAriSTaccAstu dIrghamAyurastu zAMntiH puSTi For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 285 [1. 23] -yA prishithe| stuSTizcAstu tithikaraNamuhUrtanakSacasampadastvityaktA bhAyAdisametaH kanyAM pratigRhya vatsagAtrotpannAmamuSya prapautrImamuSya pAtrImamuSya putrI suzIlAnAmnImimAM kanyA vasiSTagotrodbhavAyAmuSya prapauvAyAmaSya pautrAyAmuSya putrAya zrutazIlanAmne'smai varAya sampadade kanyA * pratigRhNAtu bhavAniti bruvana varasya pANI hiraNyamupadhAya kalazodakadhArAmAsiJcet manasA prajApatiH prIyatAmiti brUyAdatha zirasi punyAhAzigho vAcaritvA dakSiNe'se kanyAmabhimRzya ka idakasmA adAtkAmaH kAmAyAdAtkAmo dAtA kAmaH pratigrahItA kAmaM samudramAviza kAmena tvA pratiralAmi kAmaitatte dRSTirasi chaustvAdadAtu pRthivI pratigRhNAtviti japitvA prajApatimanusmRtya dharmagrajAsidhyathaM kanyAM pratigRhAmIti bra yAdevaM viH prayujya purodhA dAvarau prati Rtasya hi zurudhaH santi pUrvIriti tikho japitvaitataH satyasamRddha mastviti brUyAt // 22 // athAnayornirIkSaNaM sva laGkRte vezmani maGgalagItataryanighASe pUrvIparAvarAnyAcchatA hastAntarAlA zala.taNDularA se kRtvA madhye khastikAntiraskariNoM dhArayeyuratha pUrvasminAzai pratya mukhI guDajIrakapANiM For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAzvalAyanIya 286 [1. 24] kanyAM sthApayeyuraparasmin prAGmukhaM tathAbhUtaM varaM to manaseSTadevatAM dhyAyantau tiSThantau brAhmaNAH sUrya saktaM paTheyuH purandhyo maGgalagItAni kuryuratha jyotirvidAdiSTe kAle praviSTe sadyastiraskariNImudagapasArya kanyAvarI parasparaguDajorakAnavakirataH parasparanirIkSeyAtAmabhrAno miti tAmIkSamANA japatyadhoracakSurapatighnevadhIti tathekSyamANAthAsyA vormadhyandabhIgreNa parimRjya darbhanirasyApaupaspRzedathAbrAhmaNA bAndhavAH purandhyasto aashiibhirbhinndyeyuH|| 23 // . athAnayorAdrAkSatAropaNantaijasena pAtreNa kSIramAnIya etamAsicyAnyenAdrAkSatataNDalAnatha tathAsthitayo vadhUvarayArvardhanakametatkArayeyuramRtaM kSIramAyurghatamariSTarakSatA apa eteSAmAropaNamiSyate varaH prakSAlitapANirvadhvAH prakSAlite'JjalA zrIraghRtaM pANinA dvirupastIrya vistaNDulAnaJjalinA vapati yathA pUyeta tato dirupariSTAdabhidhArayatyevaM varAjalAvanyastaNDulApUraNakuyAhAtA tayoraJjalyAhiraNyamavadadhyAtyatha varaH kanyAJjalI svAJjalindhArayedAtA kanyA dhArayatu dakSiNAH pAntu bahudheyaJcAstu puNyaM vardhatAM zAntiH puSTistuSTizcAstu tithikaraNamuhUrtanakSatrasamya For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1. 25] . -rahya prishiche| RCO dasvityuktvA kanyAmukSipya tadaJjalyakSatAnvaramadhIropayebaro'pi tanmani svAjalyakSatAnAropayedevantrivadhU pUrva varAjalA vadhUstaNDulapUraNaM kuryAttadaca. lAvanyotha samAropaNaM kArayedidAnI dAtA varAya gobhUmidAsIyAnazayanamannAdikamanudAnandadyA* datha purodhAH kAMsya paya AsiyADumbayAIyAzAkhayA sapalAzayA sahiraNyapavitrayA sadUvIpavicayAbhiSiJcedaliGgAbhi bhiratha vadhUvarI sva zekharapuSyaM kSIraghRtenAlAvya parasparatilakaGgurutaH kaNThe sajaJcAmuJcataH kautukasUtraJca kara badhnIyAtAmatha purodhAstayoruttarIyAntayAH paJcapUgaphalAni vivAhavratarakSiNaGgaNAdhipamanammatya gaNAnAntvA gaNapatiM havAmaha ityAtUna indrakSumantamiti ca vadhUvarayAruttarIyAntA ca nIlalohitaM bhavatIti banIyAdatha dAtA sabhAyA dRDDAH purandhyA jJAtibAndhavAzca kramAdAzobhirAdrIkSatAropaNaM kuryuH // 24 // athartumatyAH prAjApatyamRtI prathame anukUle'hani susnAtayAnnArabdhaH prAjApatyasya sthAlopAkasya hatvatA bhAjyAhuto juhuyAhiSNuyAnimiti tisrA ne jameSeti tisaH prajApatena tvadityekAthAtA mA zozuca dhamityabhimuzya yAH phalinIyA aphalA For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 cAzvalAyanIya iti japitvA vadhenadasya pahicAtayasveti Sagiragnistuve savastamamiti dvAbhyAmagnimupasthAya vayA nA divasyAtviti suuktenaaditymuptisstthet| atha garbhalabhanamRtAvanukUlAyAnnizi svalaGkRte sugandhavAsite vezmani tathAbhUte paryazayane sunAtAmalaGka tAM zulavasanAM sragviNImmAyAM svayantAbhUtaH pravezya dUrvA piSTvA azvagandhA vA sUkSmeNa vAsasA saGgrahyodIdhItaH pativatIti dvAbhyAM svAhAkArAntAbhyAmabhayAnIsAbilayAniSicya sambezya gandharvasya vizvAvaseArmukhamasItyupasthamamimazya viSNuyAniGkalpayatviti dAbhyAM vihRtya yogarbhamoSadhInAmahaGgarbhamadadhAmoSadhIdhiti japitvopagacchetyANete reto dadhAmyasAvityanuprANyAyathA bhUmiranigabhI yathA dyaurindreNa garbhiNI vAyuryathA dizAgarbha evante garbhadadhAmyasAviti hRdayamabhimazennaikaupagamane mantravidhimicchanti nahyanena kiJcit saMskiyata iti ta oSadhIbhiniSeka kRtvopagacchanti // 25 // atha jAtakarma puce jAte purAnyairAlambhAdamiridraH prajApati vizve devA brahmetyanAdezadevatA hutvA prAka sviSTakRtaH sarpimadhuprAzanAdi kuyA devanniSkamaNaM caturthe mAsyApUryamANapakSe svasti vAcayitvA sviSTakRtaH prAk sunAtAlaMkRtaM kumAramAdAya sahabhAyA. For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [2.1] www.kobatirth.org -pariziSTe / Acharya Shri Kailassagarsuri Gyanmandir dvitiyo'dhyAyaH / jJAtibAndhavaiH purandhrIbhizca maGgalatUryanirgheSeNa gRhAniSkRmya devatAyatanametya devatAmupahAreNAbhyaccIziSo vAcayitvAyatanaM pradakSiNIkRtya gRhameyAtsambandhineA vA gRhItvA nayedevamannaprAzanAdAvapIcchAyAmanAdiSTadevatA yaSTavyA yaSTavyAH // 26 // ityAzvalAyanagTahyapariziSTe prathamo'dhyAyaH // 18 atha grahayajJazcetyayajJazcetyamupayAcitamucyate taca bhavAH zAntipuSTidA devatAzcaityAH zAntizva khalu puSTiM ca sarve grahAH samupayAcante tatazcetyA Aditya induraGgArakaH saumyAgurubhArgavaH zanaizcarArAhuH keturiti navagrahAstaM hi svasvagatyA jagadabhigTahanti tAnudagayanAdiSu puNyakAleSu yajeta zAntaye sadya udbhUteSu mAGgalyAdiSvAbhyudayikaM kariSyamANo grahayajJaM kuyAdanAbhyudayikaM hi zAntikarma yadi tadAnukUlyakAmaH kAmaM prAgabhyudayAtsaptAhAntaritAtkuryAttaM da 2 P For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 280 www.kobatirth.org AzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [2.3] zaparAhutIH svayamekaH kuryAdUrdhvamApaJcazataccatvAra RtvijaH syurAzataM varamaSTau navama AcAryaH svayameva vA yadi svayamAcAryaH syAttadbhAgaM kalpavide dadyAttAnvidhivaddarayitvAIyedAcArya AdityAya juhuyAditarebhya itare pUrvottaratantramAcAryyaH kuryIttaditareto'nvArabheran // 1 // athAsya sambhArAhastamAcAvarazcaturasrakuNDaM sthaNDilaM vA saMskRtya tata IzAnyAM kuNDavadAyatAJcaturassrAzcaturasraiyaGgulAcchitAM vistRtAntribhUmikAM gra havediM kuryAttasyAcca zuklavrIhitaNDulaiH sakarNikamaSTadalaM ambujamullikhya karNikAyAndaleSu ca yathAsthAnaM grahapIThAni sthApayedudIcyAM dhAnyapIThe taijasaM mRNamayaM vA navamanuliptAlaGkRtaM zubhamabhiSekakumbhantridhAya prasuva ApomahimAnamityRcAdbhiH pUrayitvA paJcagavyAni paJcAmRtAni navaparvatadhAtUn navapavicamRdA navaratnAni prakSipya dUvapallavairmukhamAcchAdya vastrayugmena veSTayitvA samudrAdIni puNyatIrthAnyAvAhya kumbhamabhimRzyApliGgAvAruNIH pAvamAnIzca japet // 2 // athArcanAGgAni tAmraM sphATikaM raktacandanaM kuGkumaM suvarNantadeva rajataM lohaM sIsakaM kAMsyamiti navapratimA For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org p Acharya Shri Kailassagarsuri Gyanmandir [2. 4] pariziSTe / dravyANi, suvarNamekameva vA sarveSAM raktacandanaM malayajeA devadAruH kumA manaHzilA zaMkhapiSTantilapiSTaM ketakIrajaH kastUrIti navAnulepanAni, malayajaeka eva vA sarveSAM, raktapadmaM kumudaM raktakaravIraM pATalaM campakaM kundamindIvaraM kRSNadhustUra ntaccitravarNamiti navapuSpANi, raktakaravIramekameva vA, puSpavarNI akSatA ahatavastra yugmAni ca, kandara mayUrazikhA dazAGga sarjarasA vilvaphalaM zrIvAsaM kRSNA guru jaTAmAMsI madhukamiti navadhUpAH, guggulureka eva vA, sarpiSA dIpaH tilatailena vA, haviSyAnnaM pAyasaM palAnnaGguDAnaM kSIrodano dadhyodanaH kRsarAnnamApAna zcicAnnamiti navApahArAH, cidannamekameva vA, mANikyaM maiauktikaM pravAlA marakataM puSparAgeo vajjonIlA gomedikaM vaiduryaM iti navaratnAnyekameva vA mANikyaM, arkaH pAlAza: khadiro'pAmArgI'zvattheoDumbaraH zamI dUrvAH kuzA iti samidhaH, sarveSAM pAlAza eka eva vA // 3 // athArcanamAcAryaH prAGmukha upavizya samAhitaH puNyAhAdi vAcayitvA karma saGkalpya grahavedipadmapITheSu yathAsthAnamukhoM grahapratimAM sthApayitvA dakSiNavAmayeoradhidevatApratyadhidevate tadabhimukhau sthApayet tadabhAve puSpAkSatAdiSThAvAhayedagnirApaH pRthivI vi For Private and Personal Use Only . 281 Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 382 zrAvaNAyanIya Acharya Shri Kailassagarsuri Gyanmandir [2.5] SNurindra indrANI prajApatiH sarpa brahmA ca krameNa grahANAmadhidevatAH, Izvara umA skandaH puruSo brahmendro yamaH kAlazcitragupta iti pratyadhidevatAH, gaNapatiM durgA kSetrAdhipatiM vAyumAkAzamazvinA karmasAdguNyadevatA imA yathA pratyak nivezya prAcyAdiSvindrAdileokapAlAn kraturakSitAnAvAhayet puSpAjJjali - prayogeNAvAhanamantra namAntairAvAhya nAmabhiH krameNa dIpAntAnupacArAnarpayet // 4 // athAvAhana mantrAH praNavamuccArya bhagavannAditya gra hAdhipate kAzyapagoca kaliGgadezezvara javApuSpApamAdyute dvibhuja padmAbhayahasta sindUravaNImbaramAlyAnulepana jvalanmANikyakhacitasarvAGgAbharaNa bhAskara tejonidhe cileAkaprakAzaka cidevatAmayamate namaste saMnahAruNadhvajapatAkopazobhitena saptAzvarathavAhanena meruM pradakSiNIkurvan AgacchAmirudrAbhyAM saha padmakarNi - kAyAM tAmrapratimAM prAmakhoM vartulapIThe'dhitiSTha pUjArtha tvAmAvAhayAmi / bhagavan seAma dijAdhipate sudhAmayazarIrAceyagAca yAmunadezezvara gokSIradhavalAGgakAnte dvibhujagadAvaradAnAGkita zuklAmbaramAlyAnulepanasavIGgamukta mauktikAbharaNaramaNIya sarvaleAkApyAyaka devatAsvAdyamUrtte namaste sannaddhapotadhvajapatAkApazeobhitena For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.5] -rhyprishile| 263 dazazvetAzvarathavAhanena meruM pradakSiNokurvan AgacchAdbhirUmayA ca saha padmAgneyadalamadhye sphaTikapratimAM pratyaGmukhoM caturasapIThe'dhitiSTha pUjArtha tvaamaavaahyaami| bhagavan aGgArakAnavAkRte bhAradAjagocAvantidezezvara jvAlApuJjopamAGgadyute caturbhuja zaktizUlagadAkhaDgadhAri raktAMvaramAlyAnulepana pravAlAbharaNabhUSitasarvAGga durdharAlAkadIpte namaste sannaddharakta dhvajapatAkopazobhitena raktameSarathavAhanena meruM pradakSiNIkurvannAgaccha bhUmiskandAbhyAM saha padmadakSiNadalamadhye raktacandanapratimAM dakSiNAmukhI vikoNapIThe'dhitiSTha pUjArthaM tvaamaavaahyaami| bhagavan saumya saumyAkRte sarvajJAnamayAcigotra magadhadezezvara kuGkumavarNAMgAte caturbhuja khagakheTakagadAvaradAnAGkita pItAmbaramAlyAnulepana marakatAbharaNAlaGka tasarvAGgaviDamate namaste sannaipItadhvajapatAkApazobhitena catuHsiMharathavAhanena meruM pradakSiNokurvannAgaccha viSNupuruSAbhyAM saha panezAnadalamadhye suvarNa pratimAmudaGa mukhoM bANAkArapI The'dhitiSTha pUjArthaM tvaamaavaahyaami| bhagavan vRhasyate samastadevatAcAryAGgirasagAca sindhudezezvara taptasuvarNasadRzAGgadIpte caturbhaja kamaNDalvakSasUcavaradAnAkita pItAmbaramAlyAnulepana puSparAgamayAbharaNarama For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 264 bazvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [2. 