SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४. ६.१४] गृह्यसूत्रे । रुद्रायेति मन्त्रेण तत उत्सृष्टो वर्धते पशुर्यावदुत्पन्नदन्ते भवति सेचनसमर्थे वा भवति ॥ ८ ॥ २५३ तं वर्धयेत् सम्पन्नदन्तमृषभं वा ॥ १० ॥ तं पशुमेवमवश्यं वर्धयेत् ततोऽन्यतरस्यामवस्थायां कर्म कुर्या - इक्ष्यमाणं ॥ १० ॥ यज्ञियायां दिशि ॥ ११ ॥ ग्रामाद्वहिः प्राच्यामुदीच्यां वा दिशि कार्यमित्यर्थः ॥ ११ ॥ सन्दर्शने ग्रामात् ॥ १२ ॥ यत्रस्थं ग्रामो न पश्यति यत्रस्थो वा ग्रामं न पश्यति तत्र देशे कार्यं इत्यर्थः ॥ १२ ॥ ऊर्द्धमर्धराचात् । उदित इत्येके ॥ १३ ॥ अनयोरन्यतरस्मिन् काले कुर्यात् ॥ १३ ॥ वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामाईशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्ट नियुनज्मीति ॥ १४ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy