________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीये
[१. १३. ७]
तदयं राजा वरुणोऽनुमन्यतां
यथेयं स्त्री पौत्रमघं न रोदादिति ॥६॥ प्रजावता दृष्टो मन्त्रः प्रजावान् । जीवपुत्रेण दृष्टो मन्त्रो जीवपुत्रः. यथा सूर्यति । श्रा ते गर्भ इति सूक्तं प्रजावान् । अग्निरेतु प्रथम इति सूतं जीवपुत्रः। श्राभ्यां मुक्ताभ्यामेके नस्त करणमिच्छन्ति. अन्ये तृष्ण । हशब्दोऽभिमतत्वज्ञापनार्थः ॥ ६ ॥
प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत. यत्ते सुसीमे हृदये हितवन्तः प्रजापता। मन्येऽहं मां तदिहांसमाह पोचमपन्नियाम् इति ॥७॥
प्राजापत्यस्य स्थालीपाकस्यैकदेशं हुत्वा हृदयदेशं हृदयसमीपं अस्या बालभेत स्पृशेत. यत्त इति मन्त्रेण । ततः स्विटकदादि समापयेत्। इदं कर्म प्रतिगर्भमावर्तते. गर्भसंस्कारत्वात् । प्रथमगर्भ तृतीयमासि यदि गर्भा न विज्ञातः तदा चतुर्थ कुर्यात् । विज्ञाते गर्भे तिय्ये पुंसवनं । 'तत् तृतीये मास्यन्यत्र ग्टष्टेः' इति च स्मरणात्। ग्रष्टिः प्रथमगर्भः । पञ्चमे मास्यङ्गनिष्पत्तिर्भवति । स्वयमेव चास्य की. माहं पौत्रमितिलिङ्गात् । तदभावे देवरः ॥ ७ ॥
इति प्रथमे त्रयोदशी कण्डिका ॥०॥
For Private and Personal Use Only