5] NIyasamasta vidyAdhipate namaste sannaddha pItadhvajapatAkopazobhitena pItAzvarathavAhanena meruM pradakSiNIkurvanAgacchendrabrahmAbhyAM saha padmottaradalamadhye suvarNapratimAM udaGmukhoM dIrghacaturastrapIThe'dhitiSTha pUjArthaM tvAmAvAhayAmi / bhagavan bhArgava samastadaityagurobhArgavagoca bhojakaTadezezvara rajateAjvalAGgakAnte caturbhujadaNDakamaNDalvakSastraca varadAnAGkita zuktamAlyAmbarAnulepana bajrAbharaNabhUSitasarvAGga samastanItizAstranipuNamate namaste sannadda zukladhvajapatAkeopazobhitena zuklAzvarathavAcanasahitena meruM pradakSiNIkurvannAgacchendrANIndrAbhyAM saha padmapUrvadalamadhye rajatapratimAM prAmakha paJcakeANapIThe'dhitiSTha pUjArthaM tvAmAvAhayAmi / bhagavan zanaizcara bhAskaratanaya kAzyapagAca surASTradezezvara kajjalanibhAGgakAnte caturbhuja cApatUNIkRtabANAbhayAGkita nIlAmbaramAlyAnulepana nIlaratna bhUSaNAlaGkRtasarvAGga samastabhuvanabhISaNAmarSamUrte namaste sannaddhanoladhvajapatAkopazobhitena nIlagRghrarathavAhane - na meruM pradakSiNIkurvannAgaccha prajApatiyamAbhyAM saha pazcimadalamadhye kAlAyasapratimAM pratyaGmukhIM cApAkArapoThe'dhitiSTha pUjArthaM tvAmAvAhayAmi / bhagavan rAho raviseAmamardana siMhikAnandana paiThInasigAca barbarade - For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -eprishiche| 265 zezvarakAlameghasamadyute vyAghravadana caturbhuja khagacarmadhara zUlavarAGkita kRSNAmbaramAlyAnulepana gomedakAbharaNabhUSitasarvAGga zauryanidhe namastesannaddhakRSNadhvajapatAkApazobhitena kRSNasiMharathavAhanena mehaM pradakSiNIkurvannAgaccha sarpakAlAbhyAmpadmanairRtadalamadhye sIsakapratimAM dakSiNAmukhoM zUpIkArapIThe'dhitiSTha pUjArtha tvAmAvAhayAmi / bhagavan ketA kAmarUpa jaiminigotra madhyadezezvara dhUmravarNadhvajAkRte vibhuja gadAvaradAGkita cicAmbaramAlyAnulepana vaiduryamayAbharaNabhUSitasavIGga citrazakte namaste sannacitradhvajapatAkopazobhitena citrakapotavAhanena meruM pradakSiNIkuvannAgaccha brahmacicaguptAbhyAM saha padmavAyavyadalamadhye kAMsyapratimAM dakSiNAmukhIM dhvajAkArapIThe'dhitiSTha pUjArthaM tvAmAvAhayAmi // 5 // atha grahANAmadhidevatA pratyadhidevatAvAhanaM, piGgabhuzmazrukezaM piGgAkSatrinayanamaruNavaNIGgaM chAgasthaM sAkSasa saptAciSaM zaktidharaM varadahastadayamAdi tyAdhidevamanimAvAhayAmi, atha pratyadhidevatA trilocanApetaM paJcavalaM dRSArUDhaGkapAlazUlakhagakhaTvAGgadhAriNaM candramauli sadAzivamAdityapratyadhidevaM rudrmaavaahyaami| strIrupadhAriNIH zvetavarNAH makara For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 266. www.kobatirth.org cavalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [2.6] vAhanAH cidazapUjitAM sAmapra pAzakalazadhAriNoH muktAbharaNabhUSitAH sAmAdhidevatAH zrapaH zravAdayAmi, akSacakamaladarpaNakamaNDaludhAriNoM tyadhidevatAmumAmAvAhayAmi / zuklavarNIndivyAbharaNabhUSitAM caturbhujAM saumyavapuSaM caNDAMzusadRzAmbarAM ratnapAcasasyapAcaiauSadhipAcapadmopetakarAzcaturdiknA 1 gabhUSitAM pRSThagatAmaGgArakAdhidevatAM bhUmimAvAhayAmi, SaNmukhaM zikhaNDakavibhUSaNaM raktAMvaramayUravAhanaM kukkuTaghaNTApatAkAzaktyupetaM caturbhujamaGgArakapratyadhidevatAM skandamAvAhayAmi / kaumodakIpadmazaGkhacakreopetaM caturbhujaM saiAmyAdhidevatAM viSNumAvAhayAmi / saiAmyapratyadhidevatAM viSNuvat puruSamAvAhayAmi, caturdantagajArUDhaM vajjrAGka uzadharaM zacIpatiM nAnAbharaNabhUSitaM bRhaspatyadhidevatAmindramAvAhayAmi, padmAsanasthaM jaTilaM caturmukha' akSamAlA sruvapustakakamaNDaludhAri kRSNAjinavAsasaM pArzvasthita haMsa bRhaspatipratyadhidevaM brahmANamAvAhayAmi / santAnamajJjarIvaradAnadharadvibhujAM zukAdhidevatAmindrANImAvAhayAmi, caturdantagajArUDhaM vajjrAGkazadharaM zacIpatiM nAnAbharaNabhUSitaM bhArgavapratyadhidevatAM zakramAvAhayAmi / yajJopavItinaM haMsasthamekavaktraM akSamAlAsruvapustakakamaNDalusahitaM For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 7] pariziSTe / caturbhujaM zanaizvarAdhidevaM prajApatimAvAhayAmi / ISa - tpInaM daNDahastaM raktasadRzaM pAzadharaM kRSNavarNa mahiSArUDhaM sarvAbharaNabhUSitaM zanaizvara pratyadhidevataM ymmaavaahyaami| akSacadharAna kuNDalAkAra pucchayuktAnekabheogAn strIbhogAn bhISaNAkArAn rAcadhidevatAn sapInAvAhayAmi / karAlavadanaM nityabhISaNaM pAzadaNDadharaM sarpavRzcikarAmANaM rAhupratyadhidevaM kAlamAvAhayAmi / padmAsanasthaM jaTilaM caturmukhaM akSamAlAkhuvapustakakamaNDaludharaM kRSNAjinavAsasaM pArzvasthitahaMsaM ketvadhidevaM brahmANamAvAhayAmi / udIcyaveSagharaM saiAmyadarzanaM lekhanIpaceApetaM dvibhujaM ketupratyadhideva citraguptamAvAhayAmi // 6 // 28 atha sAhuNyadevatAvAhanaM vAyupradeze sarvaca sapraNavavyAhRtipUrvakaM, trinetraM gajAnanaM nAgayajJopavItinaM candradharaM dantAkSamAlAparazumodakApetaM caturbhUjaM vinAyakamAvAhayAmi / tata uttarataH zaktivANazUlakhaGgacakracandra bimbakheTa kapAla para zukaNTakeopetadazabhujAM siMhArUDhAM durgAkhyadaityAsurahAriNoM dugI - mAvAhayAmi / zyAmavarNa trilocana' UrdhvakezaM sudaMSTra bhRkuTokuTilAnanaM nUpurAlaGkRtAM triM sarpamekhalayA yutaM sarpIGgamatikuddhaM kSudraghaNTA baDagulphAvalambikarerATikA 2 Q For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 288 www.kobatirth.org bAvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [2. 7] mAlAdhAriNaM uragakaupInaM candramauliM dakSiNahastaiH zUlavetAlakhaDgadundubhidadhAnaM vAmahastaiH kapAlaghaNTAcarmacApaM dadhAnaM bhImandigvAsasamamitadyutiM kSetrapAlamAvAhayAmi / dhAvairiNapRSThagataM dhvajavaradAnadhAriNaM dhUmavarNaM vAyumAvAhayAmi / nIlotpalAbhaM nIlAmbaradhAriNaM candrAMkopetaM dvibhujaM kheTamAkAzamAvAhayAmi / pratyekamaiauSadhipustakopetadakSiNavAmahastAvanyonyasaMyukta dehAvekasya dakSiNapArzva paraspa vAmapArzva ratnabhANDa vara zuklAmbaradhArI nAroyugmopetA devau bhiSajAvazvinAvAvAhayAmi / atha kratusaMrakSakendrAdileAkapAlAvAhana, svarNavarNaM sahasrAkSaM airAvatavAhana' vajrapANiM zacIpriyamindraM AvAhayAmi / aruNavarNaM trinetraM sAkSatracaM saptArciSaM zaktidharaM varadahastaddayayugmaM agniM AvAiyAmi / raktavarNa daNDadharaM pAzahastaM mahiSavAhanaM svAhApriyaM yamamAvAhayAmi / nIlavarNa khaGgacarmadharaM UrdhvakezaM naravAhana kAlikApriyaM nirRtimAvAhayAmi / raktabhUSaNaM nAgapAzadharaM makaravAhanaM padminopriyaM suvarNavarNaM varuNamAvAhayAmiH / svarNavarNa nidhIzvaraM - * vyatra vAyudevatAvAhanaM bhavitumarhati kintu pustakatrayepi tat nAsti, cyataH patitamanumIyate / For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ 2. 8] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -gRhyapariziSTe / kuntapANimazvavAhanaM citriNIpriyaM kuberamAvAhayAmi / zuddhasphaTikavarNaM varadAbhayazUlAkSatradharaM TaSavAhanaM' gaurIpriyamIzAnamAvAhayAmi, itipUrvavatpUjayet // 7 // athAgnimupasamAdhAya annAdhAnAdyAMjyabhAgAntaM kRtvA saharzvikabhiH samiccarvAjyAni pratyekaM zataikAvarAbhiH sahasramparAbhirAhutibhirnimittazaktyapekSayA juhuyAtpradhAnadazAMzena pArzvadevatayostadardhanetareSAM svAhAntairnAmabhihAmastatta liGgamantrI sahadavadAnena caru homaH pANinA prabhUtAMstilAMzca vyAhRtibhirhutvA prAk sviSTakRteA grahANAM ghaNTAdizabdairupahArAnupagRhya sapuSpANi ratnAni nivedayedabhAve suvarNapuSpANi vA, tAn namaskRtya prasIdantu bhavanta iti prasAdya homaM samApayetsa yadi mantrairiSTastadaite mantrA bhavantyAkRSNena rajasA varttamAnaH, ApyAyasva sametute, agnirbhUDIdivaH kakut, uddudhyadhvaM samanasaH sakhAyo, bRhaspate atiyada ahIt, zukrante anyadyajatante anyat, zamagniragnibhiH karat, kayAnazcica Abhuvat, ketu kRkhannaketava iti grahANAM agniM dutaM kRNImahe'psu me sAmA abravItsyonA pRthivI bhavedaM viSNurvizvakrama indrazreSThAni draviNAni hondrA For Private and Personal Use Only PEE - Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 dhAzvalAyanIya [2.6] NImAsu nArISa prajApatena tvadetAnya prAyaGgAH pR. nirakramIdama yajJAnAM prathama purastAdityadhidevatAnAM, vyambakaM yajAmahe gaurImimAya salilAni takSatI kumArazcityitaraM vandamAnaM sahasrazIrSI puruSo brahmaNA te brahmayujA yunajmi indramiddevatAtaye yamAya somaM sunuta paraM mRtyo anuparehi panyAM sacivacitraM ci. tayantamasmai iti pratyadhidevatAnAM, AtUna indrakSumantaM jAtavedase sunavAmasomaM kSevasya patinA vayaM krANAzizumahInAmAdityatnasya retasozvinAvatirasmadetItyetatsAguNyadevatAnAM, indraM vo vizvatasparyagnimIle purAhitaM yamAya somaM sunutavaivimISuNaH parAparA dattamaM mumugdhinastavavAyattaspate tvaM naH somavizvataH kadrAya pracetasa iti lokapAlAnAM // 8 // __ atha yajamAnAbhiSekograhavede prAgudIcyAM zucau deza saMsRSTAlaGkRte prAkpravaNe catuSyAdandIrgha caturasaM sottaracchadaM pIThannidhAya tatrodagagrAna amUlAna haritadInAstIrya prAGmakhaM katAraM sAmAtyamapavezyAcAryaH sahavigbhiH abhiSeka kumbhamAdAya pratyamakhastiSThannauDupayArdrayA zAkhayA sapalAzayA hiraNyapavitrayA sakuzadUrvayAntIya kumbhodaka pRSadbhirabhiSiJcet apaliGgAbhivAruNIbhiH pAvamAnIbhiH For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 10 -hya prishithe| 301 anyAbhizca zAnti pavicaliGgAmihAbhiSekamantraH samudrajyeSThA iti sUtona surAsvAmiti sUktena ca zrIsUktenemA