SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. २३. २०] एह्यसूत्रे। यमरहीतस्य ॥ १६ ॥ यमन्टहोतः क्षयव्याधिग्टहीतः ॥ १६ ॥ अनुदेश्यभिशस्तस्य ॥ १७॥ सदेशिनाऽभिशस्तस्यैवमेके । अन्ये तु श्राद्धे प्रतिषिद्धस्येत्याहुः । क्षिप्तयानेरिति चैतेषां ॥१८॥ क्षिप्तयोनि म यस्य माता स्वभर्तरि नावतिष्ठते। अकार्यमिति सर्वत्र सम्बन्धनोयं। इति चैतेषामिति वचनमन्येषामप्येवम्प्रकाराण न कार्यमित्येवमर्थ ॥ १८॥ सोमप्रवाकं परिपृच्छेत् को यज्ञः क ऋत्विजः का दक्षिणेति ॥ १६॥ यः सोमं प्रथमं निवेदयति इदं त्वया अस्मिन् कार्यमिति स सामावाकस्तमेवं पृच्छेत् ॥ १६ ॥ कल्याणैः सह सम्पयोगः ॥ २० ॥ कल्याणे यज्ञे कार्य। कल्याणैत्विग्भिः सह कार्थ। दक्षिणा अपि कल्यायो यदि स्युः तथा सति कार्य नान्यथा ॥ २० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy