________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायनोये
१. ४. ५]
नास्ति 'धाता ददातु दाशुष इति दाभ्यां' इत्यादी तत्र कथं प्रत्यादेशं होमः स्यादिति। तदसत् । एकमन्त्राणि कर्माणीतिन्यायात्। अपि च । स्वाहाकारान्तर्मन्टेरिति प्रतिमन्त्रं स्वाहाकारः प्राप्तः स च प्रदानार्थः । नच तमतिक्रम्य होतव्यमिति युक्त वामस्य विद्यमानायां गत। तेन सर्वत्र प्रत्यचमेव होम इति सिद्धं । का पुनरस्य गतिः । तत्रैके नियमार्थमिति प्राहुः । ममुञ्चयपक्षेऽपि कथं चतस्र एव स्युः न बह्य इति कथं प्रयोगः एकैकस्या ऋचोऽन्ते एकैका आहुतिरिति । तदप्यसत्। प्राधान्येनाहुतिविधिप्रकरणत्वात् आहुतिसमुच्चय एव न मन्त्रसमुच्चयः । किमर्थं तदिं नियमार्थमेव चतस्त्र एव स्युरिति । तेनाज्यभागी न भवतः । तर्हि विष्टकदपि न स्यात् । न । पुरस्तानियमार्थ हि पुरस्तादहणं कृतं। अाघारौ तु स्त एव अनाहुतित्वात्। प्राज्यग्रहणं परिस्तरणविकल्पार्थम् ॥ ३ ॥
अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिवी ॥४॥
चतसृभिः । चतसृणामेव हि सूत्रे व्याहृतिमंज्ञा कृता । व्याहृतिभिश्च भूः स्वाहेत्यादिभिः ॥ ४ ॥
समुच्चयमेके ॥५॥
एके प्राचार्याः ऋगाहुतीनां व्याहृत्याहुतीनां च समुच्चयमिच्छन्ति । तेनाष्टाहुतयः ॥ ५ ॥
For Private and Personal Use Only