ApaH zivatamA ityUcena devasya tvati ca yajuSA bhUrbhuvaH svariti ca vyAhRtibhirabhiSiktastebhyo grahoktAM dakSiNAM dadyAtmA gAH zaMkhA raktAnadvAna hiraNyaM pItaM vAsaH zvetAzvaH kRSNA gAH kANIyasaM hastI chAgAveti hInAM punahiraNyena saMmitAkuryAt abhAve sarveSAM hiraNyameva vA tuSTikaraM dadyAt dviguNamAcAryAya atra ghatAnnena brAhmaNAna bhojayitvA zAntiH puSTistuSTizcAstviti vAcayet sambandhijJAtibA. ndhavAMzca tASayedeSa grahayajJaH sIniSTazamanaH sarbapuSTi karaH savAbhISTakaraH tasmAdena vibhavavAnvizeSataH kuryAt avibhavaH zAntipuSTikAmA yathopapattinuyAt // 6 // __ atha homoharahazcaityayajJogRhastho hyaharahariSTAndevAniSTvAbhISTAzcinAti tasya te'harahazcaityAste gaNapativI skando vA syA vA sarasvatI vA gArI vA gaurIpativI zrIpativI zrIvAnyovAyobhimatasta eva yathA ruci samastAvejyante, kecigaNapatimAdityaM zaktimacyutaM zivaM paJcakameva vAharaharyajante, tAnasu vAgro vA sUrya vA svahRdaye vA sthaNDile vA pratimAsu For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 302 www.kobatirth.org byazvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir vA yajeta, pratimAsvakSaNikAsu nAvAhanavisarjane bhavataH, svAkRtiSu hi zastAsu devatA nityaM sannihitA ityasthirAyAM vikalpaH sthaNDile tUbhayaM bhavatu, pratimAM prAdmakhIM udaGmukheAyajetAnyatra prAGmukhaH sambhRtasambhAraH yajanabhavanametya dvAradeze sthitvA hastatAlacayeNApasarpantu ye bhUtA ye bhUtA bhUvi saMsthitAH ye bhUtA vighnakattI raste nazyantu zivAjJayeti vighnAnudAsya pravizya ye bhyo mAtA madhumatyinvate paya evApice vizvadevAyavRSNa iti japitvA zucAvAsane upavizya pRthvi tvayA dhRtA lokA devi tvaM viSNunA dhRtA tvazca dhAraya mAndevI pavicakuru cAsanaM ityupavizyAcamyAyataprANaH saGkalpya zucizaMkhAdipAcamadbhiH praNavena pUrayitvA gandhAkSatapuSpANi prakSipya sAvityAbhimantrA tIrthAnyAvAhyAbhyarcya pavicapuSpANi tadudakenApohiSThIyAbhirAtmAnamAyatanaM yajanAGgAni cAmyukSya kiyAGgodakakumbhaGgandhAdibhirabhyarcya tenAdakenAbadhAna kurvIta namAntanAmnA talliGgamantreNa vA krameNopacArAndadyAt puSpodakena pAdyamardhyacca pAcAntareNa sagandhAkSatakusumAndadyAdAvAhanamAsanaM pAdyamarghyamAcamanIyaM snAnamAcamanaM vastramAcamanamupavItamAcamanaM gandhapuSpANi dhUpandIpaM naivedyaM pAnArthaM jalamuttaramA * [2.10] For Private and Personal Use Only V Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pariziSTe / Acharya Shri Kailassagarsuri Gyanmandir [2.10] camanoyaM mukhavAsaM stocaM praNAmaM dakSiNAM visarjanaJca kuryAt, asampanno manasA sampAdayedAcamananna pRthagupacAraH praNAmastocAGga dakSiNA divisarjanAGga / atha mantrAH gaNAnAM tvA gaNapatiM havAmaha iti gaNapateH kumArazcitpitaraM vandamAnamiti skandasya AkRSNena rajasAvartamAna ityAdityasya pAvakAnaH sarasvatIti sarasvatyAH jAtavedase sunuvAmaseomamiti zakteH tryambakaM yajAmaha iti rudrasya gandhaddArAmiti zriyaH idaM viSNurvicakrama iti viSNorevaM SoDazemAnapacArAn paiauruSeNaiva sUktena pratyRcaM sarvacaiva prayujya - ntenye sAvitryA vA jAtavedasyayA vA prAjApatyA vyAhRtyA vA praNavenaiva vA kurvanti sa eSa devayajJo' harahargeAdAnasaMmitaH sarvAbhISTapradaH khargyaM pavargyazca tasmAdevamaharahaH kurvIta tamenaM vaizvadevaM hutazeSeNa pRthagannena bAkuryAnnAsya zeSeNa vaizvadevaM kuryAt / athAsya zeSeNa gRhadevatAnAM baliddIre pitAmahAya prakrIr3e rudrAya atha gRhe prAcyAndizi pratidizaM sanavagrahAyendrAya balabhadrAya yamaviSNubhyAM skandavaruNAbhyAM somasUryAbhyAmazvibhyAM vasubhyo nakSatrebhyo'tha madhye vAstoSpataye brahmaNe'tha prAgAdibhittimUleSu sidhyai vRddhyai zriyai kortyai varuNAyeodadhAnezvibhyAM dRSadupalayAH For Private and Personal Use Only 303 Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3. 04 kAzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [ 2.11] dyAvApRthivIbhyAmulUkhalamusalayeoratha niSkRmya bhUmAvapa Asicya zvacANDAlapatitavAyasebhyo'nnaM bhUmau vikiret ye bhUtAH pracaranti divA balimicchanto vidurasya preSThAH temyo baliM puSTikAmo harAmi mayi puSTiM puSTipati dadAtviti rAtrau cennaktaM vA valimiti brUyAdatha prakSAlitapAdapANirAcamya gRhaM pravizet, zAntA pRthivI zivamantarikSaM dyaunIdevyabhayo astu zivA dizaH pradiza uddizeo na Apo vidyutaH paripAntu vizvata iti japitvA anyAni ca svastyayanAni tateAmanuSyayajJapUrvakaM bhuJjIta // 10 // atha bhojanavidhirArdrapAdapANirAcAntaH zucau deze prAGmukhaH pratyaGmukheAvApavizya bhasmaNA vAriNaM vA hastamAtre caturasramaNDale pAcasthamannaM praNavavyAhRtipUrvayA sAvitryAbhyukSya svAdopitAmadheopiteA ityabhimantrya satyaM tvartena pariSiJcAmIti divA pariSiJceddatantvA satyena pariSiJcAmIti rAcAvatha dakSiNatA bhuvi bhUpataye bhuvanapataye bhUtAnAM pataye iti namAntaiH prAksaMsthaM pratyaksasthaM vA baliM vikIrya hastaM prakSAlya samAhitA'mRtopastaraNamasItyapaH prAzya savyena pANinA pAtramAlabhya tarjanImadhyamAGguSTheH prAmadhyamAnAmikAGguSThairapANAya kaniSThikAnA gAya For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 12] -enprishiye| mikAGguSTha yAnAya kaniSThikAtarjanyaGguSThurudAnAya savAGgulIbhiH samAnAya ca mukhe juhuyAtsarvAbhireva vA sarvamyA juhuyAdevaM vAgyatA bhuvA amRtApidhAnamasItyapidhAnaM prAzya zodhitamakhapAdapANidirAcAmedevaM bhuJjAnAgnihotraphalamanute balapuSTimAn bhavati sarvamAyureti // 11 // ___ athAstamite sAyaMsandhyAmuktavadupAsya homavaizvadevagRhabalyAtithyarcanAni kRtvA yadi divoditakANyakRtAni yAvatyaharaM yAminyAstAvat krameNa sarvANi sauraM varjayitvA kuryAdAkRSNIyayaivAyaM dadyAditi vizeSoSTamoM caturdazI bhAnuvAraM zrAidina tatpUrvadinaJca varjayitvAvaziSTarAtriSu niyamenAmAtyaiH parihatA laghu bhojanaM kRtvA patnyA saha tAmbUlAdisevanaM kRtvA sadhyAyAM zUnyAlaye zmazAne caika vRkSe catuSyathe zivamAtra kAyakSanAga skandabhairavAdhugradevagRheSu dhAnyagAdevaviprAgnirUpANAmupari vA zucau deze zucirArdravastrapAdo na namaH zayanaM kuryAt rAtrIti vyakhyadAyatIti vaktaM japitvA prAziro dakSiNataH zirA veSTayitvA devatAM natvA smaraNaM ca kRtvA vaiNavadaNDamudakapAtraM ca zayanasamIpe nidhAya prakSAlitapAdaH zayanaM kuyAt pradoSaparayAmA nidrAyAtikramyAtha prabhAte iSTadevatAM 2 . For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAzvalAyanoya [2. 13] manasA natvA tadahaHkRtyaM smRtvA dharmazAstroktavidhinA mUtrapurIpotsargAdi kuryAt // 12 // . atha zrAddhAni tAnyaSTau pUrvadyaH pArvaNaM aSTamyanvaSTakyaM mAsi mAsi kAmyaM AbhyadayikamekAdiSTaM pArvaNaM ceti pImAvAsyA tatra bhavaM pArvaNaM tadAhitAgniH piNDa pitRyajJaM kRtvA karotyanAhitAgnistu taditareNa vyatiSajyate yathAdA piNDa pitRyajJA yAvadiyAdhAnAdatha pArvaNaM brAhmaNapacchaucAdyAcchAdanAntaM punaH pitRyajJa AmekSaNAnupraharaNAtyunaH pArvaNamAptijJAnAdathAbhayazeSa krameNa samApayedityeSa vyatiSaGgastamimamudAhariSyAmaH pitRyajJe 'parAle - mimupasamAdhAya tasyaikamulmukaM prAk dakSiNA praNayedye rUpANi pratimuJcamAnA asurAH santaH svadhayA caranti parA puro nipuro ye bharatnyamiSTAllokAt praNudAtvasmAditi so'gniratipraNItA bhavati taccopasamAdhAyAbhau prAk dakSiNAH dabhaiH paristRNIyAtsarvakarmANIha prAradakSiNAGgamayedathopAsanAgneH prAgudaka pratyagvA prAgdakSiNAgrAndInAstIyakaikazaH pAcANi prayunakti carusthAloM zUrpa sphyamulUkhalaM musalaM suvaM 5vAM kRSNAjinaM sakadAcchinnamidhya mekSaNaM kamaeDa lumiti dakSiNato brIhizakaTaM bhavati zUrpa sthAloM For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.14] -gRhya pariziSTe / pragTahya dakSiNataH zakaTamAruhya sthAloM vrIhibhiH pUrayitvA zUrpe nimsRjya zUrpapatitAn zakaTe prAsya sthAlIsthAn kRSNAjina ulUkhalaM kRtvA patyavahanyAdavivecamavahatAn sakRt prakSAlyApAsane zrapayedavIgatipraNItAt sphayena prAgdakSiNAyatAM lekhAmapahatA asurA rakSAMsi vediSada ityullikhya tAmabhyukSya sakRdAcchinnena barhiSA 'vastIrya vilInAnutpUtamAjyaM dakSiNatA nidhAya sruveNa sthAlIpAkamabhighAyadaguddAsya pratyagatipraNItAdAsAdya dakSiNateA'bhyaJjanAjJjanakazipUpabarhaNAni caitadantaM piNDapitRyajJaM kRtvA pArvaNamArabhet // 13 // atha havirahIn brAhmaNAn deve dvau cIna pitryaekaikaM vAbhayatra zaktAvekasyAnekAnvA kAle nimantritAn svAgatenAbhipUjya prAcyAM zucau gRhAjire gomayAmbhasA caturasramuttaraM vartulaM dakSiNe maNDala - dayamullikhya prAgagrAn dabhIn sayavAnuttareNAsya dakSiNAyAn satilAnitaracAbhe abhyarcya brAhmaNayatheoddezaM yathA vayaH pice jyAyAMso daive kanIyAMsaH ubhayatra dakSiNena viniyujyAtha pratyaGmukha uttare maNDale daivaniyuktayeoryavAmbhasA pAdyaM datvA zuddhena zannodevyA pAdAn prakSAlya dakSiNe cetareSAM prAcInAvI 2 R 2 For Private and Personal Use Only 307 Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 dhAzvalAyanIya [2. 14] tI tilAmbhasA pAdyaM datvA tathaiva kSAlayet atha tAnudaka hirAcAntAnuddiSTarUpAna dhyAyana parizrite dakSiNapravaNe upalipte gRhe daive prAGmukhAvudagapavarga dakSiNataH pitye udamakhAna prAgapavInupavezyAcAnto yajJopavItI prANAnAyamya karma saGkalpya daive sarvamupacAramudaGmukhA yajJopavItI pradakSiNaM kuryAtpittye prAk dakSiNAmukhaH prAcInAvItI prasavyamatha tilahastaH apahatA asurA rakSAMsi pizAcA ye kSayanti pRthivImanu anyato gacchantu yacaiteSAGgataM mana iti sarvatastilairavakIyAdIratAmavara utyarAsa iti japitvA darbhAmbhasAnnAnyabhyukSya gayAyAM janArdana vasvAdirUpAna pitRRzca dhyAtvA'tha prathamaM daive brAhmaNahastayorapo datvA yugmAna RjUna prAgagrAna dIna vizveSAM devAnAmidamAsanamiti ekaikasthAne dakSiNataH pradAyAnodadyAdevaM sIpacAreSAdyantayorApodadyAdathAbhyukSitAyAmbhuvi prAgagrAndInAstIrya teSu nyagvilaM pAtraM AsAdyottAnayitvA tasmin prAgagre darbhayugmAntahite apa Asicya zannodevyA anumaMtrya yavo. 