________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५.८]
सह्य सूत्रे। .
कषूधेके हयाः षट्स वा ॥ ६ ॥
द्वयोर्लेखयोरुभयेषां पिण्डनिपरणमनं। का नामावटाः। की च क श्च कर्वः । ताखेके इच्छन्ति । यदा द्वे का तदा आयते भवतः। यदा षट् तदा परिमण्डलाः। दयोरितिवचनात् कावित्येकशेषो लब्धः ॥ ६ ॥
पूर्वासु पितृभ्यो दद्यात् ॥ ७॥ पूर्वी च लेखा पूर्वी च कर्षः पूर्वाश्च कर्वः. ताः पूर्वाः । एतदुक्तं भवति। दिलेखाधिकāषट्कर्धपक्षेषु पूर्वस्यां लेखायां पूर्वस्यां कौं पूर्वासु कर्तेषु पिलभ्यो निपृणीयादिति ॥ ७ ॥
अपरासु स्त्रीभ्यः ॥८॥
पूर्ववदेकशेषः । अत्र किञ्चिद्दतव्यमस्ति. द्वे लेखे इत्युक्तं । पिहषु च स्त्रीषु च पृथक् पृथक् नवावरा अयुजो वा ब्राह्मणा भवन्ति । प्रतो ममर्यनिगमेषु यजुर्निगदेषु विताबूह त । तेन स्त्रोपानेषु तिनावपन निलोऽसोति मन्ने पिशब्दस्योहा न कार्यः. प्रकृतावसमर्थत्वात्। पार्वणं हि तस्य प्रकृतिः। तत्र च पित्रादयस्त्रयोऽभिधातुमभिप्रेताः. न च पिशब्द स्लीन् वक्तुं समर्थः । अथोयते । तत्रापि पिलपात्रमेवास्थ प्रकृतिः. उत्तरे विकृती। पिलपात्रे च पिढशब्दः समर्थः. विभक्तिमात्रं त्वसमर्थ. तेनोत्तरयो:
For Private and Personal Use Only