SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घाश्वलायनीये [१. १३. ७] तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदादिति ॥६॥ प्रजावता दृष्टो मन्त्रः प्रजावान् । जीवपुत्रेण दृष्टो मन्त्रो जीवपुत्रः. यथा सूर्यति । श्रा ते गर्भ इति सूक्तं प्रजावान् । अग्निरेतु प्रथम इति सूतं जीवपुत्रः। श्राभ्यां मुक्ताभ्यामेके नस्त करणमिच्छन्ति. अन्ये तृष्ण । हशब्दोऽभिमतत्वज्ञापनार्थः ॥ ६ ॥ प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत. यत्ते सुसीमे हृदये हितवन्तः प्रजापता। मन्येऽहं मां तदिहांसमाह पोचमपन्नियाम् इति ॥७॥ प्राजापत्यस्य स्थालीपाकस्यैकदेशं हुत्वा हृदयदेशं हृदयसमीपं अस्या बालभेत स्पृशेत. यत्त इति मन्त्रेण । ततः स्विटकदादि समापयेत्। इदं कर्म प्रतिगर्भमावर्तते. गर्भसंस्कारत्वात् । प्रथमगर्भ तृतीयमासि यदि गर्भा न विज्ञातः तदा चतुर्थ कुर्यात् । विज्ञाते गर्भे तिय्ये पुंसवनं । 'तत् तृतीये मास्यन्यत्र ग्टष्टेः' इति च स्मरणात्। ग्रष्टिः प्रथमगर्भः । पञ्चमे मास्यङ्गनिष्पत्तिर्भवति । स्वयमेव चास्य की. माहं पौत्रमितिलिङ्गात् । तदभावे देवरः ॥ ७ ॥ इति प्रथमे त्रयोदशी कण्डिका ॥०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy