________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ५]
-एह्य परिशिछे। .
१३७
मण्डपं तन्मध्ये चतुरखां तत्परिमाणसंख्यामेकहस्ताच्छ्रितां वेदिकां कारयेत्तथा प्रागादिकुण्डान्युक्तलक्षणानि हस्तमात्राणि चतुरखाणि वासयोनिमेखलानि स्युः पञ्चचतुरेककुण्ड विधानेन वाथाचार्यः कुण्डमीशान्यां सर्वहोमसाधनं प्रतिष्ठाप्य मण्डपस्योत्तरतो देवनानमण्डपः शुभवृक्षः कृत्वा अभिषेकसाधनानि स्थापयित्वेति तिष्ठति देवं प्रासादं प्रादक्षिण्येनानीयाकृष्णेनेति स्नानमण्डपे प्रवेश्य वेदिकास्तीर्णशय्यायामास्तीणीयां सोपस्करायाममुकं स्थाप्यामूरजेति रथमारोप्य गन्धादिना सम्यूज्य ब्राह्मणैः सह शान्तिसूक्तपाठस्तूर्य घोषैश्च सास्तीणीयां सोपस्करायामव. स्थाप्य सर्वसम्भारान सम्भृत्य कती स्त्रातः प्राणानायम्य प्रतिष्ठाप्य देवतामन्त्रेण विविध व्यासं कृत्वा पुरुषसूक्तेन वादेशकाला स्मृत्वों प्रतिष्ठाकरोमीति सङ्कल्प्य हारजापक ऋत्विजाचार्यास्त कार्य नियोजयेत् ॥४॥
अथाचार्यः प्राणानायम्य मन्त्र देवतामयाभूत्वा यागभूमिं प्रासादं स्नानशालायाच्चापोहिष्ठेति तिसभिः कुशोदकेनाभ्युक्ष्य सितसर्षपान प्रकोयं देवा आयान्तु यातुधाना अपयान्तु विष्णो देवयजनं रक्षस्वेति रक्षां कृत्वा प्रतिहारं कलशवयं सोदकं सपल्लवं प्रतिष्ठाप्य लेाकपालानावाह्यार्चयित्वा देवनानशालाङ्गत्वा
2x
For Private and Personal Use Only