________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ६. ३]
ग्टह्यसूत्रे।
२५१
सह पिण्डदानं कार्य न पृथक् स्थालीपाकेन भुक्तशेषेण चेत्ययमर्थः । न तु यत्र स्थालीपाकस्तत्रैव पिण्डदानं कार्यमिति । तेन तेष्वपि केवलेन भुक्तशेषेण पिण्डदानं कार्यमिति ॥१५॥
इति चतुर्थ अष्टमी कण्डिका ॥ ० ॥
अथ शूलगवः ॥ १ ॥
उकोऽर्थः। शलगव इति कर्मनाम म वक्ष्यते। शलोऽस्यास्तीति शूलः । अर्ष श्रादिभ्योऽच् । शूलीत्यर्थः । ठूलते रुद्राय गोपशुना यागः। स लगवः ॥ १ ॥
शरदि वसन्ते वाया ॥२॥
शरदि वमन्ते वा
तो श्राद्रीनक्षत्रेण स कार्यः ॥ २॥
श्रेष्ठं स्वस्य यूथस्य ॥३॥
स्वस्य यूथस्य श्रेष्ठं कायेन अभिषिच्येत्यनेन सबन्धः ॥ ३ ॥ 2 x 2
For Private and Personal Use Only