________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१. २३. १५]
चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ॥ ११ ॥
ते-शब्दपाठः प्रतिवचनस्यानुवृत्तिमार्गप्रदर्शनार्थः ॥ ११ ॥
एवमितरे यथादेशं. तन्मामवतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् ॥ १२ ॥
जपतीति शेषः। यदा अग्न्याधेये चतुर्ण वरणं भवति तदा याजयितारस्ते न भवन्ति । यत्तु मोमाङ्गं वरणं भवति तत्र याजयितारो भवन्ति. तेन समाङ्गवरण एवायचपो नान्याधेये। तेनायमनित्यः ॥ १२ ॥ याज्यलक्षणमाह।
न्यस्तमार्विज्यमकार्यम् ॥१३॥ ऋत्विग्भिर्विवादेन त्यक्तमार्विज्यमकायें ॥ १३ ॥
अहीनस्य नीचदक्षिणस्य ॥ १४ ॥
अल्पदक्षिणस्याहीनस्याविज्यमकायें। ततो ज्ञायते एकाहस्याल्पदक्षिणस्यापि कार्यमिति । विज्ञायते च तस्मादाहुदातव्यैव यज्ञे दक्षिण भवत्यष्यल्पिकापीति ॥ १४ ॥
व्याधितस्यातुरस्य ॥ १५॥
व्याधितो ज्वरादिग्टहीतः। आतुरस्तल्पगतः ॥ १५ ॥
For Private and Personal Use Only