________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
অস্থানীয়
__ [१. ६. १६] लगवं यो वेत्ति अमी वैद्यः यः स्वयं कृतवानसी चरित्रवान् । अस्मिन् कर्मण्येवंगुणं ब्राह्मणं उपवेशयेत्। श्राज्यभागान्तं कृत्वा अथ शामित्रस्यायतनकरोति। ततः सपलाशामा शाखां यूपं यूपार्थं पुरस्तादग्नेर्निखनति । तक्षणं न भवति । शाखामिति वचनात्। मा च यूपप्रमाणा ग्राह्या । ब्रतत्या कुशरज्जू वा रशने भवतः । ब्रतती वल्ली पलाशविशेषः। रशने अन्यतरयेति विकृत्या पाठः कर्त्तव्यः । प्रग्टह्यत्वात्। तयोरन्यतरया रशनया यूपं परिवीय परिवेश्य अन्यतरया रशनया अर्धशिरसि श्टङ्गमध्ये दक्षिणं टङ्गं यथावद्धं भवति तथा परं बवा यूपे तत्परिवीतायां रशनायां वा निबध्नाति प्रत्यङ्मुखं यस्मै नम इति मन्त्रेण। यूपादयो विशेषा अस्मिन्नेव पशा भवन्ति न पश्वन्तरे। कुतः। पकल्पेति विध्यभावात् ॥ १४ ॥
प्रोक्षणादिसमानं पशुना विशेषान् वक्ष्यामः ॥ १५ ॥
प्रोक्षणादिवचनं प्रोक्षणान् प्राक्तनस्य पशकल्पविहितस्य नित्यर्थं । पाना पाकल्पेन समानं विशेषमात्रं वक्ष्यामः ॥ १५ ॥
पाच्या पलाशेन वा वपां जुहुयादिति ह विज्ञायते॥
पात्री दारुमयी। पलाशं पणें । वपाहोमकाले पाच्या पलाशेन वा वपां जुहुयात्। जुहापवादः। श्रुत्याकर्ष उत्पन्नश्रुतिमूलत्वदर्शनार्थमित्युक्तं सर्वत्र स्मर्त्तव्यं ॥ १६ ॥
For Private and Personal Use Only