'si dhAnyarAjA vA vaarunnaamdhusNyutH| niNAdaH sarvapApAnAM pavitramRSibhiH smatamiti yAvAnApya gandhAdIni ca kSivA devapAtraM sampannamityabhimRzya yavahasto For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.15] -2 hya prishithe| 306 vizvAndevAnAvAhayiSyAmotyuktA tAbhyAmAvAhayetyukte vizve devA sa Agateti pAdAdimUdhAntaM savyasaM sthitayAH yavAnavakIyAgacchantu mahAbhAgA vizve devA mahAbalAH ye aba vihitA zrAddhe sAvadhAnA bhavantu ta ityupasthAya khAhAA ityarthyamubhayoH sannivedyAtha pratyeka prathamamanyA ApA datvA_daryamAdAyedambA ardhyamiti datvA yA divyA ApaH payasA sambabhUvuryA antarikSyA uta pArthivoyAH hiraNyavarNI yajiyAstAna prApaH zivA zaMsthAnA bhavanvityanumaMtryaivaM ditIyasyApi zeSaM datvA'numaMtrya gandhapuSyadhUpadIpAn ubhayohi datvAcchAdana dadyAt athArcanavidheH sampUrNatA vAcayitvA pitrarcanAyAmanujJAtaH prAcInAvIto prAk dakSiNAbhimukhaH picarcanaM kuryAt // 14 // pitA pitAmahaH prapitAmaha iti cayasteSAM pratyekamekaM dvau bahuvadA nirdezaM kuryAdapo datvA darbhAnviguNabhunAnayugmAndakSiNAgrAna gocanAmarUpANAM pivRNAmidamAsanamityevamAsaneSu savyato dadyAduktamapAdAnamatha bhuvamabhyudaya dakSiNAyAna dInAstIyaM trINi tejasAzmamayamaNmayAni pAtrANyabhAve ekadravyANi vA nyavilAni prAradakSiNApavargannidhAyotAnAni kRtvA teSu teSayugmadarbhAntarhitevapa Asicya For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 310 [2.15] trINyapi sakRcchanno devIranumaMtrya tilosi sAmadevatyo gosave devanirmitaH pratnavadbhiH pratta svadhayA pitRnimAM lokAna prINayAhi naH svadhA nama iti pRthak ciSu tilAnApya gandhAdIna kSilA pitRpAcaM sampannamityevaM tAni yathAliGgamabhimRzya tilahasto yathAliGgaM pitRna pitAmahAn prapitAmahAna pravAhayiSyAmItyukkA tairAvAhayetyukte mUrdhadipAdAntaM dakSiNAGgasaMsthamekaikasmin uzantastvA nidhImahIti tilAnavakIrya AyAntu naH pitaraH seAmyA sa ityupasthAyAthopavItI svadhAyI iti pUrvamayaM nivedyAnyApo datvA sazeSamamAdAya dakSiNena pANinA savyopagRhIte pitaridante arghyaM pitAmahedante arghyaM prapitAmahedante arghyamiti pitRtIrthena datvA pratyekaM yA divyA Apa ityanumantra yetobhayacaikaikabrAhmaNapakSe daive sarvamayamekasmai dadyAt pitre cINyapi pAtrANyekasmai nivedya punaranyAbdAnapUrva cINyapi tasmA eva dadyAdathaikasyaikasyAnekapakSe yAvanta ekaikasya tebhyastebhya ekaikantatpAcaM sahannivedyArghyamekaikantAvaddA vigTahya dadyAt natu pratyekaM pAtrANi kuryAdathetarArSTazeSAnAdyapAtrArtha - zeSe ca ninIya tAbhiradbhiH putrakAmo mukhamanakti tatyAcaM zucau deze pitRbhyaH sthAnamasIti nidhAya pitA Acharya Shri Kailassagarsuri Gyanmandir cyAzvalAyanIya For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 16] -grhyprishiche| mahArya pAtreNa nidadhyAt nyujaM vA tat kuryAdatha prAcInAvItI gandhAdyAcchAnAntaM datvArcanavidheH saMpUrNatAM vAcayedevametatpArvaNasya kRtvA punaranantaraM piNDapiyanaM kuyAt // 15 // atha sthAlIpAkAdanamuddhRtya ghRtenAvA'no kariSyAmIti pRSTvA kriyatAmityukte'tipraNIte 'nAvidhAmupasamAdhAya mekSaNenAdAyAvadAnasampadA juhuyAtsomAya pitRmate svadhA namo'gnaye kavyavAhanAya svadhA nama iti svAhAkAreNa vA pUrvamagniM yajJopavItI mekSaNamanugraharedityetAvat piNDapitRyajJasyAtha punaH pArvaNasya bhojanAzayeSu daive caturase maNDale pitye - ttAni gomayenApalipya sayavAn satilAMzca dIn prAsya teSu daive sauvarNa pitye rAjatAni abhAve tadavasRSTAni taijasAni vA pAcANi nidhAyAjyenApastIyAnnAni pariviSya pipAtrAnneSu hutazeSa datvA dabhaiH pAtrANyuparyadhazcAbhigRhyAtha daive'nnaM sAvitryAbhyukSya tUSNoM pariSicya pRthivI te pAcaM dyaurapidhAnaM brAhmaNatvA mukhe'mRtaM juhomi brAhmaNAnAM tvAvidyAvatAM prANApAnayo rjuhomyakSatamasimAmekSeSThA amucAmuSmin lAke ityabhimanya idaM viSNu vicakrama iti brAhmaNapANyaGguSThaM viSNo havyaM rakSasveti nivezya yavAda For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 yAzvalAyanIya [2.16 kamAdAya bizve devA devatA idamannaM havirayaM brAhmaNa AhavanIyArthe iyaM bhUmirgayAyAM bhoktA gadAdhara idamanaM brahmaNe dattaM sauvarNapAcasthamakSayyavaTacchAyeyaM ityuktA vizvebhyo devebhya idamannamamRtarUpaM pariviSTaM parivekSyamANaJcAptaH svAhetyutsRjyevaM dvitIye'pi datvA ye devAsodivyekAdazasthetyupasthAyAtha pitye prAcInAvItI rAjate svadhAzabdavizeSaNena yathAliGgamuddizya ye ceha pitara ityupasthAyAthopavItAnneSu madhusarpivAsicya sapraNavavyAhRti sAvitroM madhumatIJca japitvA madhviti ca viruvA pitnanusmRtyApIzanaM pradAya brAhmaNAn yathAsukhaM juSasvamiti bhojanAyAtisRjet bhuJjAnAn vaizvadevarakSAghnapitrAdIni ca zrAvayedatha tRptAn jJAtvA madhumatIrakSannamImadantati ca zrAvayitvA sampannaM dRSTvA susampannamityukte bhuktazeSAtsAvarNikamannaM piNDArtha vikirArthaJca pRthagubRtya zeSaM nivedyAnumate gaNDUSaM datvA teSAcAnteSanAcAnteSu vA tadabazeSeNa piNDAnnipRNIyAdyadyanAcAnteSu nipRNIyAdAcAntAnanvanna prakiredathAcAnteSu niparaNamanuprakirenatu pUrvaniparaNAt prakiret // 16 // __ atha piNDArthamuddatamannaM sthAlIpAkena sammizraM prAcInAvIto sakRdAcchinnAstRtAyAM lekhAyAM viSu For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.17] pariziSTe / 313 - piNDadezeSu prAk dakSiNApavargaM zundhantAM pitaraH zundhantAM pitAmahAH zundhantAM prapitAmahA iti pitRtIrthena tilAmbu ninIya teSu piNDAna picAdibhyaH etatte viSNo ye ca tvAmacAnu tebhyazceti parAcInena pANinA yathAliGgaM datvA tAn atra pitaro mAdayadhvaM yathAbhAgamAdRSAyadhvamiti sakRdanumaMtrya savyAhRdAvRtyodaGmukho yathAzaktyA yataprANaH pratyAddtyAmI madanta pitaro yathAbhAgamAdRSAyoSateti punarabhimaMtrya ca tacchepamAghrAya pUrvavat punastilAmnu piNDaM teSu ninoyAsAvabhya'kSvAsAvaMdeveti yathAliGga piNDeSabhyajJjanAJjane datvA vAseA dadyAhazAmUNIstukAM vA vayasyapare svahRllo maitadaH pitre| vAseA mA nA tAnyatpitaro yuMgdhvamityathaitAnAM gandhAdibhirarcayitvA prAjalirnameo vaH pitara iSe nameo vaH pitara Urje namA vaH pitaraH zuSmAya nameo vaH pitaro ghorAya namA vaH pitaro jIvAya nameo vaH pitarerA rasAya svadhA vaH pitaro nameo vaH pitaro nama etA yuSmAkaM pitara imA asmAkaM jIvA vA jIvanta iha santasyAmeti maneA 'nvA huvAmaha iti tisRbhirupasthAyAtha piNDasthAn pitRRn pravAhayet paretana pitaraH sAmyAseA gambhIrebhiH pathibhiH pUrvibhiH / datvA yAsmabhyaM draviroha bhadraM 23 For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 khAzvalAyanIya [2. 18 rayicca naH sarvavIraM niyacchatetyagne tamotyApAsanAgniM pratyetya yadantarikSaM pRthivImuta dyAM yanmAtaraM pitaraM vA jihisim| abhimI tammAdenasaH pramuJcatu karotu mAmanena samiti jayitvA'tha piNDAnamaskRtya madhyamaM piNDaM vIraM me datta pitara ityAdAyAdhatta pitaro garbha kumAraM puSkaranajaM yathAyamarapA asaditi pucakAmaH patnoM prAzayennaitadazubhazrAddheSu kuyAdazvitarAvati praNote'lo vA juhuyAt gave vA brAhmaNAya vA dadyAt atha yajapAcAriNa dviva itsajet udrito tRNaM dvitIyaM kuyAt evaM piNDa pitRyajJaM samApyAtha zrAizeSaM samApayet // 17 // atha brAhmaNAnAcamayya yatsArcavarNikaM pRthagudbhutaM tatpakirAnamambhasA parilAvyAcchiSTAnte dIna dakSiNAgrAn prakIrya teSu ye agnidagdhA ye anagnidagdhA iti tadannaM prakIrya ye'gnidagdhAH kule jAtA ye'pyadagdhAH kule mama jhUmau dattena tRpyantu tA yAntu parAM gatimiti tilAca ca ninoyAca medaya brAhmaNahasteSThapo darbhAMzca dadyAt yavAstilAMzcAbadhAya punarapo dadyAdeSA hastazuziratha brAhANAnabhivAdyopavIyAdasmagAvaM vardhatAmiti gotraci vAcayitvA pAtrANi cAlayitvA devAna pitRRzca yathAliGgamAmabya svastIti For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2. 18 -Tahya prishiche| 315 brUtetyapo dadyAt atha daive dattaM zrAddhaM devAnAmakSayyamastviti bUteti pRthaka yavAmbu datvA pivye prAcInAvItidattaM zrAddhaM ca pitRNAmakSayyamastviti brUteti yathAliGgantilAgnu datvA nyuja pAtraM vivatyopavItI brAhmaNamyo mukhavAsatAmbUlAdi dakSiNAJca datvA tAnyAdAbhyaGgAdibhiH priyoktibhizca paritoSya karma sampUrNatAM vAcayitvA OM svadhocyatAmiti cAstu svadheti colA pitR pUrva visarjayet tathA OM svadheti vAstu svadheti vA bruvanta uttiSTheyurvizve devAH prIyantAmiti devabrAhmaNI visRjet prIyantAM vizve devA iti tAbhyAmukte piNDaniparaNadezaM sammRjyAkSatAn prAsya tatra zAntirastvityudakadhArAmAsicya dakSiNAmukhaH prAlistiSThana dAtArA nAbhivardhantAM vedAH santatireva c| zraddhA ca nA mAvya gamat bahudheyana nAstu ityanena varAn yAcateti pArvaNakalpa epa cAsya piNDapitRyajJena vyatiSaGga evamevAnvaSTakyaM pUrvadyumarmAsi mAsi zrAddhAni nayedasti hi teSu piNDapitRyajJakalpa iti tatra pUrvadhurekatantrasthA homamantrAH ebhyo'nyeSu catuhitAgnipAvaNe ca piNDapitRyajJakalyAbhAvAt abhyanujJAyAM pANiveva iti brAhmaNAnAM pANi hAmA bhattAzeSeNa vAcchiSTAnte niparaNaM yathA 252 For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 318 www.kobatirth.org AzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [2. 16] brAhmaNAnAcchAdanAntairabhyarcya bhojanArthAdannAduddhRtya sarpiSAktA homapraznaM vinaiva brAhmaNapANiSu dakSiNAgrAn dabhInantadhIya mekSaNena pANinA vA tAbhyAmeva mantrAbhyAM dve dve AhutI juhoti sarveSu vigTahya vaikaikAM nAca mekSaNAnupraharaNaM yadi pANinA juhuyAt savyena cAvadAnaM sampAdayedatha bhuktazeSeNeocchiSTAnte piNDAniNIyAnnehAgre samadyeti samAnamanyadevaM pratyAvdikAdIni mAsi zrAddhaM yadi parvaNi syAtpArvaNaM tadA tena vikalpate kAmyaM cet kriyate tadA pArvaNaM mAsi zrAcca tenaiva sidhyataH // 18 // athAbhyudayike nAndImukhAH pitara ekaikasya yugmA brAhmaNA amUladabhI pradakSiNamupacAro yavaistilArthaH prAGmukha yajJopavItI kuryAdRjUn darbhAnAsanandakSiNateA dadyAt arghyapAcANi prAk saMsthAni syuH yavAsi sAmadevatyo gosave devanirmitaH pratnavadbhiH prattaH puSTyA nAndImukhAn pitRRn imAn leokAn prINyAhi naH svAheti yavAvapanaM nAndImukhAH pitaraH prIyantAmiti yathAliGga saUdarghyannivedya nAndImukhAH pitara idaM vA arghyamiti pratyekaM vigRhya datvAnumantraNaM dviIirgandhAdi dadyAt agnaye kavyavAhanAya svAhA sAmAya pitRmate svAheti pANipUktavahomastRpteSUpAsmai gAyatA For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.19] pariziSTe / nara iti paJca madhumatI rakSannamImadanteti zrAvayedanAcAnteSu bhuktAzayAnupalipya prAgagrAn darbhAnAstIrya pRSadAjya mizreNa bhuktazeSeNaikaikasya dvau dau piNDA dadyAt pUrveNa mantreNa nAndImukhebhyaH pitRbhyaH svAheti vA yathAliGgamanyadudakenAnumantraNAdI cchanti neha piNDa ityanye sarpiSi dadhyAnayati evametat pRSadAjyamAha sampannamiti vasRjettadetat puMsavanAdiSTapatyasaMskAreSu agnyAdheyAdiSu zrateSu ca pUrttaSu ca kriyate mahatsu pUrvedyustadaharalpeSu tadidameke mAtRNAM pRthak kurvantyatha pitRRNAM tato mAtAmahAnAmiti catayamicchanti tasmAjjIvatpitA sutasaMskAreSu mAtRmAtAmahayeAH kuryAttasyAjjIvatyAM pitRmAtAmahayeAH kuryIt pitrorjIvatAmAtAmahasyaiva kuryAt ciSu jIvatsu na kuryAt triSu jIvatsu na kuryAt // 18 // ityAzvalAyanagTahyapariziSTe dvitIyo'dhyAyaH / For Private and Personal Use Only 317 Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAzvalAyanIya [3. 1] TatIyo'dhyAyaH / atha pitRmedhaH saMsthite dakSiNapUrvasyAM dakSiNAparasyAM vA prAk dakSiNAyataM dakSiNApravaNantahika pravaNaM vA yAvAnubAhukaH puruSastAvadAyAmaM vyAmamAvantiyaMgavIgvitastimAcaM khAtaM khaneyurabhita zrAkAzaM bahulauSadhikaM yatra sarvatrApaH prasyanderana etahahanasya lakSaNa zAzAnasya kaSTa kikSoriNaH samUlAn parikhAyoddAsayedapAmArgaH zAkaritalyakaH parivyAdhAMzca patrAH kezamazralomanakhAnabhihArayeyaH katIlutya pretasyAtmanazca brAhANavAcA zusimApAdayetyetaM snApayitvA naladenAnulipya naladamAlAjapamAlAM vA pratimucya mUlato'hatavAsasA pAdamAtramavacchAdya zeSaNa pratyagagmeNa prAkazirasamAviHpAdamAcchAdayeyuH paridhAnaJcAnyandAravacchedaM katIsaMgrahIyAdatha tAndizamagratA'gninnayanti prabhUtaM bahirAjyacca camasaH savaJca tilAna kRSNAjinaM kamaNDalucca nayeyuranvaJcaM pretamayujAmithunAH pravayasaH zivikena gAzakaTena vA tamajvaJcAmAtyAmuktazikhA adhonivItA jyeSThaprathamAH kaniSThajaghanyAH nayeyuH evaM bhUmibhAgaM prApya katI For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 2] -gTahya paripiche / 316 cAntaH prAcInAvItI pretasyAmuSya svargaprAptyartha pitamedhaM kariSyAmIti saGkalpya kamaitahakSiNAM dizaM gamayet khAtAduttarapura stAjjAnumAcaM gataM khAtvodakena pUrayitvA tenAdakelAnyena vA zamIzAkhayA ciH prasavyamAdahanaM parivrajan pratyayetavIta vicasarpatAta iti khAtAduttarapazcimato'nimindhanAni nAca tanvaM bhavati // 1 // athAneruttaratazcamasenApaH praNIya khAte hiraNyazakalamAdhAya tilAnavakiret kuzazcitiM cinAti tasyAM barhirAstIrya kRSNAjinaM cottaralomapretamalimattareNa hRtvA dakSiNazirasaJcitA saMvezayanti tamuttareNa patnIntAsutthApayeddeyarontevAsovodIrghanAryabhi jIvalokamityatha pretasya saptazIrSaNyAni hiraNyazakalairapidhAya ghRtasitAn tilAn sarvasmin zarIre'vakIyemamagne camasaM mA vijihvara iti pUrNapAtramanumaMbdha tUSNImAjyamutyUyottAnApasthAya savyaMJjAnvAcya jahuyAdagnaye svAhA kAmAya svAhA lAkAya svAhA anumataye svAhA paJcamImurasi pretasyAlA tvamajAyathA ayantvadadhijAyatAM devadatta svIya leAkAya svAheti saJcayedamimavadhUnvanti kuzaiH cinoti kattI zirasi cAgnindadAti taM jvalayedathainaM dahyamAnamanuma For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 yAzvalAyanoya [3. 3] ntrayate prehi prehi pathibhiH pUyebhiriti paJcAnAM tRtoyamuddharenmanamagnevida homAbhizAca iti SaTapUSAtvetaghyAvayatu pravidAniti catakha upasarpa mAtaraM bhUmimetAmiti catastraH seoma ekebhyaH pavata iti paJcorUNasAvasutaNa udambalAviticaikA sa evaM dahyamAnaH sahaiva dhUmena svarga lokametIti vijJAyate gRhyAgninA dAhA'nAhitAgnestatpanyAzca sabhartRkAyAH kapAlajenAnyeSAM laukikena ca vyAhRtihomasaMskRtena vA saMskRtAnAM laukikena naptAgnivarNakapAle kSiptakarISAdijAtA'gniH kapAlajo yathArtha mantravattUSNImasaMskatAnAM // 2 // / atha katA kumbhamapAM pUrNa dakSiNe'se'bhinidhAya sapiNDAnuyAtaH parazunAzmanAvA pazcAtkRtacchidrAdavicchinnayA kumbhodakadhArayAgniM parivrajana pariSicya tamanvakyarAsyedatheme jIvAmi mRtairAvananniti japitvA kaniSThapUrvakAH savyAratto brajantya navekSyamANA yatrodakamavahadbhavati tatyApya sannimajya zucau tIre zlakSAnnAtisthUlamupalaM nApayitvA dakSiNAgreSu darbheSu nidhAya kAzyapagotradevadatteti ekaikamudakAJjaliM tilAdakaM tasminnupale dadhuH stri yazcaikodakAH athAttIrya vAsAMsi paridaththuH linnAni adhodazAni For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 321 [3. 4] -gRhya prishiche| sakadeva niSpIdyodakadazAni visArya tathAsIta AnakSatradarzanAdAditye vA vItarazmAvAgAraM vrajeyuH kaniSThaprathamA jyeSThajaghanyAH, prApya AgAraM dAryazmAnamagniM gomayamakSatAMstilAnapaH pazcAt spRSTvA nimbapatrANi vidazyAcameyaH, naitasyAM rAjyAmannaM pacerana krItAnnena labdhAnnena vA vartarannazaucino'kSAralavaNAzino'dhaHzAyino brahmacAriNazca bhaveyuH payasA pUpAdi nAznIyurna dAnAdi kuryurnityanaimittikamatItya sazcareyuH // 3 // atha karturudakavidhiH pretasyAmuSya vRSaH kSudhazca zamanArthamudakapiNDe dAsyAmIti saGkalpya zucAvudakAnteSu darbheSu pretApalaM nidhAya sthApayitvA kAzyapagAva devadatta prathame'hanyapAmaJjalistvAmupatiSThatAmityupale'JjalintadvidhinA prathame'hanyekaM dadyAdevamuttarevAdazamAdahastadahaguNitAM datvA'tItAhAcalIMzcaiva yadA dadyAdevaM dazAhena zatamaJjalayA bhavatyathaike daza daza dadyurekaikameva vAnye etadAdye'hani kuryAt sa evaM taddazAha samApayedatha ityantaduttareSUpalAMzedhanyamAdAya tatriyAmAdita AvartayedantardazAhAdasthisaMsthiteSu vicandrodarzazca sinIvAlyAM kriyAniyamAn kRtsnAna samApayet pitro yathAkAlameva kuryAt // 4 // 2r For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 322 [2.7] atha piNDakiyodakaM datvopalAgre dakSiNAgreSu darbheSu prAcInAvItI tilAmbu ninIya sakRt prakSAlitapakkamannaM ghRtenAMktA tasmin piNDaM kAzyapagAca devadatta eSa piNDastvAmupatiSThatAmiti tadaharvizeSeNa datvA punarambu ca ninIyAneneAdakakriyA piNDadAnenAmuSyakSuttRTkSudhA zAmyetAM tRptirastviti brUyAdevaM dazAhe daza piNDA bhavanti punastAnninIya dadyAdathAdye'hani mRtadeze mRNamaye pAce'pa ApUrya devadattAca nAhIta zikye sthApayedanyasminnapa AsiccaitatpayaH pibeti tadupari nidadhyAdityeke pRthak zikye vA dIpazcAdhA dadyAdevametadanvahaM kuryAdaya cAdye'hani nagnapracchAdanaM vAsaH zrAddhaM ca dadyAt na dadyAt vA zrAdayaniSedhAdeva saccayanazrAddhaM sampadyate // 5 // Acharya Shri Kailassagarsuri Gyanmandir bAzvalAyanIya atha nava zrAddhAni dazAdeSu viSamadineSThAmena kuyIt pretamabhisandhAya brAhmaNamudamukhaM upavezya tasmiM - stUSNoMstilAnavakIrya kAzyapagoca devadattAmuSminnahani etadAmaM tvAmupatiSThatAmiti tadahaH sambandhenAtsRjya piNDaM cAmaMtryoktavatpradAya snAyAdeSa vidhirantardazAhakarmaNi // 6 // atha saJcayanaM sambatsarAnte cetsapiNDa yiSyan kRSNapakSasyordhvaM dazamyAmayujAsu tithiSaya dAdazAhe sapi - For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -Ta hya prishithe| 323 NDayiSyaMzcedantardazAhe SaSThASTamadazamAhavaya'mekanakSaceSu pumAMsamalakSaNe kumbhe saJciniyuH kumbhyAmalakSaNAyAM striyamayujA mithunA vRddhAstaM dezaM kSIrodakena zamIzAkhayA triH prasavyaM parivrajana katI prokSati zItike zItikAvatItyathAGgaSThopakaniSThikAbhyAM ekaikamasthyupasaMgRhyA'zabdayantaH kumbhe nidadhyuH pAdau pUrva zira uttaraM susaJcitaM saJcityopari kapAlena zUrpaNa sampUrya dahanalakSaNAyAmbhuvi yanaM varSA Apo nAlabherana tatra gattaM ca kumbhamavadadhyurupasarpa mAtaraM bhUmimetAmityathottarayA pAsUnava sampUryAttarAJjapedatha kumbhamuttestammAmi pRthivItvatparIti kapAlena kRtalakSaNena pidhAya mRdAcchAdayedyathA na dRzyetAtha dAhAyatane mRdA vediM kRtvA cInupalAnabhyaktanApitAna prAmakhAna dakSiNApavAna nidhAya madhyame pretaM uttare zmazAnavAsinaH pUrvapretAndakSiNe tatsakhoMzcAvAhyopalAnalaMkRtyAbhyagratastebhya ekaikaM piNDamutsRjyodakumbha pAdakAcchacANi dadyAdathAnavekSaM pratyAvrajya snAtvAgAramupeyu bhRtadeze mRtkarISasikatAsu vIjAnvapeyuH zrAddhaM pAtheyandadyuH // 7 // atha dazame'hani dantAdIna saMzAdhya dIpAdimRtadezAduddAsya tamullikhya zuddhayA mRdA pratipUrya gRhaM 2 T2 For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 dhAzvalAyanoya. [3.6] saMzAdhya vIjAGkarANyAdAya jalAzayametyAtha katI jalAnte caturakhAM vediM kRtvA bInupalAnabhyaktanApitAna dakSiNAgrasaMsthAna sthApayitvA madhyame pretaM uttare tatsakhIna dakSiNe yamamityAvAhyopalAnalaMkRtyArcayitvA tadante tebhya ekaikaM piNDaM datvodakumbhaM chatrapAdukAzca nivedya sarvato'laMkaraNAni dadyAdatha kezAdi vApayitvA jJAtibAndhavAH sAtAstroMstrInaJjalIna pretAya dadyunaiSAmupalaniyamAtha puranthyo'bhyaktasmAtAH zuklavAsasazcakSuSI AJjayeyuratha pUrNa sapallavamudakumbhaM dhRtvA anvAgAraM vrajeyuranyenAnnena vA varteran gRhe vA pacerana // 8 // __ athaikoddiSTantat tredhA bhavati navaM mizraM purANaM cetyantardazAhe navaM mizrANi mAsikAni caturdazyAdA purANAni, tatra navAni vyAkhyAtAni, mizrANi pratimA mRtAhe hAdazamAsikAni teSAmAdyamekAdaze'hni kuryurUnAni catvAnamAsikamekaM tyaipakSikamUnaSAemAsikamUnAbdikaM ceti tAni tasya tasyAnte caturahaH kuryAnna ditripuSkareSu nandAbhUtAmAvAsyA bhAgave kRttikAsu kuryAdbhadrAsu tithiSu bhAnubhaumamandAnAM tripAdANAM ca yoge tripuSkarAmakaradhayArekatarayoge dipuSkarANi tAni imAni SoDazazrAddhAni sve For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3.10] -gRhyapariziSTe / sve kAle kRtvA pUrNa saMvatsare mRtAhe sapiNDIkaraNaM kuryureke'vAk sapiNDIkaraNaM kRtvA'vaziSTAni svakAle pratyAbdikavat kuryuranye'vAgapakRSTa mAsikAni kRtvA sapiNDIkaraNaM kurvanti tAni ca punaH svakAle pratyAbdikavat kurvanti tatra Adye brAhmaNabhAve agnau juhuyAt puruSatRtaye sArvavarNikamannamAdAya bahiragnimupasamAdhAya savyaM parisamuhya paryu - kSyodIratAmavara utparAsa iti vaktenAvartya pratyRcaM juhuyAtpretanAmnA yamanAmnA vA svAdAntena punaretabrAhmaNe'pi juhuyAt // 8 // 325 athaikoddiSTavidhireka uddizya eko brAhmaNa ekamarghyapAcaM pANAvekAhutiM tadahanimantraNaM na daivaM na dhUpadIpo na svadhA pitRnnamaH zabdenAvAhanaM nAbhizravaNaM kRtapacchAcamAcAntaM brAhmaNaM parizritya udaGmukha upavezya pArvaNavadAcamanAdi kuryAt tilAsi mantreNa svadhayA pitRRnimAnityUhastUSNoM vA tilAvapanaM tUSNIM nivedyeoktavaddatvA tatpAcaM nyujaM nidhAyoktavadAcchAdanAMtambhojanArthAdannAduddhRtya ghRtAktaM kRtvA brAhmaNasya pANI dabhInantadhIya devadatta svAheti sahadavadAnenaikAmAhutiM juhuyAtsarvahutamagnau prAsyedatha tRpte bhuktazeSamAtreNaitatte kAzyapagotra devadattetyekaH For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 323 [3. 11] piNDaH zundhantAM piteti ninayanamantraNAdi tRSNoM nAca patnIM prAzyet dakSiNAM datvAbhiramyatAmiti visarjayet // 10 // atha sapiNDIkaraNaM saMvatsare pUrNe dvAdazAhe vA efsprApta vA SaNmAsacipakSayorapyeke pretaM tatpicAdibhistribhiH sapiNDayeda vidhavAM striyanta tpatyAdibhividhavAntadbhacI putrikAntatpicA naitadanapatyAnAM durmRtAnAzca bhavati na pitA putrasya nAgrajeA'nujasya / tatra pretAyaikA brAhmaNo deve dve pitrye ca cayA niyamena preta ekoddiSTaM pitRSu pArvaNaM / kRtapacchau cAnAcAntAn hau deve pUrvavadatha prathamaM pretaM anantaraM pitRRn pUrvavadupavezya devAnabhyaccA'tha pitrye'rghyapAcAsAdanAnte caturSarghyapAtreSu dabhInayugmAnantadhIyApa sicyA sakkadanumaMtrya pretArthe tUSNIM tilAneApyAnyeSu mantreNAvapetAni catvAri gandhAdibhirabhyarcayeran atha pretapAcaM pretAya tUSNIM nivedyArthyeAdakaM caturthAMzandatvAMzacayaM ciSu pitRpAtreSu samAnIya AkUtiriti ninayet atha pitRSUktavadarghya nivedanAdi kuryAdatha bhojanArthadannAduddhRtya ghRtenAkvAnujJApyAgnau vA kuryAtpANiSu vA juhuyAdeke pANihome devadattAya svAheti pretAya hutvA pitRRNAM mantrAbhyAM juhvati sarvatra hutazeSaM sarveSAM Acharya Shri Kailassagarsuri Gyanmandir yazvalAyanIya For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3. 12] pariziSTe / 327 pANiSu dadAti te tatyAce nidhAya Acameyuratha tRteSu bhuktazeSAnnAtsArvavarNikamuddhRtya pretAya piNDamekaM tRSNoM nirUpya cIn pitRbhyaH pArvaNavaddatvA pretapiNDaM cidhA vibhajya pitRpiNDeSu viSThAdadhAti madhuvAtA iti tisRbhiH saGgacchadhvamiti dvAbhyAM anumaMtrya zeSaM pArvaNavatkuryAt OM svastIti vAcayitvA visarjayet // 11 // atha sapiNDIkRtAya pretAya tadaharevAmena zrAddhaM pAvaNavatkuryAt pitRleokaM yAtaH pAtheyametadasyeti tatparedyurapi prapitAmahasya kAryamityeke na hi tasyAcaitaduttaraM zrAddhamasti tasyaitatpAtheyamityatha dIpAn prazAmya pacanAgniM sahabhasmAnamuddAsyAyatanaM sammRjya zrotriyAgArAdagnimAnIya tasminnupasamAdadhyuH putrAdayAbhyaktasvAtAH zuktavAsasaH svastyAdi vAcayitvA jJAtibandhusahitA bhuJjIran zravAk saMvatsarAtsApadyemAsikAni mAse varSe pakSe'vaziSTAnyanumAsikasaMjJAni yadA punaH kriyate saMvatsarAntasapiNDIkaraNasthAne saMvatsaravimAkazrAiM pArvaNavat kuryAt tAni - DiprAptau savINyAkRSya kurvanti yena kenApi sApiNDe pRthak mAtRzrA mAtaraM pitAmahyAdibhireva yeAjayedvizeSAMstu dharmazAstrebhyaH pratIyAt // 12 // For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 320 cyAzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [3.13] athAtItasaMskAraH sa cedantardazAhe syAttacaiva tatsarvaM samApayedRrdhvamAhitAgne dAhAdArabhya sarvamAzaiaucaM kuryAt karma ca yathAkAlamanyeSu patnIpucayeAH pUrvamaTahatAzaucayAH sarvamAzaucaM gRhItAzaucayeAstu karmIGga cirAcaM tatra prathame'hani saMskArAJjalayaH zataM vA daza vA bhavanti yadA zataM tadA prathame'hi ciMzadajJjalayaH cayaH piNDA dvitIye catvAriMzadaMjalayazcatvAraH piNDAH asmin saJcayanamatha tRtIye ciMzadaMjalayastrayazca piNDA iti vibhAgo'tha yadi dazAjJjalayastadA prathamehi cayeojjalayA dvitIye catvAraH saJcayanaM tRtIye ca cayaH ekaikaH piNDa iti vibhajennavazrAddhAni prathamehi dvitIye he ekastRtIye dadyAdekaikameva vA yathA prAptamanye dAhASTattAsthIni saMskuryAtso'yamatItasaMskAra udagayane zuklapakSe prazasyaH tenaiva nandA cayo - dazIbhUtadinakSayeSu kuryAt na saurizukrayArnayAmyAgnyendrAdrIzveSAmadhAmUladhaniSThApaJcakaM tripuSkareSUttarAbhyAM RkSeSu rohiNIpunarvasu phAlgunIcicAvizAkhA anurAdhApUrvASADhA dvipuSkareSu ca netyeke naiva vyatIpAte vaiSTataiA viSuve na ca kartuzcaturthASTamaddAdazacandramasi na ca kAkAdisparzIpahateSu asthiSu kuryAt tAni gokSIreNASTazataM kRtvA dvAdaza kRtvA vA For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2.15] -pariziSTe / pavamAnIbhiH zuddhimatIbhizca zAlayitvA saMskuryAt, asthyabhAve pAlAzapratirUpakaM kuryAt, cINi zatAni SaSTizca palAzavRntAni AhRtya tairyathAvayavaM puruSarUpaM kuryAt // 13 // atha pAlAzavidhiH / zirazcatvAriMzatA grIvAM dazabhiH urastriMzateAdaraM viMzatyA bAha zatenAGgulIrdazabhiriti tadRNItantubandhaH puruSavat kRtvA svApayitvA vAsasA cAhatenAcchAdya yathAvatsaMskuryItsaccayanakarma - NA ca tatsaMhRtya puNye'mbhasi kSipet evaM durmRtAnAM pAlAzavidhimeva kuryAt zarIrANi ca teSAM mahAnadyAM kSipet cetAgnInapsu kSipet gRhyaM catuSpathe yajJapAcANi dahetsaMskArazca teSAmabdAdRtucayAdA UrdhvaM nArAyaNabaliGkRtvA kuryAdadhikaM prAyazcittaM kRtvA sadya eva vA teSThAzaiaucaM AhitAgniSu pUrNaM cirAcamanyeSu // 14 // atha nArAyaNabaliravIk saMskArAcchuddhe kAle zukAdazyAM snAtaH zucau deze viSNu vaivasvataM pretazca yathAvadabhyarcya tadagre tilamizrAn madhughRtasrutAn dazapiNDAn viSNurUpaM pretaM dhyAyan kAzyapagotra devadattAyante piNDa iti dakSiNAgreSu darbhaSu dakSiNAmukhaH prAcInAvItI parAcInena pANinA datvA piNDAn gandhAdibhirabhyarcya pravAhaNAntaM kRtvA nadyAM kSipet / 20 For Private and Personal Use Only 3.28 Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33. vAzvalAyanoya- [3. 16] atha rAvAvayammAna brAhmaNAna nimaMtyopoSitaH zvomadhyandine viSNamabhyarcya pretamuddizya brAhmaNAnekAddiSTavidhinA bhAjayitvA tRpteSu brAhmaNasamIpe piNDavidhinA ninayanAntaM tUSNoM kRtvA viSNave brahmaNe zivAya saparivArAya yamAya viSto ayante piNDa ityevaM caturaH piNDAna bhukta zeSeNa dakSiNasaMsthandatvA'tha paJcamaM kAzyapagotra devadatteti pretaM dhyAtvA tadrapAya viSNave viSNoyanta iti dadyAt, athAcAntAn dakSiNayA santoSyaikanteSu guNavantaM avizeSatA vastrAbharaNAdigohiraNyaiH pretabudhyA toSayet, atha taiH pavitrapANibhiH pretAya kAzyapagAcAyAyante tilodakAJjaliriti tilodakaM dApayitvA'nena nArAyaNa balikarmaNA bhagavAn viSNurimaM devadattaM zuddhamapApaM kamIha karAtviti vAcayitvA vismRjedeSa nArAyaNa balikalyaevamanyAmapi svAbhimatadevatA yamadvitIyAmabhyarcya vidhimimaM kuryAtsopyenamapApaGkagati na tu puNyakRtA'pi balimenamakatvA pAralaukikaM kuryAt kRtaM nApatiSThate'ntarikSe vinazyati tasmAdyathAsambhavamapi kuyIt // 15 // atha nAgabaliH sarpahatAnAndArumayaM mRNmayaM vA paJcaphaNaM sarpakRtvA bhAdrapadasyAnyasya vA mAsasya zukla For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 3.18 ] pariziSTe / paJcamImAramya yAvat saMvatsaraM pratimAsantasyAmuSeASiteA rAcau paJcAmRtaiH svApayitvA zucAvAsane zuciH surabhigandhaputryadhUpadIpairabhyacce praNamedanumAsamekaikamanantaM vAsukiM zeSaM padmakambalaM karkoTakamazvataraM dhRtarATraM zaGkhapAlaM kAlIyanta kaM kapilamiti pAyasasarpiHkSIrApUpairvalimupahRtya jAgaritvA zvo bhUte citAnnena brAhmaNAn bhojayitvA pUrNe saMvatsare paJcamyAzva snAtvA saiAvarNa sarpaGgAJca brAhmaNAya datvAnyAMzca yatheSTaM bhojayitvA dakSiNayA toSayitvA nAgAn prItiM vAcayedeSanAgabaliratheobhayoH pakSayeAH paJcamISu saMmRSTAyAM bhuvi - piSTena sarpamullikhya zuktasurabhigandhAdibhirabhyarcya kSIrameAdakAn nivedyopasthAya muJca muJca devadattamiti prArthya saha bandhubhirmadhuramaznIyAdevaM saMvatsarAnte nArAyaNabalizvoktavat kRtvA tata UrdhvaM karma kuryAt // 16 // atha purANamekeAddiSTaM pretacaturdazyAM zastrahatAnAmiSyate pratyAbdike ca vyutkramamRtAnAM sarveSAM pratyAbdika ityeke pArvaNaikadezavattaMcaM sarvvaM pitRzabdamekavadRhet pANau sAmAgni mantrAbhyAmeva homeA naike'cApi daivaM kurvanti nArghyapiNDAvapItyeke // 17 // atha tRSotsargaH zUlagavaM kArtikyAM paiaurNamAsyAM vaizAkhyAM vA revatyAM vAzvayujIyasya gorjI vatpucAyAH 2 U 2 For Private and Personal Use Only 331 Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 332 www.kobatirth.org bAzvalAyanIya Acharya Shri Kailassagarsuri Gyanmandir [ 3.18] payasvinyAH sutaM zreSThaM svasya yUthasyAkuSThinamapRSatamekahAyanaM dvihAyanaM vA nIlaM bandhuM piGgalaM leAhitaM vA lakSaNyamityeke kAmaM kRSNamAlAhitaM zvetamaSTabhiH saha vatsatarIbhizcatasRbhivI vrIhiyavamatIbhiradbhirApAhiSThIyAbhivAmadevyena karmma saGkalpya pUrvvaprAzJcamabhiSicyApAntIre goSThe catuSyathe vAgnimupasamAdhAya raudra sthAlIpAkaM sarvahutaM hutvA sai myaM pAyasaM paiSTaM yAvakaM pUrNapAceodakena mArjayitvAgniM ciH pradakSiNaM payAnIya kadrudrAyemA rudrAyA te pitari mA rudrAya sthiradhanvate gira iti tacatasro diza upasthAya prAJcaM prAgudacaM vA vatsatarosametamutsRjya enaM yuvAnaM patiM vA dadAmi tena kroDantIzvaratha priyeNa imAJca tvAM prajanuSA suvAcA rAyaspoSeNa samiSA cinAmi zAntA pRthivI zivamantarikSaM dyonI devabhayaM no astu zivA dizaH pradiza uddizeo na Apa vidyutaH pariyAntu sarvata ityRSabhaM mAsamAnAnAmiti ca vaktena upasthAya sayat pivati khAdati lAGgUla zvadakpUrNamudasyati tena devAnTapIn pitRRMzca proNAti vaMzyaMzca saptamamubhayataH parAvarAnuharati pretArthamutsRSTaM mahato narakAduttArayati tasmAdekAdaze'hi pretAya vRSamutsRjedAdyamAsikaM datvA seAyaM vRSotsargaH svargyaH pazavyo vRSabha For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. ] - pariziSTe / 333 mutsRjya mahApazurbhavatIti vijJAyate nAnutsRSTaH syAdityAcAryaH tasmAnnityaJcaike rudrameva jayante sa eva pazupatiriti zantAtIyajJjapan gRhametya sarpipAdanaM brAhmaNAn bhojayitvA nIrudraH sarvaH pazupatirugraH zralIbhavA mahAdeva iti nAmabhirarcayedrudrameva vA yathAsambhavamuddizetsvastyayanaM vAcayedevametAni karmaNi yathoktaM kuryAtsarvANi zreyAMsyApnoti tadetadAzvalAyanagRhyapariziSTaM / nama zrAzvalAyanAya nama AvalAyanAya // 18 // ityAzvalAyanagTahya pariziSTe tRtIyo'dhyAyaH / caturtho'dhyAyaH / * zratha pUtI nyudagayana ApUryamANapakSe jyotirviduktapuNyadine pUrvedyuH kRtasvastivAcanastata IzAnyAM caturasrAM caturaGgulamucchitAM hastamAtrAM vediM kRtvA yathoktavidhAnena vAstumaNDalaGkRtvA gRhyeoktavadudIcyamabhiSekakumbhannidhAyAmItyacyate vAstumUrtti suvarNana kRtvA'gnyuttAraNaM sampAdya praNavavyAhRtipUrvakaM OM namA bhagavate vAstupuruSAya mahAbalaparAkramAya sarvadevA For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 334 [ 4. 2] dhivAsAzritazarIrAya brahmaputrAya sakalabrahmANDadhAriNe bhUbhArArpitamastakAya purapattanaprAsAdagRhavApIsaraH kUpAdisannivezasAnnidhyakarAya sarvasiddhipradAya prasannavadanAya vizvambharAya paramapuruSAya cakrazArGgadharAya varadAbhayahastAya vAsto nama iti mantreNeAnyazirasaM nairRtipAdamAjheyajAnukaM vAyavyakUrparamA kuJcitakaramuttAnaM vAstupuruSaM vAstumaNDale Acharya Shri Kailassagarsuri Gyanmandir AzvalAyanIya vAhyAtha prAgudIcyAmArabhya praNavAdinameo'ntanAmnA zikhinaM parjanyaM jayantaM kulizAyudhaM sUryaM satyaM bhRzamAkAzaM vAyuM pUSaNaM vitathaM grahanakSatraM yamaGgandharvaM mRgarAjaM mRgaM pitRRn daiAvArikaM sugrIvaM puSyadantaM varuNaM asuraM zAkaM pApaM rAgaM mahIM mukhyaM bhallATaM somaM savInaditizca saMpUjyA ghezAna ke gaddayaziSTa padeSvapaH sAvicomekAdazarudrAn pUjayitvA brahmabhavanasya pUrvadicaturdignyAdicaturdikSu ca tiSThanti teSu krameNAryamaNaM savitAraM vivasvantaM vibudhAdhipaM mitraM rAjayakSmANaM pRthvIdharamApavatsaJca pUjayitvA madhye brahmANaM sampUjayet brahmaNamAditaH kRtvA zikhyantamityeke // 1 // atha bahirmaNDalAdIzAnyAdicaturdikSu carakoM vidArakIM pUtanAM pAparAkSasImatha prAgAdi ca skandamaryamaNaM jRmbhakaM pilipijJjaJca pUjayitvAdanapAyasAjya For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [.3] -grhyprishithe| 335 dadhimadhuzAkastUpasamanvitanAnAbhakSyANi samarpya praNamya tatsamIpe yavagAdhUmaniSyAvamugamASAdisambhavaM baliM datvA, yajJabhAgaM pratIkSava pUjAM caiva baliM mama, namA namaste deveza bhava svastikarA mameti saMprArthya parivAradevatAbhyo baliM datvAtha vAstusamIpe hastamAtrakuNDe sthaNDile vAtavidhinAgniM pratiSThApyAnvAdhAyAjyabhAgAntaM kRtvA vAstoSyate pratijAnIhyasmAniti catasRbhizca hAmaM kRtvA zisyAdipilipijjAntAn aAjyena hutvA heomazeSaM samApyAtha yajamAnA vAstumUrti raudrakoNe'dhomukhAM gaH pracchAdayedAcAryAya vA dadyAdathAcArya gohiraNyAdibhiH paritASya namashatya kSamApayedanyebhyo brAhmaNebhyo yathAzaktidakSiNAM datvA kRtamaGgalasnAnA brAhmaNAn bhojayitvA vastyayanaM vAcayedatha labdhaviprAzIH saha bandhubhibhuktA yathAzAstraM maThAdeH pratiSThAM kuryAt iti vAstu pUjanavidhiH // 2 // __ atha pratimAdravyANi muktAphalazilAdAruhematAmrarajatakAMsya mRtti kAdIni, mahAnIlA yazaH pradA dA. rujA kAmadA sauvaNI bhaktimuktipradA rAjatA svargadA tAmramayI Ayurvardhino kAMsyA ApaddhantrI paittalI zatrunAzinI zailA sarvabhogapradA sphATikA dIptidA For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 ghAzvalAyanIya [8. ] mRNmayI mahAbhogapradA dazAGgalA paJcAGgalA vA gRhe pratimA pUjyA nAdhikA, adhikAGgA zilpIhantrI kazA zAntyarthanAzinI zodarI darbhikSakarI nimAMsA dhananAzinI vaktahInA daHkhapradA pAdazA duHkhadA honanAsA bhramakarI hInajaGghonmAdakarI honavakSasthalA putramitranAzinI kaTihInA maraNadA smpuunniivyvaayurlkssmiiprdaa| zAlagrAmanarmadAmUrttivaidUryajakAzmIraja suurykaantsphaattikrsraajnibddgaarutmjmuutonaampi pratiSThAvidhiM kuryAnavamUrtipratiSThAM gavA. mohAnmUDhabhAvAdakRtvA pUjane sarvopadravadAridharAgA. yazo nindA'cirAyurapucitAH bhavanti, pratiSThAvidhimakRtvA pratiSThAkAreNeti pUrvAtA doSAH, pratiSThAkaraNe mahAbhAgyavRddhiriti // 3 // atha zvo bhUte nityaM nivartya zrutazIlavRttasampanna gRhasthamAcArya Rtvijazca tAdRzAn SoDazASTau vA caturo vA vidhinA kRtvA madhuparka vidhAya vastrAlaGkarAdi tebhyo dadyAd diguNamAcAryAya tatastUryavedaghoSaiH pratiSThAsthApanAntaM kRtvA prAsAdAgre dazahastasthAnaM catuddIraM prAgArabhya lakSoDumbarAzvatthanyayodhatoraNalasaddArazAkhaM hemarakta kRSNadhUmramAktikavicitrazvetavarNadhvajapatAkAdibhiH pUrvAdyaSTadiSppazAbhitaM For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 5] -ehya prishiche| . 137 maNDapaM tanmadhye caturakhAM tatparimANasaMkhyAmekahastAcchritAM vedikAM kArayettathA prAgAdikuNDAnyuktalakSaNAni hastamAtrANi caturakhANi vAsayonimekhalAni syuH paJcacaturekakuNDa vidhAnena vAthAcAryaH kuNDamIzAnyAM sarvahomasAdhanaM pratiSThApya maNDapasyottarato devanAnamaNDapaH zubhavRkSaH kRtvA abhiSekasAdhanAni sthApayitveti tiSThati devaM prAsAdaM prAdakSiNyenAnIyAkRSNeneti snAnamaNDape pravezya vedikAstIrNazayyAyAmAstINIyAM sopaskarAyAmamukaM sthApyAmUrajeti rathamAropya gandhAdinA samyUjya brAhmaNaiH saha zAntisUktapAThastUrya ghoSaizca sAstINIyAM sopaskarAyAmava. sthApya sarvasambhArAna sambhRtya katI strAtaH prANAnAyamya pratiSThApya devatAmantreNa vividha vyAsaM kRtvA puruSasUktena vAdezakAlA smRtvoM pratiSThAkaromIti saGkalpya hArajApaka RtvijAcAryAsta kArya niyojayet // 4 // athAcAryaH prANAnAyamya mantra devatAmayAbhUtvA yAgabhUmiM prAsAdaM snAnazAlAyAccApohiSTheti tisabhiH kuzodakenAbhyukSya sitasarSapAna prakoyaM devA AyAntu yAtudhAnA apayAntu viSNo devayajanaM rakSasveti rakSAM kRtvA pratihAraM kalazavayaM sodakaM sapallavaM pratiSThApya leAkapAlAnAvAhyArcayitvA devanAnazAlAGgatvA 2x For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAzvalAyanIya [.5] praNipatya devaM praarthyet| svAgataM devadeveza vizvarUpa nmostute| zuddhepi tvadadhiSThAne zuddhaM karmasahasvatAmityatha devAdhiSThAnaM zuddhena ghRtenAbhyaMgya yavagodhUmacUrNaruddayASaNodakena sApayitvA sItalajalena saMtrApya pIThAntarevasthApya divyadhUpena dhUpayitvA puSpaiH sampUjya navottamena vAsasA veSTayitvA paramAnnena balindadyAdatha devamabhyarcya gajAzvAraNyavarAhotkhAtavalmIkaparvatasaGgamahadarAjaddArAgnihocagoSThacatuSpathaSabhazRGgasthAnAnItamRdA bAdazakRtvaH samyak zedhya jalena prakSAlya kSIrakSakaSAyaiH paJcAzadoSadhIH kaSAyena tIrthajalena paJcAmRtena paJcagavyena ratnodakena phalodakena puSyodakena zRGgodakena zuddhodakena zrIsUktapavamAnena puruSasUktAdimantrAn paThana saMsthApya pIThAntare nivezyAbhivastreti vastrayugmenAveSTyAkSatagandhapuSyadhUpadIpASTakamahAnaivedyaiH sampUjya taijasapAtraM madhusuvarNazalAkayA gRhItvA citraM devAnAmiti pArzve sthitvA satUryaghoSamekaikaM samaM unmIlayedathAdarzasuvarNena bhakSyabhojyAni darzayentra liGgAdiSu kuryAdathAcAryAya dhenuM brAhmaNebhyazca yathAzakti hiraNyandadyAdatha puruSasUktena devaM statvottiSTha brahmaNaspata ityupasthAya katI vizvatazcakSurityupasthAya rathe tiSThanniti rathamAropya kanikradaditisUkta pAThaH For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 6] yA prishithe| sahatUryaghoSaiH maNDapaprAdakSiNyeneottaradAreNAkRSNanetyAnIya vedyAM kuzaprastare kazipA zubhravastreNAcchAdya tatra prAkazirasaM zAyayet sthavirapradeze vastraveSTitaM sapallavaM seodakaM kalazaM prAjApatyoyaM muhUrtamastvityakA maNDaladravyopari praNavenAvasthApya samantAbhakSabhojyamaGgaladravyANyavasthApya zvetAvilAmasUcakaGkaNaM pratimAyA haste banIyAt yadA banAtItyatha devaM puruSAdIni paJcaviMzatitattvAni pravezya divyavAsasAcchAdya devaM saMsmRtya puruSasUktena stutvA puSpAJjaliM datvA gandhapuSpAdibhirmaNDapaM vedoM cAbhyacca tadupari devasyAgre caturakhaM maNDalaM kANeSu svastikalAM sthitaGkatvA tanmadhye brahmaviSNvIzAnaM pratidizaM lokapAlAMstadantarAle'pyaSTabhairavAnekAdazarudrAn hAdazAdityavizvadeva. sAdhyAnAsatyamarudgaNagandharvApsarasaH pitRgaNapuNyatIthAnyatha vighnezaskandadugAkSetrapAlAnyathAvakAzamAvAhya tannAmabhistaliGgamantraivIrcayitvA pratiSThApya devapArSadebhyo nama itya kuryAt // 5 // athAcArya zrotriyAgArAdagnimAhRtyoktavatsvakuNDe pratiSThApyAnvAdhAya devasyAnnaM kalAsannidhisidhyartha yakSya iti saGkalpya praNItAsthApanAntaM kRtvA tatra pratiSThApya devamAvAhya tatprakAzamantavyAhRtibhivA 2x2 For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34. cAvalAyanIya [4.7] palAzoDumbarAzvatthApAmArgasamidAjyacarutilairaSTasahasamaSTazatamaSTAviMzativI juhuyAttatrAjyamAhutisampAtaM pratikuNDaM sthApitazAntikalazeSa nikSipettataH ziraHsyurasi pAdayoH pratimA spRSTvA sviSTakadAdi hutvA pUrNAhutiM juhuyAdevamatvijApi svayakuNDe juhuyuratha maNDapasthakalazodakena samudrajyeSTA iti catasmRbhiH ApohiSTheti tismRbhirabhiSicya pratiSThApya devamantreNa saMsAvakalazodakena saMsAyAmbayoyantyadhvabhiriti tUtena zuddhodakakalazenAbhiSicya vastrayugmenAcchAdya paJcopacAraiH sampUjayedityadhivAsanaM, cirAcamekarAcaM vA sadyo vA kuryAttadrAcI vicitrabhUyiSThAnnenAzvatthapatreNa liGgamanveNa bhUtabalindatvA yajamAnA vijebhyazca miSTAnnamadhirAvasaMkhyayA yAvaddakSiNAM ddyaat||6|| atha zvobhRte garbhagRhe sthApitapIThe devyA devasya vA abhiSekaM kRtvA mahImaSu mAtaramiti devamAvAhyAditiyAriti stutvA talliGgamantreNa SoDazopacAraiH samyUjya zanna indrAgnI iti vaktena prAsAdaM prokSya devaM prApyottiSThetyutthApya tavaivAbhimukhaM kRtvA ratnAdi pradarya puSyAJjalindatvA puruSasUktena stutvA''kRSNeneti brahmarathena garbhagRhaM pravezyAbhyarca pIThikAgarbha ratnaM prAgAdidivindrAdinAmabhinamAntarvajamauktikavaidUrya For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4.8] -gTahya prishi| 341 zaGkhasphaTikapuSparAgendranIlazakalAna krameNa kSitA godhUmayavamudganIvAravrIhisarSapazyAmAkatilAnAropyAdidhAtujAtaGgarbha kSipet suvarNagaruDaM viSNoH zambhostu vRSabhaM sarvaca namaH zivAyeti nikSipyAtha sulagne devamantreNa pratiSThApya pratiSThitaparamezvara ityatvA zalAkAmapasArayedatha devaM spRSTvA tanmayo bhUtvA dhruvAdyauriti sUktaM japitvA praNavena deveGganyAsaM kRtvA puruSasUktena vA karNa sapraNavavyAhRtigAyatrI japitvAcAryaH puruSasUktenApatiSThetAtha yajamAnaH svAgataM devadeveza madbhaktyA tvmihaagtH| prAkRtaM tvAcca saMdRSTvA bAlavadbhaktavatsaleti sakalacaM zaraNaM prapadya puSyAjaliM dadyAt // 7 // athAcAryatvAdi datvA zAntikalazodakena paJcAmRtaizcAbhyarcya kuzodakena ratnodakena snApayitvA pa. nastaliGgamantreNa samyUjya pAdanAbhiziraHsu devaM saMspRSTva haiveti virjapitvA parivAradevatAH sampUjayedatha kattI vastrAlaGkAragobhUhiraNyAnyAcAryAya tadardhamRtvigbhyastadardhajApibhyastadardhaM sadasyAya yathAvibhavaM brAhmaNabhojanamAcaturthAhaM prathame devasya madhunA ditIye haridrA sarSapapiSTena tRtIye zrIkhaNDayavapiSTena * bAlavat paripAlayediti iti saM0 kA0 pu. paatthH| For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 yAzvalAyanIya [4.6] lepanaM sasnAnaM caturthe tu namaH zilApriyaGgupiSTenAdavASTottarazatakalazaistadardhasaMkhyaivI kSIra vRkSasya tvakpalavena dUrvAyavasiddhArthAdimaGgaladravyatIrthAdakairgaGgAdinadInIramAvAhya brAhmaNaiH sahAbhiSekaM kuryAdatha yajamAnasyAbhiSekaM kuryaH sarve jalakrIDAca pratiSThopakaraNamAcAryasyAcalapratiSThAyAntu