________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
चाश्वलायनीये
. .t]
अकुष्ठिपृषत् ॥ ४ ॥
म च पशः अकुष्टिपृषत्कार्यः । कुष्ठी च पृषच न ग्राह्यइत्यर्थः । पृषदों लोहितः शक्लबिन्दुभिः संयुक्रः॥ ४ ॥
कल्माषमित्येके॥५॥
कल्माषं गृहोयादित्येके आहुः। कल्माषो नाम कृष्ण बिन्दुचितः ॥ ५ ॥
कामं कृष्णमालाहवांश्चेत् ॥ ६॥
कामं कृष्णं ग्टलीयादालोहवांश्चेद्भवति जम्बूसदृश इत्यर्थः ॥
ब्रीहियवमतीभिरभिरभिषिच्य ॥ ७॥
एवं गुणयुक्तं पशु अस्मात्कर्मण: पूर्वमेव ब्रीहियवमतीभिरभिः रभिषिञ्चति स्नपयति स्वयमेव ॥ ७ ॥
शिरस्त आभसत्तः॥८॥
शिरस्त उपरि प्रारभ्य भाभसत्तः श्रापुच्छप्रदेशात् ॥ ८ ॥
रुद्राय महादेवाय जुष्टो वर्धस्वेति ॥ ६ ॥
For Private and Personal Use Only