kuNDamaNDapavedikaraNaM tatrAcArya eva pUrvavadabhiSicyAbhyaca sarvato bhadramaNDale divyapIThe devamupavezya pUrvAdidikSu vastracUtapallavopazobhitajalapUrNakalazAnavasthApya dIpAn prajcAlya gandhena trinetrajyotiH prakalpya citrabaliM dattvA devamabhyAtma smRtvA puruSasUktona stutvAGgadevatAH sampUjya pUrvavatpratidravyaM hatvA devasyAjyAhutisampAtaJcetyuttarakalaze zivA pUrNAhutiM hutvAtha kattI - tAGganyAsAhRtsu devamAnIya puSpeNa pratimAyAM pratiSThApya paJcAmRtapUrvakasampAditakalazodakena idaM Apa ityabhiSicyAbhyarca devArcanadakSiNAdAnAdikaM pUrvavadAcaret // 8 // atha vaapyaadividhiH| prAgudakapravaNe zucau deze brAhmaNaiH saha gatvA puNyAhavAcanAdivAstupUjanAntaM kRtvA AcAryAdi RtvigvaraNakuNDamaNDapAyuktaprakAreNa kRtvA yajamAnasammitaM kSIrahavaM pUrvamaNDapaprAgbhAve For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pariziSTe / Acharya Shri Kailassagarsuri Gyanmandir [8. e] vasthApya vedimadhye padmagarbha SoDazAramparitazcaturasramaNDaleApetaM kRtvA AcAryaH padmamadhye sapatnIkaH brahmavivIzAnAM vinAyakasya ca saiauvarNarUpANi talliGgamantreNa samantAtteSu svarNajalacarANi sthApayitvA varuNamantraNArcayitvA taddahilAkapAlAdIn sampUjya maNDalapratikoNaM kalazacatuSTayannadyudakamaGgaladravya vastrAdyalaGkRtaM sthApayitvemaM me gaGge iti gaGgAdinadImAvAhyAbhyarcya vAruNaM caruM kRtvA samudrajyeSThA iti catasRbhiH pratyRcaM gAyalyA vAjyAhutIrhatvA tatvA yAmIti paJcabhavana me varuNasyeti dvAbhyAmimaM me varuNeti caikayA cavItIH viSTakRtaM hutvA brahmaprItyarthaM varuNamantraH samidAjyaM hutvA zAntikalazai ryajamAnazcAbhiSiceyuH sa tu tebhyo gavAM sahasraM zataM paJcAzataM kRtsne tu savatsAGgAmalaGkRtAM svaryamantreNa pAyayitvA taDAganairRtAdArabhyezAnAntaM dikhatItyuttarayA Apo asmAniti svayaM tatpuccaGgRhItvAttaret chandogAya tAva gAndatvA tatkalazastha svarNa jalacarAntajjale nikSipya puSpAJjaliM datvA devapitRmanuSyAdayaH prIyantAmiti dadyAt pUrvavadAcaturthIhamutsavAdivasantagrISmavarSAzarahemantazizireSu tajjalaM sthitamazvamedharAjasUyAgniSTomokyyavAjapeyAtirAcaphalamiti // 8 // For Private and Personal Use Only 343 Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 khAzvalAyanIya [4. 11] __ athArAmeSSapyevaM vizeSastu svastivAcananAndozrAvavedikuNDamaNDapa RtvigAcAryavaraNAdipUrvavatkRtvoktalakSaNasya padmasya madhyadalabahirdezeSu brahmAdIn leAkapAlAnabhyarcya vastrAdInmaGgalasnAnaM vastragandhAdinA sampUjya teSu svarNarUpyaphalAni badhvA phalite netre svarNazalAkAjanenAkA suvarNastUcyA karNavedhaM kRtvAgniM pratiSThApya semiAdhenumiti RcA saumyaJcAhuti hutvA sviSTakRdAdi kRtvAtha tathaiva samidAjyatilAnaSTazatantadardhasaMkhyayA vA hutvA karmazeSaM samApya zAntikalazairyajamAnaJcAbhiSiJceyuH sa ca vastrahiraNyAdidakSiNAM dadyAdapyalAbhe tu dakSiNAGgAmalaMkRtAmArAmamadhyAdudamakhoM utsRjyAcAryAya dadyAccheSaM catuthIhaM phalantu sarvakAmAvAptiriti pUtAni // 10 // devAzca havAsurAzcaiSu lokeSu spardhante devAH prajApatimupadhAvastebhya etAM devIM zAntiM prAyacchanta tataH sa zAntikAsurAnabhyaJjayaMstatA vai devA abhavan parAsurAbhavatyAtmanAparAsya dviSan pApmA bhrAtRvyo bhavati ya evaM vedAhaH pUrvAhna evaM prAtarAhutIhutvA dIn zamInvIraNAni dadhisarpiHsarSapAn palAzavatImapAmArgazAkhAM striissmityetaanyaahredaahaaryedaa| sAtaH zuciH zucivAsAH sthaNDilamupalipya For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 Y Acharya Shri Kailassagarsuri Gyanmandir [4. 13] pariziSTe | k nityatantrena odanakasara yavAgUraktapAyasandadhi kSIraghRtamiti ghRtAttarAM pRthak ca sarveSAM vA pAyasaM zamImayInAM samidhAM prAdezamAtrANAM dadhimadhughRtAktAnAM zannAdevIrabhiSTaya ityaSTazataM juhuyAnmahAvyAhRtibhizca hutvA zantAtIyaM japet // 11 // sa prAcIM dizamanvAvarttate'tha yadAsya maNikumbhasthAlItaraNamAyAseA rAjakulavivAdA vA yAnachatrazayyAsanAvasathadhvajaggR haikadezaprabhajjaneSu gajavAjimuyo vA pramIyetAzvatarI divAgabhI jAyate hastinI vA majjata ityevamAdIni tAnyetAni sarvANIndradaivatyAnyadbhutAni tAni prAyazcittAni bhavanti indraM vo vizvatasparoti sthAlIpAkamaSTazataM hutvA paJcabhirAjyAhutibhirabhijuhoti indrAya svAhA zacIpataye svAhA vajrapANaye svAhezvarAya svAhA sarvotpAtApazamanAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 12 // sa dakSiNAM dizamanvAvarttate'tha yadAsya zarIre vAriSTAni prAdurbhavanti vyAdhayo vAnekavidhA atiduHsvapnAtibhojanamatimaithunamatinidrAmAlasyaM pretaM patatItyevamAdIni tAnyetAni sarvANi yamadevatyAnyatAni prAyazcittAni bhavanti nAke suparNamupayantya For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 yAzvalAyanIya [4. 15] nantamiti sthAlIpa.kamaSTazataM hatvA paJcabhirAjyAhutibhirasijahAti yamAya svAhA pretAdhipataye svAhA daNDapANaye svAhA IzvarAya svAhA sAtyAtazama nAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 13 // sa pratIcI dizamanvAvartatetha yadAsya kSetragRhasaMstheSu dhAnyeSu itayaH prAdurbhavantyAkhupataGgapipIlikAbhragI mRgazalabhagajajvalanAni pAvamAnAnItyevamAdIni tAnyetAni sarvANi varuNadaivatyAnya tAni prAyazcittAni bhavanti varuNaM vArizAdasamiti sthAlIpAkamaSTazataM hutvA paJcabhirAjyAhutibhirabhijuhoti varuNAya svAhA apAM pataye svAhA pAzapANaye svAhA IzvarAya svAhA sAtyAtazamanAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 14 // sa udIcoM dizamancAvatate'tha yadAsya kalakarajatavastra vaiduryamaNimauktikaviyogA bhavatyArambhA vA vipadyante madhuni vA niloyante kAkamaithunAni pazyetAnyariSTAni vA vayAMsi ca gRhamadhye valmIkaM chatrAkaM vApajAyate vAyasakapotA vA vanyavihaGgazazamRgapraveza gomagA vA gRhamArohe suSkArakSaH prarohehamadhye dRvAH prarohante tailaM snAyedeva zvetavAyasA maNDUkeA'gniM For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 397 [4. 17] -rahya prishi,| pravizati saraTo mUrdhni nipatati cullInipatati prajvalandIpaH patati sI vA dvAre niSkAmatItyevamAdIni tAnyetAni savANi vaizravaNadevatyAnyaGgatAni prAyazcittAni bhavanti abhityaM devaM savitAramaNye.riti sthAlIpAkamaSTazataM huvA paJcabhirAjyAhutibhirabhijahAti vaizravaNAya svAhA dhanAdhipataye svAhA hiraNyapANa ye svAhA IzvarAya svAhA sAtyAtazamanAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 15 // sa pRthivomanvAvarttate'tha yadAsya pRthivItaTAni sphuTanti kampanti kUjantyakasmAt salilamugIlayati akAle phalapuSyamabhivartata ityevamAdIni tAnyetAni sINyagnidevatyAnyabhUtAni prAyazcittAni bhavantyagniM dUtaM raNImaha iti sthAlIpAkamaSTa zataM hutvA paJcabhirAjyAhutibhirabhijuhoti agnaye svAhA haviSyataye svAhA arciHpANaye svAhA IzvarAya svAhA savAtyAtazamanAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 16 // so'ntarikSamanvAvartatetha yadAsya vAtAvivAtA vAyante aneSu vA rUpANi dRzyante kharakarabhagajakakagRdhrazyenacApavAyasagAmAyupAMsa nyUparipAMsanmAMsaprekSyA 3 For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 348 Acharya Shri Kailassagarsuri Gyanmandir zrAzvalAyanIya [0.20] sthirudhiravarSANi prapadyanta ityevamAdIni tAnyetAni sarvANi vAyudaivatyAnyadbhutAni prAyazcittAni bhavanti vAta AvAtu bheSajamiti sthAlIpAkamaSTazataM hutvA paJcabhirAjyAhutibhirabhijuhoti vAyave svAhA mahAGgutAdhipataye svAhA zIghrapANaye svAhA IzvarAya svAhA sarvotpAtApazamanAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 17 // sa divamanvAvarttatetha yadAsyAtiSTatirati duHkhaM parvatA vA sphuTatyAkAzabhUmiM kampate mahAdu unmUlayanti catuSpAdaM paJcapAdaM bhavatItyevamAdIni tAnyetAni sarvANi sUryadaivatyAnyadbhutAni prAyazcittAni bhavanti baramahAM asi sUryeti sthAlIpAkamaSTazataM hutvA pazcabhirAjyAhutibhirabhijuhoti rUyIya svAhA rudrAdhipataye svAhA ravikiraNAya svAhA IzvarAya svAhA sarvotpAtaprazamanAya svAheti mahAvyAhRtibhizca hutvA santAtIyaM japet // 18 // sa rAtrimanvAvarttate'tha yadAsya tArAvarSANi colkAH patanti nipatati dhUmAyandizeo dahati ketavazcA tiSThanti gavAM zRGgeSu dhUmo jAyate gavAM staneSu rudhira sravati rAjAvindradhanurdRSTvAtha himAnyupapatanti ityeva - mAdIni tAnyetAni sarvANi seAmadaivatyAnyaGgutAni For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. 21] -gRhyapariziSTe / 346 prAyazcittAni bhavanti ApyAyasva sametu ta iti sthAlIpAkamaSTazataM hutvA paJcabhirAjyAhutibhirabhijuhoti somAya svAhA nakSatrAdhipataye svAhA zItapANaye svAhA IzvarAya svAhA sarvotpAtopazamanAya svA heti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 19 // sa paramanvAvarttate'thaM yadAsya mahiSyAgAvikamAnupAzcASTrAvikSurAdi ca prastUyante hInAGgAnyadhikAGgAni vikRtAni rUpANi jAyanta ityevamAdIni tAnyetAni sarvANi rudradaivatyAnyadbhutAni prAyazcittAni bhavanti imA rudrAya sthiradhanvane gira iti sthAlI pAkamaSTazataM hutvA paJcabhirAjyAhutibhirabhijuhoti rudrAya svAhA umApataye svAhA cizUlapANaye svAhA IzvarAya svAhA sarvotpAtazamanAya svAheti mahAvyAhRtibhizva hutvA zantAtIyaM japet // 20 // sa sarvadizAnvAvarttatetha yadAsyAyuktAni yAnAni pravarttante devatAyatanAni kampanti devatA pratimA hasanti gAyanti nRtyanti khidyanti bhidyanti rudantyunamIlayanti nimIlayanti pratiyAnti nadyaskandhamAdityo dRzyate vidale ca pariveSo dRzyate ketukuntamupAnacchatraM vajradantamusalAni prajvalantItyazvAnAM vAribhiravaraGgAH kSaranti hatAni karmaNi karikranta For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aaashvlaayniiyrcyprishithe| [4. 22] ityevamAdIni tAnyetAni sarvANi viSNadaivatyAnyaitAni prAyazcittAni bhavanti idaM viSNu vicakrama iti sthAlIpAkamaSTazataM hutvA paJcabhirAjyAhutibhirabhijuhoti viSNave svAhA mahAgutAdhipataye svAhA cakrapANaye svAhA IzvarAya svAhA sItpAtopazamanAya svAheti mahAvyAhRtibhizca hutvA zantAtIyaM japet // 21 // __ agnikAryamAsaptarAtraM kuryuryadaitanna kriyate putro mriyate pautro mriyate dhanamAtmAnaJca nivezyati suvarNagauvIso hiraNyaM dakSiNAM dattvA brAhmaNAn bhojayitvA vastyayanaM vAcayIta namaH AcAryebhyo namaH zrAcA. yebhyo namaH zaunakAya namaH zaunakAya // 22 // ityAzvalAyanagTahya pariziSTe caturtho'dhyAyaH / - // // zrAzvalAyanagTahyaparizieM samAptaM // 0 // For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only